SearchBrowseAboutContactDonate
Page Preview
Page 512
Loading...
Download File
Download File
Page Text
________________ अध्यायः 3] सुश्रुतसंहिता / 415 छिन्नमीषच्छिन्नमिति / तदिति छिन्नादिषट्कम् / तथाऽपि | वंशवेत्रादिकं प्रोच्यते; अन्ये कुश्यमिति पठन्ति, तत्रापि षदकमेवेति दृष्टान्तेन दर्शयन्नाह-बहु तद्भाषितमित्यादि / स एवार्थः // 6 // तेषां वादिनाम् / तत् पूर्वोक्तं बहुभाषितम् , एषु षदसु च्छिन्ना मालेपनार्थ मञ्जिष्ठां मधुकं रक्तचन्दनम् // दिष, अवतिष्ठते अन्तर्भवतीत्यर्थः / विशेषा इव सामान्य इति सिलिपि संडरोत॥७॥ यथैव हि कर्मसामान्ये नमनोनमनप्रसारणाकुश्चनादीनां कर्मविशेषाणामवरोधः, तथा छेदसामान्ये सर्वेषामेव संच्छिन्नप ___ भने लेपनद्रव्याणि निर्दिशन्नाह-आलेपनार्थमित्यादि / संह. रिच्छिन्नातिच्छिन्नादीनां छेदविशेषाणामवरोधः, एवं शेषेष्वपि. रेत् एकत्र कुर्यात् / शालिपिष्टमित्यस्य स्थाने 'अम्लपेषितमाहपञ्चसु / षदकं तु इति तुशब्दोऽवधारणे, तेन षट्कमेवे | रेत्' इति केचित् पठन्ति, अम्लषितं काजिकपिष्टम् // 7 // त्यर्थः // 16 // 9 // सप्ताहादथ सप्ताहात सौम्येष्वतष बन्धनम // साधारणेषु कर्तव्यं पञ्चमे पञ्चमेऽहनि // 8 // इति श्रीडल्ह(ह)णविरचितायां निबन्धसंग्रहाख्यायां सुश्रुतव्याख्यायां चिकित्सितस्थाने द्वितीयोऽध्यायः // 2 // आग्नेयेषु व्यहात् कुर्याद्नदोषवशेन वा // भमव्रणविशेषे बन्धनकालावधिं निर्दिशन्नाह-सप्ताहादि त्यादि ॥८॥तृतीयोऽध्यायः। तत्रातिशिथिलं बद्ध सन्धिस्थैर्य न जायते // 9 // अथातो भग्नानां चिकित्सितं व्याख्यास्यामः॥१॥ गाढेनापि त्वगादीनां शोफो रुक पाक एव च // यथोवाच भगवान् धन्वन्तरिः॥२॥ | तस्मात् साधारणं बन्धं भग्नेशंसन्ति तद्विदः॥१०॥ अथात इत्यादि // 1 // 2 // इदानीं त्रिविधो बन्धो व्रणे निर्दिष्टो गाढः, समः, शिथिल अल्पाशिनोऽनात्मवतो जन्तोर्वातात्मकस्य च॥ इति; तंत्र भग्नेषु गाढशिथिलयोर्बन्धयोर्दोषावहत्वात् सममेव उपद्रवैर्वा जुष्टस्य भग्नं कृच्छेण सिध्यति // 3 // बन्धं निर्दिशन्नाह-तत्रातिशिथिलमित्यादि / सन्धिस्थैर्य . तत्र प्रथमं भग्नस्य कृच्छ्रसाध्यत्वमाह-अल्पाशिन इत्यादि। सन्धीनां दृढता // 9 // 10 // अनात्मवतः अजितेन्द्रियस्य अपथ्यरतस्येत्यर्थः / वातात्मकस्य | न्यग्रोधादिकषायं तु सुशीतं परिषेचने // वातप्रकृतेः। उपद्रवैरिति उपद्रवा ज्वराध्मानमूत्रपुरीषसङ्गा | पञ्चमूलीविपकं तु क्षीरं कुर्यात् सवेदने // 11 // दयः / अमुं पाठं जेजटो न मन्यते; गयी तु मन्यत .. तस्य पित्तप्रकृतो काले चोष्णे परिषेकं निर्दिशन्नाहइत्यस्माभिरङ्गीकृतः // 3 // न्यग्रोधेत्यादि / संधानार्थ पाकादिपरिहारार्थ च / वातोत्तरे लवणं कटुकं क्षारमम्लं मैथुनमातपम् // सपित्ते सशूले च परिषेकान्तरमाह-पञ्चमूलीत्यादि / पञ्चमूली व्यायामं च न सेवेत भग्नो रूक्षानमेव च // 4 // | खल्पा, तस्याः शीतवीर्यखात् // 11 // इदानीमसेन्यानाह-लवणमित्यादि // 4 // सुखोष्णमषचार्य वा चक्रतैलं विजानता // शालिर्मासरसः क्षीरं सर्पिषः सतीनजः॥ वातकफप्रकृतौ सशूले सशीते च काले चक्रतैलमाहबृंहणं चानपानं स्याहेर भन्नाय जानता // 5 // सुखोष्णमित्यादि / भवचार्य 'परिषेके' इति शेषः / चक्रतैलं इदानीं सेव्यानाह-शालिरित्यादि / क्षीरं व्रणे सामान्यो- सद्यःपीडितोदृतमेके वदन्ति, भन्ये पुनरणुतैलकल्पेन गृहीत. क्या निषिद्धमपि भनेऽपवादत्वात् प्रयुज्यते; अन्ये पुनरवणे मपक्कं तैलं चक्रतैलमाहुः ॥एव भमे क्षीरं दातव्यमित्याहुः केचित्तु भने क्षीरदानं विरुद्धं, विभज्य कालं दोषं च दोषघ्नौषधसंयुतम् // 12 // नवधान्यादिवर्गपठितत्वेन पाकपूयजनकवादित्याहुः; केचित् परिषेकं प्रदेहं च विदध्याच्छीतमेव च // क्षीरसपिरिति च समस्तमेकपदं पठन्ति, व्याख्यानयन्ति च न्त च- विभज्य कालमित्यादि / शीतमेव चेति चकाराघोषाधपेक्षीरादत्थितं सर्पिः क्षीरसपिरिति / सतीनो बर्तुलकलायः, क्षयोष्णमपि // १२॥सतीनानां वातकराणामपि सर्पिरादिसंस्कृतलायूषो भन्ने युज्यत / एव / बृंहणं देहवृद्धिकरम् // 5 // गृष्टिक्षीरं ससर्पिष्कं मधुरौषधसाधितम् // 13 // शीतलं लाक्षया युक्तं प्रातर्भग्नः पिवेन्नरः॥ मधूकोदुम्बराश्वत्थपलाशककुभत्वचः // वंशसजेवटानां च कुशार्थमुपसंहरेत् // 6 // भमे आभ्यन्तरमौषधं निर्दिशनाह-गृष्टिक्षीरमित्यादि / गृष्टिः प्रथमप्रसूता गौः / मधुरौषधानि काकोल्यादीनि / प्रातः भग्नव्रणबन्धनद्रव्यं कुशा, तदर्थ द्रव्यं निर्दिशनाह-मधू. बनत भक्ते / कल्पना चेयं-काकोल्यादीनां मधुराणां कोदुम्बराश्वत्थेत्यादि / उपसंहरेत् एकत्र कुर्यात् / वंशसर्जबटानां चेति 'त्वच' इति शेषः / कुशाशब्देन भमबन्धनार्थ १स्थिरता' इति पा०।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy