________________ निबन्धसंग्रहाख्यव्याख्यासंवलिता [चिकित्सास्थानं अथ यस्यामवस्थायां घृततैलपरिषेकाः कार्यास्तां निर्दिश- नेपाली जालिनी चैव मदयन्ती मृगादनी // माह-सद्य इत्यादि / सर्पिषा नातिशीतेनेति पित्तरक्तप्रकृतिके | सुधामूर्वार्ककीटारिहरितालकरञ्जिकाः // 91 // शरीरे काले च शरदादिके परिषेकः; बलातैलेन वातकफप्र- यथोपपत्ति कर्तव्यं तैलमेतैस्तु शोधनम् // कृतौ देहे काले च शीते इति // 81 // घृतं वा यदि वा प्राप्त कल्काः संशोधनास्तथा 92 समङ्गां रजनी पद्मा पथ्यां तुत्थं सुवर्चलाम् // इदानीं सर्वदुष्टत्रणानां तैलघृतयोगितया व्रणकल्कद्रव्ययोपद्मकं रोध्रमधुकं विडङ्गानि हरेणुकाम् // 82 // गिद्रव्यं निर्दिशन्नाह-द्रवन्तीत्यादि / द्रवन्ती चीरितपत्रा। दन्ती तालीशपत्रं नलदं चन्दनं पद्मकेशरम् // चिरबिल्वो वृक्षकरजकः।दन्ती उदुम्बरपर्णी / पृथ्वीका स्थूलजीमञ्जिष्ठोशीरलाक्षाश्च क्षीरिणांचापि पल्लवान् // 83 // रकः, एलेत्यन्ये, हिडपत्रिकेत्यपरे / तेजोवती काकमर्दनिका, प्रियालबीजं तिन्दुक्यास्तरुणानि फलानि च // नीलि निलाजनिका शारदा / भूमिकदम्बो मुण्डितिका / सुवहा यथालाभं समाहृत्य तैलमेभिर्विपाचयेत् // 84 // गोधापदी / शुकाख्या चर्मकारवटः / लाङ्गलाह्वया कलिहारिका / सद्योवणानां सर्वेषामदुष्टानां तु रोपणम् // नेपाली मनःशिला / जालिनी कोशातकी / मदयन्ती मेन्दिका सामान्येन सर्वत्रणानामदुष्टानां रोपणार्थ तैलमाह-सम- नखरजनी / मृगादनी इन्द्रवारुणी। सुधा सेहुण्डः। मूर्वा चोरशामित्यादि / समझा मञ्जिष्ठा / पद्मा भार्गी / सुवर्चला स्नायुः। कीटारिः विडङ्गः, कीटमारिणीत्यन्ये; करञ्जिका नक्तमाल. सूर्यभक्ता / हरेणुका रेणुका / तरुणानि आमानि // 82-84 // फलम् / यथोपपत्ति यथालाभम् / प्राप्तमिति युक्तं पूर्वोक्तशरीरकाकषायमधराशीताःक्रिया:स्निग्धाश्च योजयेत् 85 | लाद्यपेक्षया / कल्का इति 'प्राप्ता' इति शेषः / तैलं प्राप्तमेषु "उत्सन्नमांसानस्निग्धानल्पस्रावान् व्रणांस्तथा" (चि. अ.१) सद्योत्रणानां सप्ताह पश्चात् पूर्वोक्तमाचरेत् // | इत्यादिषु, घृतं पुनरेषु प्राप्तं "पित्तप्रदुष्टान् गम्भीरान् __ अथ कियन्तं कालं सद्योव्रणक्रियेत्याह-कषायेत्यादि / दाहपाकप्रपीडितान्" (चि. अ. 1) इत्यादिषु, कल्काः पूर्वोकं द्विवणीयोक्तम् / अमुं श्लोकं जेजटाचार्योऽनार्षमाह; पुनरेषु युक्ताः “पूतिमांसप्रतिच्छन्नान् महादोषांश्च" (चि.. गयी वार्षम् , इत्यस्माभिरप्यङ्गीकृतः // 85 // अ. 1) इत्यादिषु // 89-92 // दुष्टवणेषु कर्तव्यमूर्ध्व चाधश्च शोधनम् // 86 // |सैन्धवत्रिवृदेरण्डपत्रकल्कस्तु वातिके // विशोषणं तथाऽऽहारः शोणितस्य च मोक्षणम् // त्रिवृद्धरिद्रामधुककल्कः पैत्ते तिलैर्युतः॥९३ // कषायं राजवृक्षादौ सुरसादौ च धावनम् // 87 // " कफजे तिलतेजोवादन्तीखर्जिकचित्रकाः॥ तयोरेव कषायेण तैलं शोधनमिष्यते // दुष्टवणविधिः कार्यो मेहकुष्ठवणेष्यपि // 94 // क्षारकल्पेन वा तैलं क्षारद्रव्येषु साधितम् // 88 // अथ वातादिभेदेन कल्कानाह-सैन्धवमित्यादि // 93 // 14 // सर्वेषामदुष्टानां रोपणमुक्तं, दुष्टानां किं विधानमिति तदाह षद्विधः प्राक् प्रदियो यः सद्योव्रणविनिश्चयः // दुष्टत्रणेष्वित्यादि / ऊर्च शोधनं वमनशिरोविरेचने, अधःशोधनं विरेचनास्थापन, विशोषणं लङ्घनम् / आहारोऽपि विशोषण नातःशक्यं परं वक्तुमपि निश्चिततादिभिः॥९५॥ एव तिक्तकटुकषायादिः / तत्रोर्ध्वमाभिजेषु कफजेषु वमनं, ___ इदानीं छिन्नादिषट्के कस्यचिद्विप्रतिपत्ति निराकुर्ववाहपित्तजेषु पित्ताशयनेषु च विरेचनं, वाताशयाधःकायजेषु पहात षविध इत्यादि / अतः षविधत्वात् परं सप्तविधलादि; मलेन मार्गावरणदुष्टसमीरणदूषितेषु पुनरास्थापनं, शिरसि. | नियमेन वक्तुं शीलैरपि वक्तुं न शक्यमित्यर्थः // 15 // जेषु तु कफजेषु शिरोविरेचनम् / राजवृक्षादाविति आरग्वधा- | उपसर्गेनिपातैश्च तत्तु पण्डितमानिनः॥ दावित्यर्थः / तयोरेव गणयोः कषायेण पादकल्कं तैलं शोधनं केचित् संयोज्य भाषन्ते बहुधा मानगर्विताः॥१६॥ साध्यते / क्षारकल्पेन वेति क्षारप्रस्थमुदकप्रस्थैः षड्रेिक- बहु तद्भाषितं तेषां षट्वेष्वेवावतिष्ठते // विंशतिवारान् सावितं तमिस्तैलप्रस्थाचतुर्गुणे क्षारोदके तैलं विशेषा व सामान्ये षत्वं तु परमं मतम्॥९७॥ पाचयेत् / अत्र तु 'क्षारद्रव्याण्येव कल्कानि' इत्येके, 'अकल्क- इति सुश्रुतसंहितायां चिकित्सास्थाने सद्योमेवैततैलम्' इत्यन्ये / क्षारद्रव्येषु मुष्ककपलाशादिषु व्रणचिकित्सितं नाम द्वितीयोऽ॥८६-८८॥ ध्यायः॥२॥ द्रवन्ती चिरबिल्वश्च दन्ती चित्रकमेव च॥ उपसर्गेरित्यादि-उपसर्गाः प्रपरादयः, निपाताश्चादयः, तैः पृथ्वीका निम्बपत्राणि कासीसं तत्थमेव च // 8 // संयोज्य भाषन्ते; यथा-सम्यक् छिन्नं संछिन्नं, परितः छिन्नं त्रिवृत्तेजोवती नीली हरिद्रे सैन्धवं तिलाः॥ परिच्छिन्नम् , अल्पं हि छिन्नमाच्छिन्नमिति; निपातैर्यथाभूमिकदम्बः सुवहा शुकाख्या लागलाह्वया // 9 // अतिक्रम्य च्छिन्नमतिच्छिन्नं, पूजितं छिन्नं सुच्छिन्नम् , 'अल्पं 1 स्पर्शरोदनिका' इति पा० / 2 'क्षारकल्केन' इति पा० / / १'मेहिकुटिवणेषु' इति पा० /