________________ मध्यायः 2] सुश्रुतसंहिता। 413 वणे रोहति चैकैकं शनैर्बालमपक्षिपेत् // अपरमपि रोपणतैलमाह-तालीशमित्यादि / हरेणु रेणु अतः परं विद्धचिकित्सारम्भः, तत्र प्रागेवोत्तमाङ्गे विद्धचि- कानाम गन्धद्रव्यम् // ७५॥कित्सितमाह-विरस इत्यादि / अपहृते कर्षिते / बालवर्ति- | क्षते क्षतविधिः कार्यः पिश्चिते भावद्विधिः॥७६॥ मिति केशरचितवति व्रणमुखपिधानार्थ निवेशयेत् निरवशेषण क्षतपिचितयोश्चिकित्सितमाह-क्षते क्षतविधिरित्यादि / प्रवेशयेत् / बालवबंदाने दोषमाह-बालवामित्यादि / क्षते इति "नातिच्छिन्नं नातिभिनं" इत्यादिना परिभाषिते, मतुलजमिति शिरसो बलाधानं स्त्यानघृताकारं मस्तुलुङ्ग क्षतविधिः सामान्यक्षतविधिः क्षौद्रघृततैलाभ्यङ्गादिरित्यर्थः / मुच्यते। एनम् आतुरम् / ततो मस्तुलुप्रस्रवणात् / एवमिति पिचिते भग्नवद्विधिः भन्नाभिहितो बन्धसेकरूक्षभोजनादिः पूर्वोकप्रकारेण / उपाचरेत् चिकित्सा कुर्यात् / अपक्षिपेत् | | (अत्रे पाठात्तु बन्धादिचिकित्सितसमावेशः) // 6 // करेत् // 69 // 70 // घृष्टे रुजो निगृह्याशु चूर्णैरुपचरेद्रणम् // गात्रादपहृतेऽन्यस्मात् स्नेहवर्ति प्रवेशयेत् // 71 // कृते निःशोणिते चापि विधिः सद्यःक्षते हितः॥ / | धृष्टचिकित्सितमाह-घृष्टे इत्यादि / रुजो निगृह्य मेधुकसामान्यशरीरावयवस्य | शीतादिभिर्निगृह्य निर्वाप्य, गयी तु मैधुतसेकादिना निर्वाचिकित्सामाह-गात्रादपहृते प्येति व्याख्याति / चूर्णैः शालसर्जार्जुनादीनाम् ॥इत्यादि / गात्रादिति स्फुटम् / अन्यस्माद् गात्रादवयवात्, अपहते 'शल्ये' इति शेषः / स्नेहाक्ता पवर्तिः स्नेहवर्तिः। विश्लिष्टदेहं पतितं मथित हतमेव च // 77 // बेहोऽत्र तैलम् , उपरिष्टाचक्रतैलोपदेशात् / प्रवेशयेदिति | वासयेत्तेलपूणोया द्रोण्यां मांसरसाशनम् // अपहृतशल्ये गात्र इति विभक्तिविपरिणामेन संबन्धः / अयमेव विधिः कार्यः क्षीणे मर्महते तथा // 78 // तस्मिन्नपि गात्रे पाकभयान्निःशोणिते कृते, विधिः सद्यःक्षते इदानीं सद्योव्रणप्रसङ्गेन विश्लिष्टादिदेहस्य सद्यःक्षतव्रणसाहित इति सद्यःक्षतविषये यो विधिः सोऽत्रापि हितो मधु-मान्येन चिकित्सां निर्दिशन्नाह-विश्लिष्टदेहमित्यादि / विश्लिघृतादिः सन्धानार्थम् // 71 // टदेहमिति नमनाकर्षणारोहणपतनवधसाहसादिभिः खस्थानच्युदूराबगाढाः सूक्ष्माः स्युर्ये व्रणास्तान् विशोणितान्॥ तावयवदेहं, पतितं वृक्षादिभ्यः, मथितं बलीयसा विलोडितं, हतं वेगवता द्रव्येण दण्डमुष्ट्यादिभिर्वा / वासयेत् स्थापयेत् / कृत्वा सूक्ष्मेण नेत्रेण चक्रवैलेन तर्पयेत् // द्रोणी दारुरचिता नौसदशी / अयमेवेत्यादि / क्षीणे अध्वादिविषयविशेषेण विद्धचिकित्सितमाह-दूरावगाढा इत्यादि / क्षीणे / मर्महत इति / मर्माणि हृदयादीनि // 77 // 78 // दूरावगाढा दूरानुप्रविष्टा इत्यर्थः / सूक्ष्मेण नेत्रेणेति / नेत्रेण व्रणप्रक्षालनयन्त्रेण, तच्चाष्टाङ्गुलं मुदतुल्यस्रोतः / चक्रतैलेनेति | रोपणे सपरीषेके पाने च वणिनां सदा॥ तिलतैलपीडनोपकरणकाष्ठेभ्योऽणुतैलन्यायेन गृहीतं तैलं चक्र- | तैलं घृतं वा संयोज्यं शरीरतूंनवेक्ष्य हि // 79 // तैलं, सद्यःपीडनोद्धृतमात्रं वा / तर्पयेत् पूरयेत् // 72 // -| इदानी विषय विशेषोक्तस्यापि तैलस्य सद्योव्रणेष निषेध. समङ्गां रजनी पयां यसेवा मनुक्तस्यापि घृतस्य विधि दर्शयलाह-रोपणे इत्यादि / विडङ्गं कटुकां पथ्यां गुडूची सकरञ्जिकाम् // . वात | वातकफप्रकृतिकं शरीरं कालं घिधिरादिकमपेक्ष्य तैलं प्रयोज्यं, संहृत्य विपचेत् काले तैलं रोपणमुत्तमम् // 74 // रक्तपित्तप्रकृतिकं शरीरं कालं शरदादिकं पुनरवेक्ष्य घृतं प्रयोज्यमिति // 79 // समझामित्यादि / समा मञ्जिष्ठा, रजनी हरिद्रा, पद्मा भार्गी, त्रिवर्गः त्रिफला. पथ्या हरीतकी. त्रिवर्गग्रहणेनैव | घृतानि यानि वक्ष्यामि यत्नतः पित्तविद्रधी॥ पथ्यायां लब्धायां पुनः पथ्याग्रहणं भागद्यप्रक्षेपार्थः / यथा सद्योवणेषु देयानि तानि वैद्येन जानता // 8 // पुष्यानुगे मधुकस्य द्विः पाठः) यदुक्तं-"घृते तैले च योगे अथ संक्षेपार्थ घृतान्यन्यातिदेशेन निर्दिशन्नाह-घृतानीच याव्यं पुनरुच्यते / तज्ज्ञातव्यमिहाचार्यैर्भागतो द्विगुणं | त्यादि / तानीति "प्रपौण्डरीकमनिष्ठामधुकोशीरपद्मकैः" भवेत्-" इति / करनिका नक्तमालफलमित्यर्थः / काले (चि. अ. 16) इत्यादीनि // 8 // इति अदोषोपप्लवकाले व्रणसंरोहणकाले इत्यर्थः // 73 // 74 // | सद्याक्षतवणं वैद्यः सशूलं परिषेचयेत् // तालीशं पनकं मांसी हरेण्वगुरुचन्दनम् // सर्पिषा नातिशीतेन बलातैलेन वा पुनः॥ 8 // हरिद्रे पद्मबीजानि सोशीरं मधुकं च तैः // 75 // पकं सद्योवणेषक्तं तैलं रोपणमुत्तमम् // | 1 अयं पाठो मुद्रितपुस्तके नोपलभ्यते / 2 'मधुमधुर | शीतादिभिः' इति पा० / 3 विहितधूतसेकादिना' इति पा० / 1 स्पर्शरोदनिका लज्जाउली' इति लोके, वराहक्रान्तेत्यपरे 4 'तुलाभ्रमणाकर्षणभारोदहनयानपतनवधसाहसादिभिः' इति इति पा०।२ अयं पाठो मुद्रितपुस्तके नोपलभ्यते / ! पा०१५'इदानीमुक्तखापि' इति पा०।