________________ 412 निबन्धसंग्रहाख्यव्याख्यासंवलिता [चिकित्सास्थान चिकित्सां निर्दिशन्नाह-अतिनिःस्रतेत्यादि / पिबेदसगिति | अभिमृशेत् स्पृशेत् / उद्वेजयेत् त्रासयेत् / समुत्थाप्य ऊर्च जीवितानुबन्धनार्थम् // 52-54 // नीला अन्त्रभेदवन्तं पुरुषं महाबलाः पुरुषास्तथा निर्धनुयुर्यथास्वमार्गप्रतिपन्नास्तु यस्य विण्मूत्रमारुताः॥ ऽत्रस्यान्तःप्रवेशो भवतीति संबन्धः, निर्धनुयुः आलोडेयेयुव्युपद्रवः स भिन्नेऽपि कोष्ठे जीवति मानवः // 55 // रित्यर्थः / एभिः प्रयोगैः किं भवतीत्याह-तथाऽत्राणीत्यादि / (अत्राणि यथाऽन्तः विशन्ति तथा ) खां कलां पीडयन्ति _ भिन्नकोष्टस्य साध्यस्य लक्षणमाह-खमार्गेत्यादि / व्युप खकीया कला पञ्चमी मलधरा तां पीडयन्ति स्वस्थानं निर्विदवः विगता उपद्रवा यस्य सः, उपद्रवा ज्वराध्मानादयः॥५५॥ शन्तीत्यर्थः / दुःप्रवेशस्य चिकित्सामाह-व्रणाल्पलादित्यादि / अभिन्नमन्त्रं निष्क्रान्तं प्रवेश्यं नान्यथा भवेत् // | व्रणाल्पत्वात् व्रणसूक्ष्मलात्, बहुखाद् व्रणस्य बहुलवात् , पिपीलिकाशिरोग्रस्तं तदप्येके वदन्ति तु // 56 // तत्र विपुलत्वे सति स व्रणः सीव्यः / केचिद्बहुलादित्यत्रप्रक्षाल्य पयसा दिग्धं तृणशोणितपांशुभिः॥ विशेषणमङ्गीकृत्य व्रणसूक्ष्मत्वे अन्त्रबहुत्वे चोभयत्रापि पाटनप्रवेशयेत् कृत्तनखो घृतेनातं शनैः शनैः // 57 // पूर्व प्रवेशं मन्यन्ते; तच्च पाटनं यावताऽत्रं प्रविशति तावत् प्रवेशयेत क्षीरसिक्तं शुष्कमन्त्रं घृताप्लुतम् // कार्यम् / अतन्द्रितः अनलसः / स्वस्थानेऽनिविष्टं व्याकुलितं अङ्गुल्याऽभिमृशेत् कण्ठं जलेनोद्वेजयेदपि // 58 // चावं किं करोतीत्याह-स्थानादपेतमित्यादि / अपेतम् अपहस्तपादेषु संगृह्य समुत्थाप्य महाबलाः // गतम् / प्राणानादत्ते गृह्णाति मारयतीत्यर्थः / गुपितं व्याकुलितं भवत्यन्तःप्रवेशस्तु यथा निर्धनुयुस्तथा // 59 // परस्परमतिक्रान्तमित्यर्थः / अतः परं क्रियाविधिः-वेष्टयितथाऽन्त्राणि विशन्त्यन्तः खां कलां पीडयन्ति च॥ खेत्यादि / मधुघृताभ्यक्तं पवेष्टितं घृतेन कोष्णेन सिञ्चेत् / व्रणाल्पत्वाद्वहुत्वाद्वा दुष्प्रवेशं भवेत्तु यत् // 60 // चित्रातैलसमन्वितमिति चित्रातलम् एरण्डतैलं, तत्फलं पुरीषतदापाट्य प्रमाणेन भिषगन्त्रं प्रवेशयेत् // | मार्दवं वातानुलोमनं च / इदं वक्ष्यमाणम् / वचोऽश्वकर्णेयथास्थानं निविष्टे च वणं सीव्येदतन्द्रितः॥६१॥ त्यादि / अश्वकर्णः पूर्वदेशप्रसिद्धोऽश्वत्थसदृशः, मोचकी स्थानादपेतमादत्ते प्राणान् गुपितमेव वा // शाल्मली, मेषराङ्गं कर्कटशृङ्ग, पुत्रजीवकमेद इत्यन्ये, वेष्टयित्वा तु पट्टेन घृतसेकं प्रदापयेत् // 62 // क्षीरिण्यो न्यग्रोधोदुम्बराश्वत्थप्लक्षगर्दभाण्डाः, एषां खम्भिर्बलाघृतं पिबेत् सुखोष्णं च चित्रातैलसमन्वितम् // मूलैश्च तैलपादेन कल्कीकृतैर्जलं दत्त्वा चतुर्गुणं तैलप्रस्थ मृदुक्रियार्थ शकृतो वायोश्चाधःप्रवृत्तये // 63 // पाचयेदिति जेजटः; गयी तु “एषां द्रव्याणामाढकं सलिततस्तैलमिदं कुर्याद्रोपणार्थ चिकित्सकः॥ लाढकैश्चतुर्भिः क्वथितमाढकशेषं, तेन कषायेणाश्वकर्णादिलक्त्वचोऽश्वकर्णधवयोर्मोचकीमेषशृङ्गयोः॥६४॥ पादकल्कं तैलप्रस्थं पाचयेत्" इत्याह / वर्षमात्रं यतेतेति शलक्यर्जुनयोश्चापि विदार्याः क्षीरिणां तथा // मैथुनव्यायामादि परिहरन् यत्नं कुर्वीतेत्यर्थः // 56-65 // . बलामूलानि चाहृत्य तैलमेतैर्विपाचयेत् // 65 // | पादौ निरस्तमुष्कस्य जलेन प्रोक्ष्य चाक्षिणी // 66 // घणं संरोपयेत्तेन वर्षमात्रं यतेत च // प्रवेश्य तुन्नसेवन्या मुष्की सीव्येत्ततः परम् // इदानी कोष्ठगतान्त्रभेदमाह-अभिनेत्यादि / नान्यथेति कार्यो गोफणिकाबन्धः कट्यामावेश्य यन्त्रकम् 67 यथैव स्थितानि तथैव प्रवेश्यानि तेनैव प्रकारेणेत्यर्थः / अपरे | न कुर्यात् स्नेहसेकं च तेन क्लिद्यति हि वणः // खन्यथा व्याख्यानयन्ति, यथा-अभिन्नादन्यथा अपरप्रकार | कालानुसार्यागुर्वेलाजातीचन्दनपद्मकैः // 68 // शिलादाय॑मृतातुत्थेस्तैलं कुर्वीत रोपणम् // .. भिन्नमन्त्रं प्रवेश्यं न भवेत् ; तथाच वृद्धवाग्भटः-“अभिनमन्त्रं निष्क्रान्तं प्रवेश्य नह्यतोऽन्यथा" (अ.सं.उ.अ.३२) | मुष्कमेदचिकित्सितमाह-पादौ निरस्तमुष्कस्येत्यादि / इति / भिन्नमपि मतान्तरेण प्रवेश्यमिति निर्दिशन्नाह-पिपी-1 | पादावक्षिणी च जलेन प्रोक्ष्य सिक्त्वेत्यर्थः; 'मुष्कफले' इत्यध्यालिकाशिरोग्रस्तमित्यादि / तदपि भिन्नमपि, अत्रं प्रवेश्यमिति | हारः। मुष्को अण्डकोषौ, तुन्नसेवन्या सेवनीविशेषेण, सीव्येत् / संबन्धः / पिपीलिकाशिरोप्रस्तमित्यनेन पिपीलिकावदनसन्दं-। गोफणिका कौपीनं कच्छोटक इत्यर्थः / कट्यामावेश्य यन्त्रकशसंहिते अत्रे तासां कबन्धच्छेदः कार्य इति व्याख्यानयन्ति। मित्यादि मित्यादि / पट्टयन्त्रमावेश्य, चलनभयादित्यर्थः / कालानुसार्येगयी तु 'अलाङ्गुलशिरोग्रस्तम्' इति पठति; तत्र अलाजुलः जादा त्यादि / कालानुसार्या तगरं, शिला मनःशिला ॥६६-६८॥स्थूलपिपीलिकः / प्रक्षाल्येत्यादि / पयसा क्षीरेण, दिग्धं गुण्डितं, शिरसोऽपहृते शल्ये बालवर्ति निवेशयेत् // 69 // आवृतमित्यर्थः / पांशुः धूलिः / कृत्तनखः छिन्ननखः / प्रवि- बालवामदत्तायां मस्तुलुङ्गं व्रणात् स्रवेत् // टेऽत्रे खस्थाननयनार्थमन्त्रस्योपायत्रयमाह-अङ्गुल्येत्यादि / हन्यादेनं ततो वायुस्तस्मादेवमुपाचरेत् // 70 // 1 'हस्तपादे तु' इति पा०। 2 'समुत्क्षिप्य' इति पा०। 1 'समुत्क्षिप्य' इति पा० / 2 'आन्दोलयेयुः' इति पा० / 3 बोधयति' इति पा० / 4 'खरण्टितमित्यः ' इति पा०। / 3 'कट्यामावेष्टय' इति पा० /