SearchBrowseAboutContactDonate
Page Preview
Page 508
Loading...
Download File
Download File
Page Text
________________ अध्यायः 2] सुश्रुतसंहिता। 411 साध्यं चिकित्सितव्यम् / निवेश्य स्थापयित्वा / अव्याविद्धसिरम् | चित्रा एरण्डः, दन्तीत्यन्ये / कल्पना चेय-क्षीरस्य यष्टिअनाकुलितसिरम् ; अन्ये तु 'अव्याविद्धशिरं' इति पठिला | मधुकथितस्य सशर्करैरण्डतैलप्रक्षेपस्य पानमित्येको योगः, अकुटिलमस्तकमिति व्याख्यानयन्ति / पाणिना हस्तेन / पद्मपत्रा- श्वदंष्ट्राक्कथितं क्षीरं सलाक्षाचित्रातिलतैलप्रक्षेपं पीयत इति णामन्तरत्वमूष्मलव्युदासार्थ मार्दवार्थ च / ततो मधुसर्पिर्दा- द्वितीयो योगः / वाशब्दात् केचिदेकमेव योगमामनन्ति, नानन्तरं तर्पणं पूरणं कार्यम् / अनेन वक्ष्यमाणेनेत्यर्थः / अन्ये तथा च वृद्धवाग्भट:-"सक्षौद्रे च व्रणे बद्धे सुजीणेऽन्ने तु 'अनेन' इत्यस्य स्थाने 'आजेन' इति पठन्ति // 41-43 // घृतं पिबेत् / क्षीरं वा शर्कराचित्रालाक्षागोक्षुरकैः शतम् // आज घृतं क्षीरपात्रं मधुकं चोत्पलानि च // रुग्दाहजित् सयष्ट्याहः परं पूर्वोदितो विधिः" (अ.सं. उ.तं. जीवकर्षभको चैव पिष्टा सर्पिर्विपाचयेत् // 44 // 31) इति / क्षीरपाकविधिरयं-"द्रव्यादष्टगुणं क्षीरं क्षीरात्तोयं चतुर्गुणम् / क्षीरावशेषः कर्तव्यः क्षीरपाके त्वयं विधिः"सर्वनेत्राभिघाते तु सर्पिरेतत् प्रशस्यते // इति / प्रतिदिनं क्षीरचतुष्पलं पेयं, शर्करैरण्डतैलं तु प्रत्येक तदेवाजं घृतमुत्पादयमाह-आज घृतमित्यादि / अजाघृतं कार्षिकम् / एवं द्वितीययोगेऽपि / रुजादाहविनाशनमिति पयःमधुकादिभिः समांशं पिष्टवा सर्पिर्गव्यं क्षीरपात्रं क्षीराढकं दत्त्वा पानमिति संबन्धः / मेदोवर्तेरच्छेदे फलमाह-आटोप विपाचयेत् / ननु चाजघृतस्य किं पेषणेन ? उच्यते-यथा- इत्यादि / अच्छिद्यमानया अकृत्तमानया / मेदोग्रन्थौ तु यत्तैसम्भवं पेषणं कार्यम् / द्रव्यसमखमत्राभिधीयते यथाऽन्येषु | लमिति "द्विकरज" (चि. अ. 18) इत्यादिकम् // 45-49 // योगेष्वर्कक्षीरादीनां; ततश्च पश्चद्रव्याणि यथा मात्रयाऽष्टा पलानि भवन्ति तथा मात्रां परिकल्प्य घृतस्य प्रस्थं क्षीराढ- त्वचोऽतीत्य सिरादीनि भित्त्वा वा परिहत्य वा॥ कमावाप्य विपचेदित्येष शास्त्रवृद्धव्यवहारः। अन्ये तु आज काष्ठ प्रतिष्ठित शल्य कुयोदुक्तानुपद्रवान् // 50 // घृतं गव्यं च तुल्यं कृत्वा मधुकादिकल्केन पचेत् , शेषं पूर्ववत् ; मेदोवर्तिप्रत्यासत्त्या जठरगतशल्यलक्षणमाह-बचोऽतीनैवम् , वृद्धा आढकशब्देन द्रवद्रव्यस्य द्विगुणतया परिभाषित- येत्यादि / खचोऽतीत्य वचोऽतिक्रम्य, खचः सप्त; सिरालादष्टाविंशत्यधिकपलशतं गृह्णन्ति / पिष्ट्वा सर्पिर्विपाचये- दीनि सिरामांसनायुसन्ध्यस्थीनि / सिराच्छेदलिङ्गं तु "सुरेन्द्र दिति सपिरिति च सर्पिषो द्विरुच्चारणं नियमार्थः तेन, अनेनैव | गोपप्रतिम" (सू. अ. 25) इत्यादि पूर्वमुक्तम् / प्रतिष्ठितम् घृतेन तर्पणं नस्यं च प्रशस्तं न बन्येनेति / गयी तु, "अजा- अवस्थितम् / उक्तानुपद्रवानिति प्रणष्टशल्य विज्ञानीये "कोष्ठगते घृतस्य प्रस्थ, क्षीरस्य पुनराडकं, मधुकादीनि चत्वारि द्विपलि- खाटोपानाहविद्रध्यादीन्" (सू. अ. 26) इति // 50 // कान्यष्टपलरवेन धृतस्य पादिकानि" इत्याह // 44 // तत्रान्तर्लोहितं पाण्डं शीतपादकराननम् // . उदराम्मेदसो वर्तिनिर्गता यस्य देहिनः॥ 45 // शीतोच्छ्वासं रक्तनेत्रमानद्धं च विवर्जयेत् // 51 // कषायभस्ममृत्कीर्णो बदा सूत्रेण सूत्रवित् // कोष्ठगतशल्यस्यासाध्यस्य लक्षणमाह-तत्रान्तलोहितमिअग्निततेन शस्त्रेण छिन्द्यान्मधुसमायुतम् // 46 // त्यादि / अन्तर्लो हितं कोष्ठमध्यपतितरुधिरमित्यर्थः / पाण्डे बङ्गावणं सुजीणेऽने सर्पिषः पानमिप्यते॥ श्वेतम् / शीतपादकराननं शीतचरणहस्तमुखम् / आनद्धं बेहपानाहते पापि पयःपानं विधीयते // 47 // | खमार्गादप्रवर्तमानदोषमलम् / एवंविधं शल्यवन्तं पुमांसं शर्करामधुयष्टिभ्यां लाया वा श्वदंष्ट्रया // विवर्जयेत् परिहरेदित्यर्थः // 51 // चित्रासमन्वितं चैव रुजादाहविनाशनम् // 48 // आटोपोमरमाथाकलोवाऽपिडद्यमानया॥ आमाशयस्थे रुधिरे वमन पथ्यमुच्यते // . मेदोग्रन्थौ तु यसैलं वक्ष्यते तश्च योजयेत् // 49 // पक्काशयस्थे देयं च विरेचनमसंशयम् // 52 // उदरमेदचिकित्सितमाह-उदरादित्यादि / कषायभस्म आस्थापनं च निःस्नेहं कार्यमुष्णैर्विशोधनैः॥ | यवकोलकुलत्थानां निःस्नेहेन रसेन च // 53 // मृत्कीर्णा 'तां वर्तिम्' इति शेषः; कषायाः सर्जकार्जुनादयः, तेषां | भुञ्जीतान्नं यवागू वा पिबेत् सैन्धवसंयुताम् // भस्म क्षारः, मृत् कृष्णमृत् , कीर्णा गुण्डिताम् ; अन्ये तु 'कषायचूर्णमृत्कीर्णाम्' इति पठन्ति / बद्धेति मूलमिति शेषः / अतिनिः तरक्तो वा भिन्नकोष्ठः पिबेदसक // 54 // सूत्रवित् शास्त्रवित् / अग्नितप्तेन शस्त्रेण छिन्द्यात् , अन्यथा साध्यस्य चिकित्सितमाह-आमाशयस्थे इत्यादि / पक्काशअतप्तशस्त्रच्छेदने पाकभयं स्यात् / सा पुनः क्षतं यदा प्रवेश्य- यस्थ पित्ताशयस्थ इत्यर्थः / वाताशयस्थे पुनरास्थापनमेव; माना न प्रविशति प्रविष्टा वा नावतिष्ठते तदा तस्याश्छेदः। आस्थापनं निरूहः / उष्णैर्विशोधनौमूत्रादिभिरास्थापन कार्य मिति संबन्धः / विशुदस्य रक्तानुलोमनमनमाह-यवकोले१ 'रक्षा' इति पा० / 2 अस्याग्रे कचित्पुस्तके विरण्टिका / न्यादि / अनिःसतरक्तस्य चिकित्सामभिधायातिनिःसतरक्तस्य मित्यर्थः' इत्यधिकः पाठ उपलभ्यते / 3 'मूले समं ते वाक्यशेषः' इति पा०। १'अतिसंचितरक्तस्म' इति पा० /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy