SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ 410 निबन्धसंग्रहाख्यव्याख्यासंवलिता [चिकित्सास्थानं शुद्धी रक्तविमोक्षणम्' इति पठन्ति / शुद्धिर्वमनादिः, तत्रोर्ध्व- परिहरेत् , पृष्ठवणी तु स्तनोरोऽवष्टभ्य, दोषस्त्वन्यथा न प्रसिनाभिजेषु वमनं, दाहोत्तरे मध्यकायजे रेचनम् , अधोनाभिजेषु च्यते, अनिर्गच्छन् विकारानुत्पादयति"-इति जेजटः / पुनरास्थापनं, स्त्यानरक्तेषु रक्तमोक्षणम् // 26 // 27 // - | गयी तु "पृष्ठे व्रणो यस्य भवेदनुत्तानः शयीत सः / अतोऽषट्खेतेषु यथोक्तेषु छिन्नादिषु समासतः॥ 28 // न्यथा चोरसिजे शयीत पुरुषो व्रणे"-इति पठति, व्याख्यान झेयं समर्पितं सर्वे सद्योव्रणचिकित्सितम् // नयति च-अनुत्तानोऽवाङ्मुखोऽधोमुखः शयीत, उरसिजेषु उक्तमेवोपसंहरन्नाह-पट्खेतेष्वित्यादि / समर्पितं सम्य व्रणेवन्यथा उत्तान एव शयीतेति // 36 // गर्पितम् / ज्ञेयं ज्ञातव्यम् // 28 // छिन्नां निःशेषतः शाखां दग्ध्वा तैलेन बुद्धिमान् // बनीयात् कोशबन्धेन प्राप्तं काय च रोपणम् // 37 // अत ऊर्ध्वं प्रवक्ष्यामि छिन्नानां तु चिकित्सितम् 29 ये व्रणा विवृताः केचिच्छिरम्पाविलम्बिनः॥ शाखानां निःशेषच्छेदे विधानान्तरमाह-छिन्नामित्यादि / तान् सीव्येद्विधिनोक्तेन बध्नीयादाढमेव च // 30 // कोशबन्धेन स्थगिकाबन्धेन / प्राप्तं युक्तम् / रोपणमिति शोध. नस्याग्निनैव कृतलात् // 37 // अथ मूर्धाद्यवयवाश्रयं चिकित्साविशेषमाह-अत ऊर्ध्वमि चन्दनं पद्मकं रोधमुत्पलानि प्रियङ्गवः // त्यादि / विवृता व्यात्तमुखाः / शिरःपार्शवलम्बिनो मस्तकपा हरिद्रा मधुकं चैव पयः स्यादत्र चाष्टमम् // 38 // वावलम्बनशीलाः, अन्ये तु शिरोऽवलम्बिनस्तथा पार्शवलम्बिनश्चेत्येवं व्याख्यानयन्ति / विधिनोक्तेन * ऋजुप्रन्थि | तैलमेभिर्विपक्कं तु प्रधानं व्रणरोपणम् // सेवनादिना सीव्येदित्यर्थः // 29 // 30 // __ अस्य रोपणार्थ तैलमाह-चन्दनमित्यादि / पयो दुग्धं, कर्ण स्थानादपहृतं स्थापयित्वा यथास्थितम् // स्यात् भवेत् , तच्चतुर्गुणमानम् / ननु संख्येयनिर्देशादेव सीव्येद्यथोक्तं तैलेन स्रोतश्चाभिप्रतर्पयेत् // 31 // संख्यासिद्धावष्टमग्रहणं किमर्थम् ? उच्यते-नात्र पाको जलेने. ध्यते, पयसैव पाकं मन्यते; अन्ये खष्टमग्रहणेनाष्टाङ्गसंज्ञकमिदं कृकाटिकान्ते छिन्ने तु गच्छत्यपि समीरणे॥ तैलमिति कथयन्ति // ३८॥सम्यनिवेश्य बनीयात् सीव्येच्चापि निरन्तरम् 32 आजेन सर्पिषा चैवं परिषेकं तु कारयेत् // चन्दनं कर्कटाख्या च सहे मांस्याह्वयाऽमृता // 39 // उत्तानोऽन्नं समश्नीयाच्छयीत च सुयन्त्रितः॥३३॥ हरेणवो मृणालं च त्रिफला पनकोत्पले॥ त्रयोदशाङ्गं त्रिवृतमेतद्वा पयसाऽन्वितम् // 40 // कर्णमित्यादि / स्थानादपहृतं निःशेषतश्छिन्नम् / तैलेन | तैलं विपक्कं सेकार्थे हितं तु वणरोपणे॥ वातघ्नौषधसिद्धेन / कृकाटिकान्ते प्रीवायाः पश्चात् कृकाटिकापर्यन्ते / गच्छत्यपि समीरणे इति वाते निर्वहत्यपि सीव्येदि ___ अस्य रोपणार्थ द्वितीयं चन्दनादितैलमाह-चन्दनमित्यादि। त्यर्थः, 'असाध्या वायुभिर्वाहिण' (सू. स. 23) इत्यस्यायमप कर्कटाख्या कर्कटगृङ्गी / सहे माषपर्णी मुद्गपणी च / अमृता वादः। सम्यङिवेश्य यथास्थानं स्थापयित्वा / उत्तानोऽनं गुडूची / हरेणवः कलायाः / मृणालम् उशीरम् / उत्पलं नीलोत्पसमश्नीयादिति तथैव कृकाटिकायाः सुस्थितत्वात् ; अन्नमित्युप लम् / त्रिवृतमिति त्रिभिघृतवसामज्जभिवृतं तैलं त्रिवृतम् / एतत् लक्षणं, तेन शयनमूत्रपुरीषोत्सर्गादि चोत्तानस्यैवेति / शयीत च त्रयोदशा तैलम् / पयसा क्षीरेण चतुर्गुणेन पक्कम् / वाशब्दः सुयन्त्रित इति यथा कृकाटिका स्थिरा भवति // 31-33 // पूर्वोक्ततैलापेक्षया / 'मांस्याह्वया' इत्यस्य स्थाने 'सोमाया' इति केचित् पठन्ति; सोमाया त्रिसन्धिका, 'सोमलता' शाखासु पतितांस्तिर्यक् प्रहारान् विवृतान् भृशम् // इत्यपरे / गयी तु मज्जवर्ज त्रयः स्नेहानिवृतमित्याह, तन्मवे सीव्येत् सम्यनिवेश्याशु सन्ध्यस्थीन्यनुपूर्वशः 34 त्रिवृतं पयसा विपक्कं व्रणरोपणमिति व्याख्यानम् ॥३९॥४०॥बवा वेल्लितकेनाशु ततस्तैलेन सेचयेत् // चर्मणा गोफणाबन्धःकार्यो यो वा हितो भवेत 35 अत ऊध्वे प्रवक्ष्यामि मिन्नानां तु चिकित्सितम 41 भिन्नं नेत्रमकर्मण्यमभिन्नं लम्बते तु यत् // शाखासु पतितानित्यादि / शाखासु चतसृषु / सम्यङिवे तन्निवेश्य यथास्थानमव्याविद्धसिरं शनैः॥४२॥ श्येत्यादि आशु सन्ध्यस्थीनि सम्यढिवेश्य यथास्थानं स्थाप पीडयेत् पाणिना सम्यक् पद्मपत्रान्तरेण तु // यिला सीव्येत् / अनुपूर्वश इति अनुशब्दः सदृशार्थः; तेन ततोऽस्य तर्पणं कार्य नस्यं चानेन सर्पिषा // 43 // पूर्वसदृशेन / वेल्लितकेनेति 'बन्धेन' इति शेषः // 34 // 35 // __ अत ऊर्ध्वमित्यादि / यद्यपि आशयविषये भिन्नलक्षणं पृष्ठे व्रणो यस्य भवेदुत्तानं शाययेत्तु तम् // प्रागुकं, तथाऽपि नेत्रमप्याशय एव व्यवहर्तव्यमत आहअतोऽन्यथा चोरसिजे शाययेत् पुरुषं व्रणे // 36 // भिनं नेत्रमित्यादि / अकर्मण्यम् अवलोकनादिस्वकर्मणोऽसंपापृष्ठे इत्यादि / उत्तानं शाययेदिति दोषमुत्यर्थम् , अन्यथाऽ दकम् ; अन्ये तु, अकर्मण्यमसाध्यमाहुः / तचाभिन्नं कर्मण्यं च निर्गच्छन् अन्तरवस्थितो दोष उत्सङ्गं कृला विकरोति; अन्यथेति अधोमुखमित्यर्थः / उक्तं च-"उरोवणी उत्तानशय्यां १'बोधयति' इति पा० / लथम्, अन्यथा भिन्नं नेत्रमित्यादि तरवस्थितो दोष उ
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy