________________ अध्यायः 2] सुश्रुतसंहिता / 409 " कुम्तशतवृष्टिखड्गानविषाणादिभिराशयः // 11 // नातिच्छिन्नं नातिभिन्नमुभयोर्लक्षणान्वितम् // 20 // किश्चित नवेत्तद्धि भिन्नलक्षणमच्यते॥ विषमं प्रणमते यत्तत् क्षतं त्वभिनिर्दिशेत् // भिन्नमाह-कुन्तेत्यादि / शक्तिस्त्रिमुखी, ऋष्टिः शर्बला, क्षतलक्षणमाह-नातिच्छिन्नमित्यादि / नातिच्छिन्नं नात्यर्थविषाणं शृङ्गम् ; अप्रशन्दः कुन्तादिभिः प्रत्येकं संबध्यते। द्विधाभूतम् / नातिभिन्नं नात्यर्थविदीर्णम् / उभयोरिति च्छिन्नभाशय भामादिस्थानम् / किञ्चित् सवेदिति किमप्यनिर्दिष्ट- भिन्नयोरित्यर्थः / विषमं व्रणमिति व्रणस्य वैषम्यं निम्रोनतलं, मित्यर्थः / तत्रोदर यकृत् प्लीहा च रकं, बस्तिमूत्रं, पुरीषा- | न तु कृच्छ्रसाध्यत्वम् // 20 ॥शयः पुरीषमिति // 11 // | प्रहारपीडनाभ्यां तु यदङ्गं पृथुतां गतम् // 21 // स्थानान्यामाग्निपक्कानां मूत्रस्य रुधिरस्य च // 12 // सास्थि तत् पिच्चितं विद्यान्मजरक्तपरिप्लुतम् // हदुण्डुकः फुप्फुसश्च कोष्ठ इत्यभिधीयते // पिच्चितलक्षणमाह-प्रहारेत्यादि / प्रहारो मुद्राद्यभिघातः, के पुनराशया इत्याह-स्थानान्यामाग्निपक्कानामित्यादि / यादि / पीडनं कपाटादियन्त्रेण / पृथुतां विस्तीर्णतां गतमिति / सास्थि स्थानशब्द आमादिभिः प्रत्येकमभिसंबध्यते // 12 // अस्थियुक्तम् / मज्जरक्तपरिप्लुतमिति मजरक्ताभिव्याप्तमित्यर्थः तस्मिन् भिन्ने रक्तपूर्णे ज्वरो दाहश्च जायते // 13 // ॥२१॥मूत्रमार्गगुदास्येभ्यो रकं प्राणाच गच्छति // विगतत्वग्यदङ्ग हि संघर्षादन्यथाऽपि वा // 22 // मूर्छाश्वासतृडाध्मानमभक्तच्छन्द एव च // 14 // विण्मूत्रवातसङ्गश्च खेदास्रावोऽक्षिरक्तता॥ उषासायान्वितं तत्तु घृष्टमित्युपदिश्यते // लोहगन्धिस्वमास्यस्य गात्रदोर्गन्ध्यमेव च // 15 // घृष्टलक्षणमाह-विगतवगित्यादि / विगतत्वक् खग्रहुच्छ्रलं पाईयोश्चापि . हितम् / संघर्षाद् द्रव्यान्तरेण संघर्षणात् / अन्यथा अन्येन प्रकारेणेत्यर्थः / 'अन्यथाऽपि वा' इत्यस्य स्थाने केचित् तस्मिन्नित्यादि / तस्मिन् कोष्ठे इत्यर्थः / रक्तपूर्ण इति सर्व त्रैव रक्तस्य विद्यमानत्वात् / अत्राधो नामे रक्तं गुदमूत्रमा 'अन्यजादपि' इति पठन्ति, तत्रान्यजात् संघर्षात् द्रव्यान्तर जात् संघर्षणादित्यर्थः / उषा दाह विशेषः // २२॥गाभ्यां प्रवर्तते, नामेरूचं मुखघ्राणाभ्यामिति / अभक्तच्छन्दो भोजनानभिलाषः / विडादिसमः पुरीषादिनिरोधः / खेदानावः | छिन्ने भिन्ने तथा विद्धे क्षते वाऽमृगतिस्रवेत् // 23 // खेदतिः / लोहगन्धिलं लोहगन्धिभावो मुखस्य // 13-15 // रक्तक्षयाद्रुजस्तत्र करोति पवनो भृशम् // विशेषं चात्र मे शृणु॥ स्नेहपानं हितं तत्र तत्सेको विहितस्तथा // 24 // आमाशयस्थे रुधिरे रुधिरं छर्दयेत् पुनः॥१६॥ | वेशवारैः सशरैः सुस्निग्धैश्चोपनाहनम् // आध्मानमतिमात्रं च शूलं च भृशदारुणम् // धान्यखेदांश्च कुर्वीत स्निग्धान्यालेपनानि च // 25 // पक्वाशयगते चापि रुजो गौरवमेव च // 17 // वातघ्नौषधसिद्धैश्च स्नेहैबस्तिर्विधीयते // शीतता चाप्यधो नामः खेभ्यो रक्तस्य चागमः॥ लक्षणैः षडिधं सद्योवणं निर्दिश्येदानी चतुर्पु छिन्नादिषु विशेषमित्यादि / पक्वाशयगते पक्काशयस्थे, 'रुधिरे' इति चिकित्सामाह-छिन्ने इत्यादि / तत्सेको विहित इति कोष्णशेषः / खेभ्यः स्रोतोभ्यः // 16 // 17 // स्नेहसेक इत्यर्थः / वेशवारैर्निरस्थिखिन्नस्निग्धपिष्टमांसैः / अभिन्नेऽप्याशयेऽन्त्राणां खैः सूक्ष्मैरन्त्रपूरणम् // 18 // कृशरा तिलतण्डुमाषकृता यवागूः / उपनाहनं बन्धनम् / पिहितास्ये घटे यद्वलक्ष्यते तस्य गौरवम् // धान्यखेदानित्यादि धान्यखेदो माषादिकोष्णधान्यखेद इत्येके; अभिने इत्यादि / कथमभिन्नेऽप्यन्त्राशये रतनान्त्रपूरणं अन्ये तु धान्यं धान्याम्लम् , अम्लशब्दोत्तरपदलोपेन / आले. युज्यत इत्याह-पिहितास्य इत्यादि / यथा पिहितास्ये पनशब्दो लेपने / स्नेहपानमूर्ध्वनाभिजेषु व्रणेषु, नाभेरधोगतेषु भाच्छादितमुखे घटे सूक्ष्मैः खै रन्धेरुदकपूरणं लक्ष्यत इत्यर्थः।बस्तिरिति // २३-२५॥तस्य चान्त्राशयस्य, गौरवं 'भवति' इति शेषः // 18 // - पिश्चिते च विघृष्ट च नातिस्रवति शोणितम् // 26 // सूक्ष्मास्यशल्याभिहतं यदकं त्वाशयाद्विना // 19 // अगच्छति भृशं तस्मिन् दाहः पाकश्च जायते // उत्तण्डितं निर्गत वा तद्विद्धमिति निदिशेत् // तत्रोष्मणो निग्रहार्थ तथा दाहप्रपाकयोः॥ 27 // विद्धलक्षणमाह-सूक्ष्मास्येत्यादि / आशयाद्विनेति आश- शीतमालेपनं कार्य परिषेकश्व शीतलः॥ यम् आमादिस्थानम् / उत्तुण्डितम् उन्नमितमुखं, निर्गतं निर्गत इदानी पिचितघृष्टयोरतशोणितलेन समानधर्मणोरेकमेव शल्यम् // 19 // चिकित्सितमाह-पिच्चित इत्यादि / अगच्छति अस्रवति सति / 1 'हतो यः स्रवते तद्धि' इति पा०।२'छर्दयत्यपि' इति पा० / तस्मिन् रुधिरे। भृशम् अत्यर्थम् / अन्ये तु 'शीतमालेपनं 3 'उत्तुण्डितुम् उत्तानितत्वमांसमीषद्दष्टमुखं वा' इति पा०। / कार्य परिषेकश्च शीतल'-इत्यस्य स्थाने 'शीतमालेपनं सेकः सु० सं०५२