SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ निबन्धसंग्रहाख्यव्याख्यासंवलिता [चिकित्सास्थान थोक्तौषधगणत्रयं प्रकरणसमानत्वात् सन्निपातोक्तमौषधं प्रसङ्गा- इति अर्थवतीं सलक्षणां हृदयग्राहिणीमपुनरुतां वाचं वदतीति भिहितं; तत्र यथालाभं भेषजानां चिकिस्सितं कार्यम् / बहुभे-| वाग्विशारदः / अन्दशात् शिक्षितवान् // 3 // षजो यथा-"आधे द्वे पञ्चमूल्यौ तु गणो यश्चानिलापहः-" नानाधारामुखैः शस्त्रैर्नानास्थाननिपातितः॥ इति; अत्र भद्रदादिगणस्य बहुमेषजखाद्यथालाभमेव चिकि नानारूपावणा ये स्युस्तेषां वक्ष्यामि लक्षणम् // 4 // स्सितं कार्यम् / दुर्लभमेषजो यथा-किञ्चिदेव भेषजं क्वचिद्देशकालादी दुर्लभं; तत्र यथालाभं चिकित्सितं कार्यमिति // 136 // व्रणाकृतिमात्रे विशेषहेतुं निर्दिशन्नाह-नानाधारामुख | रित्यादि / नानास्थानानि देहस्थानानि, तेषु निपातितैनिक्षिगणोक्तमपि यद्रव्यं भवेद्याधावयौगिकम् // | तैरित्यर्थः / अनेन श्लोकेन नानाप्रकारशस्त्रधारा, नानाप्रकारतदुद्धरेद्यौगिकं तु प्रक्षिपेदप्यकीर्तितम् // 137 // शस्त्रमुखानि, नानाप्रकारदेहस्थानानि चेति त्रीणि व्रणाकृतिकारएकत्रैव व्याधी यौगिकस्यानुक्तस्यापि ग्रहणमयौगिकस्य | णान्युक्तानि // 4 // परित्यागं चोपदर्शयन्नाह-गणोक्तमित्यादि // 137 // आयताश्चतुरस्राश्च व्यस्रा मण्डलिनस्तथा // उपद्रवास्तु विविधा व्रणस्य व्रणितस्य च // अर्धचन्द्रप्रतीकाशा विशालाः कुटिलास्तथा // 5 // तत्र गन्धादयः पञ्च वणस्योपद्रवाः स्मृताः॥१३८॥ शेरावनिम्नमध्याश्च यवमध्यास्तथाऽपरे // ज्वरातिसारौ मूर्छा च हिका च्छदिररोचकः॥ एवंप्रकाराकृतयो भवन्त्यागन्तवो व्रणाः॥६॥ . श्वासकासाविपाकाश्च तृष्णा च व्रणितस्य तु 139 | दोषजा वा स्वयं भिन्ना, न तु वैद्यनिमित्तजाः॥ इदानीमुपद्रवानाह-उपद्रवा इत्यादि / मूर्छा चेति चका- इदानी व्रणाकृतिमाह-आयता इत्यादि / चतुरस्राश्चतु. रेणानुक्तानामपि विसर्पादीनां समुच्चयः // 138 // 139 // कोणाः / यस्रास्त्रिकोणाः / मण्डलिनो वर्तुलाः / विशाला प्रक्रियास्वेवमासु व्यासेनोक्तास्वपि क्रियाम् // | विस्तीर्णाः / कुटिला वकाः। वयं भिन्नाः खयं पक्कभिमा इत्यर्थः। , भूयोऽप्युपरि वक्ष्यामि सद्योव्रणचिकित्सिते 140 न तु वैद्यनिमित्तजाः तेषामायतविशालसमप्रविभक्तलक्षणा आकृतयो व्रणगुणत्वेनैवोक्ताः, यतस्ता आकृतीभिषजः प्रदेशइति सुश्रुतसंहितायां चिकित्सास्थाने | विशेष एव कुर्वन्ति // 5 // ६॥द्विवणीयचिकित्सितं नाम प्रथमोऽध्यायः॥१॥ | भिषग्वणाकृतिज्ञो हि न मोहमधिगच्छति // 7 // इदानीमनागतावेक्षणं निर्दिशचाह-व्रणेत्यादि / एवमनेन | भृश दुर्शरूपेषु वणेषु विकृतेष्वपि / प्रकारेण पूर्वोतन, आसु इमासु व्रणक्रियास, व्यासेन प्रेणाकृतिशानफलमाह-भिषवणाकृतिश इत्यादि / दर्दर्शविस्तरेणोक्ताखपि, भूयोऽपि पुनरपि, उपरि सद्योव्रणचिकि रूपेषु गोशुनवदुद्तमासप्ररोहादिषु // ७॥त्सिते, क्रियां वक्ष्यामि / गयी तु "व्रणक्रियाखिमाखेव संक्षे- अनन्ताकृतिरागन्तुः स भिषग्भिः पुरातनः // 8 // पोकाखिह क्रियाम्" इति पठति; तत्र व्रणक्रियाखिमासु इह | समासतो लक्षणतः षड्विधः परिकीर्तितः॥ संक्षेपेणोकासु, उपरि विस्तरतः क्रियां वक्ष्यामीत्यर्थः // 15 // आगन्तुघ्रणाकृतिमाह-अनेकाकृतिरित्यादि // ८॥इति श्रीडल्ह(डणविरचितायां निबन्धसंग्रहाख्यायां सुश्रुत- छिन्न भिन्नं तथा विद्धं क्षतं पिचितमेव च // 9 // व्याख्यायां चिकित्सास्थाने प्रथमोऽध्यायः॥१॥ घृष्टमाहुस्तथा षष्ठं तेषां वक्ष्यामि लक्षणम् // तदेव षडिधलमाह-छिन्नमित्यादि / छिन्नं मिर्म र द्वितीयोऽध्यायः। सधारेण शस्त्रेण, विद्धं पुनरणुमुखेन शरण, क्षतादीनि तु पाषाअथातः सद्यौवणचिकित्सितं व्याख्यास्यामः॥१॥णलगुडादिभिरपि स्युः ॥९॥यथोवाच भगवान् धन्वन्तरिः॥२॥ तिरचीन ऋजुर्वाऽपि यो व्रणश्चायतो भवेत् // 10 // अथात इत्यादि // 1 // 2 // गात्रस्य पातनं चापि छिन्नमित्युपदिश्यते // धन्वन्तरिधर्मभृतां वरिष्ठो वाग्विशारदः॥ तेषां प्रत्येकं लक्षणमाह-तिरश्चीन इत्यादि / तिरश्चीन: विश्वामित्रसुतं शिष्यमृर्षि सुश्रुतमन्वशात् // 3 // | तिर्यग्व्यवस्थित इत्यर्थः, ऋजुरवकः, अनयोद्वयोरपि आयत गुरुपूर्वक्रम निर्दिशन्नाह-धन्वन्तरिरित्यादि / धर्मभृताम- इति विशेषणम् / गात्रपातनं शस्त्रादिप्रहारेण हताविपाप्तनं, न्येषामपि राजर्षीणां मध्ये वरिष्ठः प्रधानतमः / वाग्विशारद | चकारादपातनं च किञ्चिच्छिन्नमात्रम् // 10 // १प्रकरणान्तरण समानत्वात्' इति पा०। 2 'शोषादीना' १'शराववनिम्नमध्याः' इति पा०।२ भागन्तुव्रणाक्रतिज्ञानइति पा विश्वामित्रात्मजमृषि शिष्य' इति पा०।। | फलमाह' इति पा० भनेकाकृतिः' इति पा०।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy