SearchBrowseAboutContactDonate
Page Preview
Page 503
Loading...
Download File
Download File
Page Text
________________ निबन्धसंग्रहाख्यव्याख्यासंवलिता [चिकित्सास्थानं बस्तिविषयमाह-वातदुष्टेत्यादि / बस्तिरत्र निरूहः हि- सिका' इति मालवीया वदन्ति / अजीर्ण नवम् / सुकुमारकं कश्च // 109 // | तनु / अजन्तुजग्धं न कृमिभक्षितम् / मृदु कोमलम् / पत्रदामूत्राघाते मूत्रदोषे शुक्रदोषेऽश्मरीव्रणे // नस्य प्रयोजनमाह-स्नेहमित्यादि / ततस्तस्माल्लेपस्योपरि पत्रं तथैवार्तवदोषे च बस्तिरप्युत्तरो हितः॥ 110 // दापयेदिति संबन्धः / यत् यस्मात् कारणात् पट्टो व्रणबन्धनद्रव्यं; उत्तरबस्तिविषयमाह-मूत्राघाते इत्यादि / मूत्राघातादयो नादत्ते नैव गृह्णाति; किंविशिष्टः पट्टः ? पत्रान्तरीकृतः पत्रेणायदा व्रणनिमित्ता भवन्ति तदोत्तरबस्ति विधानम् // 110 // न्तरीकृतो व्यवैधापितः / किं नादत्ते? स्नेहं शतधौतघृतादि कम् / न केवलं नेहम् , औषधसारं च; औषधस्य सारं वीर्यम् / यस्माच्छुध्यति बन्धेन व्रणो याति च मार्दवम् // अन्ये तु "स्नेहमौषधसारं च पट्टवस्त्रान्तरीकृतम् / न दूषयति रोहत्यपि च निःशङ्कस्तस्माद्वन्धो विधीयते // 11 // | यत् पत्रं तल्लेपोपरि दापयेत्" इति पठन्ति / अपरमपि व्रणस्य बन्धकरणे हेतुमाह-यस्मादित्यादि / निःशङ्कः पत्रदानप्रयोजनमाह-शैत्यौष्ण्येत्यादि / पित्तरक्तवणे शैत्यं करनिर्गता शङ्का निर्घातमक्षिकादिपतनानां यत्र सः; "निःसङ्गः' णीयं, वातकफव्रणे औष्ण्यं, तदर्थ पत्रम् / दत्तौषधेषु 'व्रणेषु' इति केचित् पठन्ति, तत्र निर्गतोऽभिघातहेतोः सनः संबन्धो इति शेषः // 112-118 // यस्येत्यर्थः / आलेपविधी बन्ध्यावन्ध्यस्योक्तवाद्विषयोऽस्य मक्षिका वर्णमागत्य निःक्षिपन्ति यदा कृमीन् // प्रयोगश्चोक्तः / अत्र केचिद् यस्माच्छुध्यतीत्यतः प्राक् “अदुष्टिः / श्वयथुर्भक्षिते तैस्तु जायते भृशदारुणः॥११९ // समवर्त्मवं वेदनोपशमः सुखम् / आलेपनाचैः शोफस्य तीवा रुजो विचित्राश्च रक्तानावश्च जायते // साधुबन्धाद्विधीयते"-इति पठन्ति; स तु पाठो निबन्धकारैर्न सुरसादिर्हितस्तत्र धावने पूरणे तथा // 120 // धृतः, इत्यस्माभिर्न लिखितो न व्याख्यातश्च // 111 // | सप्तपर्णकरार्कनिम्बराजादनत्वचः॥ स्थिराणामल्पमांसानां रौक्ष्यादनुपरोहताम् // हिता गोमूत्रपिष्टाश्च सेकः क्षारोदकेन वा // 121 // पत्रदानं भवेत् कार्य यथादोषं यथर्तु च // 112 // प्रच्छाद्य मांसपेश्या वा कृमीनपहरेद्रणात् // .. एरण्डभूर्जपूतीकहरिद्राणां तु वातजे // विंशतिं कृमिजातीस्तु वक्ष्याम्युपरि भागशः 122 पत्रमाश्वबलं यच्च काश्मरीपत्रमेव च // 113 // ___ कृमिघ्नविषयमाह-मक्षिकेत्यादि / भक्षिते व्रणे' इति शेषः। पत्राणि क्षीरवृक्षाणामौदकानि तथैव च // तैः कृमिभिः / भृशदारुणः अत्यर्थ कष्टकारी / विचित्राः तोददूषिते रक्तपित्ताभ्यां व्रणे दद्याद्विचक्षणः // 114 // दाहकण्ड्वादिनानारूपा रुज इत्यर्थः / धावने प्रक्षालने / सप्तपपाठामूर्वागुडूचीनां काकमाचीहरिद्रयोः॥ र्णकरजेत्यादयो 'हिता' इति शेषः / सेकः परिषेकः / प्रच्छाय पत्रं च शुकनासाया योजयेत् कफजे व्रणे॥११५॥ 'व्रणम्' इति शेषः / मांसपेश्या मांसखण्डेन / वक्ष्याम्युपरीति अकर्कशमविच्छिन्नमजीणे सुकुमारकम् // उपर्युत्तरतन्त्रे कृमिप्रतिषेधीये ( उ. तं. अ. 54 ) इत्यर्थः अजन्तुजग्धं मृदु च पत्रं गुणवदुच्यते // 116 // // 119-122 // खेहमौषधसारं च पट्टः पत्रान्तरीकृतेः॥ नादत्ते यत्ततः पत्रं लेपस्योपरि दापयेत् // 117 // दीर्घकालातुराणां तु कृशानां व्रणशोषिणाम् // शैत्यौष्ण्यजननार्थाय स्नेहसंग्रहणाय च // बृंहणीयो विधिः सर्वः कार्याग्निं परिरक्षता // 123 // दत्तौषधेषु दातव्यं पत्रं वैद्येन जानता // 118 // | बृहणविषयमाह-दीघेत्यादि / बृंहणीयो देहोपचयकरो पत्रदानविषयमाह-स्थिराणामित्यादि / दोषविशेषेण पत्र | विधिः कार्यः / 'कार्योऽनि परिरक्षता' इति कर्तव्ये यत् कायविशेषमाह-एरण्डेत्यादि / सुगमम् / पत्रमाश्वबलमिति अश्व ग्रहणं तदेहगतकार्यदोषसात्म्याद्यनुक्ताहणार्थम् / 'कार्योऽमिं बला उपोदकी तस्या इदमाश्वबलं, ब्रह्मदेवस्तु अश्व परिरक्षता' इति केचित् पठन्ति // 123 // बला यवनभूमौ मेथिकाकारबीजा भवतीत्याह / क्षीरवृक्षा | विषजुष्टस्य विज्ञानं विषनिश्चयमेव च // . वटादयः / औदकानि पद्मकुमुदादीनि / कफजे पत्रदानमाह |चिकित्सितंच वक्ष्यामि कल्पेषु प्रतिभागशः॥१२४ पाठा मूर्वेत्यादि / मूर्वा धनुर्गुणोपयुक्तो लताभेदः / शुकनासा| विषघ्नं निर्दिशन्नाह-विषजुष्टस्येत्यादि / विषजुष्टस्य 'अन्नचर्मकारवटः 'कुप्यक' इति कान्यकुब्जे, 'चर्मकारजम्बूपला- पानादेः' इति शेषः। विज्ञानं लक्षणमित्यर्थः / विषनिश्चयं स्थावरजङ्गमादिविषस्य सम्यग्ज्ञानम् / प्रतिभागशः प्रत्येक१'शुक्रदोषे तथाऽनिले' इति पा० / 2 'पट्टवस्त्रान्तराकृतम् / मित्यर्थः // 124 // न दूषयति यत् पत्र' इति पा०। 3 'नैवादत्ते च यस्मात्तलेपस्यो. परि' इति पा०। 4 'चोरसायुः' इति पा०। 5 'कप्युक' इति / 1 किंविशिष्टः? पट्टवस्त्रान्तरीकृतः पट्टवस्त्रेण अन्तरीकृतो व्यवकान्यकुम्जे, चर्मकारजम्बूपभासिका' इति मालवीया बदन्ति' धापितः' इति पा० / 2 वणजातस्य' इति पा० / 3 'कार्योऽग्निं' इति पा०। इति पा०। 4 'कार्यः कायानिं' इति पा०।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy