SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ अध्यायः 1] सुश्रुतसंहिता / 405 तेषु मध्ये ये कृष्णीकरणास्तेषां प्राम्यादिशफदाहभस्मचूर्ण- | हस्तिदन्तमसी कृत्वा मुख्यं चैव रसाञ्जनम् // मिश्राणामवचारणमिति भावः // 89-93 // रोमाण्येतेन जायन्ते लेपात्पाणितलेष्वपि // 101 // दुरूढत्वातु कृष्णानां पाण्डुकर्म हितं भवेत् // 94 // चतुष्पदानां त्वग्रोमखुरङ्गास्थिभस्मना // सप्तरात्रं स्थितं क्षीरे छागले रोहिणीफलम् // तैलाक्ता चूर्णिता भूमिभवेद्रोमवती पुनः॥ 102 // तेनैव पिष्टं सुलक्ष्णं सवर्णकरणं हितम् // 95 // कासीसं नक्तमालस्य पल्लवांश्चैव संहरेत॥ नवं कपालिकाचूर्ण वैदुलं सर्जनाम च // कपित्थरसपिष्टानि रोमसञ्जननं परम् // 103 // कासीसं मधुकं चैव क्षौद्रयुक्तं प्रलेपयेत् // 96 // रोमसजननमाह-हस्तिदन्तेत्यादि / मुख्यं श्रेष्ठमित्यर्थः / कपित्थमुद्धृते मांसे मूत्रेणाजेन पूरयेत् // एतेन हस्तिदन्तमसीरसाञ्जनेन, 'अजाक्षीरसहितेन' इति कासीसं रोधनां तुत्थं हरितालं मनःशिलाम् // 17 // वाक्यशेषः / पाणितलं हस्ततलम् / अयं योगः केशशांते वेणुनिर्लेखनं चापि प्रपुनाडरसाञ्जनम् // सति बहुशो दृष्टप्रत्ययः / चतुष्पदानामित्यादि चतुष्पदा अधस्तादर्जुनस्यैतन्मासं भूमौ निधापयेत् // 98 // | अश्वगोमहिषादयः / तेलाक्ता चूर्णिता पूर्व तैलाभ्यक्ता पश्चामासादूर्ध्वं ततस्तेन. कृष्णमालेपयेद्रणम् // चूर्णिता खग्रोमादिभस्मचूर्णसंयुक्का रोमवती भवेदित्यर्थः / इदानी कृष्णानां पाण्डुकर्मणा सवर्णीकरणमाह-दुरूढला- कासीसमित्यादि / नक्तमालस्य पल्लवाः करजस्य कोमलपत्रादित्यादि / गयी तु 'छागले' इत्यत्र 'बार्करे' इति पठति, तत्र णीत्यर्थः // 1.1-103 // बर्करी तरुणच्छागी, तस्या इदं बार्करम् ; अन्ये तु वृद्धवत्सायाः रोमाकीर्णो व्रणो यस्तु न सम्यगुपरोहति // भीर बकयणीक्षीरं वा बार्करमाहुः, तत्र न शास्त्रलोकप्रसिद्धि-भरकर्तरिसन्दंशैस्तस्य रोमाणि निहरेत् // 104 // रिति गयी। रोहिणीफलमिति रोहिणी हरीतकीमेदस्तत्फलम् / स्तत्फलम् (शङ्खचूर्णस्य भागौ द्वौ हरितालं च भागिकम् // अन्ये तु कटुतुम्बीफलमाहुः; कटुकाफलमिति पाठान्तरम् / तेनैव शुक्तेन सह पिष्टानि लोमशातनमुत्तमम् // 105 // ) क्षीरेणेत्यर्थः / योगान्तरमाह-नवमित्यादि / कपालिका शरा भल्लातकस्याथ स्त्रहीक्षीरं तथैव च // वकर्परिका तपूर्ण नवं, सा पुनरापाकोद्धृतव नवा कपालिका मान् रोमशातनमुत्तमम् // 106 // भवति; अन्ये तु नवं प्रलेपनमाहुः, तत्र नवमपर्युषितमित्यर्थः / / कदलीदीर्घवृन्ताभ्यां भस्मालं लवणं शमीविदुलो वेतसस्तद्भवं वैदुलं, 'मूलं' इति शेषः / सजेनाम चवीशीतोदपिष्टं वा रोमशातनमाचरेत् // 107 // सर्जवृक्षमूलम् / योगान्तरमाह-कपित्थमुद्धते मांस इत्यादि। आगारगोधिकापुच्छं रम्भाऽऽलं बीजमैकुदम् // . मांसमत्र. आभ्यन्तरो गिरः, तमुदत्य आजमूत्रेण कासी. दग्ध्वा तद्भस्मतैलाम्बु सूर्यपकं कचान्तकृत् // 108 // सादिभिश्च कपित्थं पूरयेत् / वेणुनिर्लेखनं वंशतक्षणं वंशवगित्यर्थः / अर्जुनः ककुभः, तस्याधस्तले निधापयेत् स्थापयेत् रोमशातनमाह-रोमाकीर्ण इत्यादि / कर्तरी श्मश्रुकर्तनाधु॥९४-९८॥ पयुक्त शस्त्रम् / सन्दंशो नासालोमापहो यन्त्रमेदः, नासावो (छो)टिकेति लोके। औषधकृतं लोमशातनमाह-तैलमित्यादि / कुकुटाण्डकपालानि कतकं मधुकं समम् // 99 // दीर्घवृन्तः श्योनाकः / आलं हरितालम् / श्लोकार्धगतमपि तथा समुद्रमण्डूकी मणिचूर्णं च दापयेत् // शमीबीजमिति समस्तपदम् / तत्र रक्तफला शमी प्रलेपे भक्षणे गुटिका भूत्रपिष्टास्ता बणानां प्रतिसारणम् // 10 // च केशनीति वृद्धवैद्या वदन्ति / शीतोदपिष्टमिति एतत् सर्व तयोरेव शक्लकृष्णवणयोः खप्रयोगैरवशिष्टशुक्लखकायॆयोः / शीतल शीतजलपिष्टमित्यर्थः / आगारगोधिका गृहगोधिका 'ब्राह्मणी' गारगोधिका गोशि सवर्णकरणं निर्दिशन्नाह-कुक्कुटाण्डेत्यादि / समुद्रमण्डूकी इति लोके / रम्भा कदुली / आलं हरितालम् / बीजमैमुदं जलशुक्तिः, मणिचूर्णानि स्फटिकादिचूर्णानि; श्रीब्रह्मदेवस्तु इदीवृक्षबीजम् / कचान्तकृत् केशविनाशकारीत्यर्थः / अत्र समुद्रमण्डूकी मुजाशुक्तिमाह, जेजटाचार्येण छेद्यरोगप्रति-गयी तु 'तैलं भल्लातकस्य' इत्यादि सर्व पाठान्तरं कृत्वा पेधे व्याख्यातवान्मणिचूर्ण मौक्तिकचूर्णमिति / प्रतिसारणं 'कोशातकीमिः' इत्यादि पठति। तच्चाभावान्न लिखितम् घर्षणम् / अस्य तु सावर्ण्यमेव कर्मेति कृष्णपाण्डुकर्मभ्यामस्य | // 104-10 // मेदः, नेदमुपक्रमान्तरे, शुक्लकृष्णकर्मणोरेव शेषलात्, अतो। न संख्यातिरेकः॥१९॥१०॥ वातदुष्टो व्रणो यस्तु सक्षश्चात्यर्थवेदनः॥ अधाकाये विशेषेण तत्र बस्तिर्विधीयते // 109 // 1 'मूत्रस्याजस्य' इति पा०। 2 'वष्कयणीक्षीरं वा' इति हस्तलिखितपुस्तके न पठ्यते। 3 अन्ये तु 'कटफलवृक्षफलमाहुः 1 'कोमलपलवानीत्यर्थः' इति पा०। २'अयं श्वोको स्वइति पा०। ४ापाकः कुम्भकारस्य मृत्पात्रपाकस्थानम् / लिखितपुस्तके.न पठ्यते / 3 'रम्भाली' इति पा०1४'मालित 5 'निखनेत्' इति पा०। 6 व्याख्याता मणेपूर्णः इति प्रा. बादारी' इति पा.।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy