________________ 401 निबन्धसंग्रहाख्यव्याख्यासंवलिता [चिकित्साखानं उष्ण उष्णवीयों मुष्ककादिः सुरसादि श्लेष्मनः। संसृष्टे त्रिफलाधातकीपुष्परोधसर्जरसान् समान्॥ संयुता गणाः / अयं प्रन्थः सर्वोऽपि शोधनरोपणविषयः कृत्वा सूक्ष्माणि चूर्णानि व्रणं तैरवचूर्णयेत् // 8 // दारुणकर्मविषयमाह-व्रणेष्वित्यादि / दारुणीकरणं कठिवातात्मकानुग्ररुजान् सास्रावानपिच व्रणान्॥८॥ नीकरणम् / रोहिण्याः कैटफलस्य // 86 // 8 // सक्षौमयवसर्पिर्भिधूपनाङ्गैश्च धूपयेत् // उत्सन्नमांसान कठिनान् कण्डूयुक्तांश्चिरोत्थितान् // धूपनविषयमाह-वातात्मकानित्यादि / उग्ररुजान् साम्रा- तथैव खलु दुःशोध्या शोधयेत् क्षारकर्मणा // 8 // वानितिं पदद्वयेन वातकफात्मकत्वमुक्तम् / सक्षौमेत्यादि क्षौममतसीवस्त्रम् / धूपनाङ्गानि "श्रीवेष्टके सर्जरसे" (सू. अ. 37) क्षारविषयमाह-उत्सन्नमांसानित्यादि // 8 // इत्यादीनि // 80 / स्रवतोऽश्मभवान्मूत्रं ये चान्ये रक्तवाहिनः॥ परिशुष्काल्पमांसानां गम्भीराणां तथैव च // 8 // निःशेषच्छिन्नसन्धींश्च साधयेदग्निकर्मणा // 89 // कुर्यादुत्सादनीयानि सपाध्यालेपनानि च। ___ अग्निकर्मविषयमाह-स्रवत इत्यादि / अश्मभवान् अश्ममांसाशिनां च मांसानि भक्षयेद्विधिवन्नरः॥ 82 // रीनिहरणच्छेदसंभवान् व्रणानग्निकर्मणा सौधयेदिति संबन्धः / विशुद्धमनसस्तस्य मांसं मांसेन वर्धते // किंविशिष्टान् व्रणान् ? मूत्रं स्रवतः; यद्यपि ते व्रणा मूत्र स्राविणस्तथाऽपि सद्योव्रणे मूत्रं यावत्तावत्तेऽदहनीयाः, सप्ताउत्सादनविषयमाह-परिशुष्केत्यादि / परिशुष्काल्पमांसानां हादूर्घ पुनर्यदा व्रणानामसन्धानेन मूत्रं खमार्ग न प्रतिपद्यते वातात्मकानाम् / गम्भीराणां रक्तपित्तात्मकानाम् / प्रयोगे उत्सादनीयानीति अपामार्गाश्वगन्धादीनि उत्सादनद्रव्याणी तदैवाग्निना दहेत् // 89 // त्यर्थः / एतैः सर्पिःसंस्कार आलेपनं च कर्तव्यम् / उत्सादनं दुरूढत्वात्तु शुक्लानां कृष्णकर्म हितं भवेत् // निम्नव्रणस्योन्नतिकरणम् / आभ्यन्तरमुत्सादनमाह-मांसाशि- भल्लातकान् वासयेत्तु क्षीरे नामित्यादि / व्याघ्रादीनामित्यर्थः / विशुद्धमनसः शोकक्रोधा- | ततो द्विधाच्छेदयित्वा लौहे कुम्मे निधापयेत् // 90 धनभिभूतमनस इत्यर्थः; जेजटस्तु व्याघ्रादीनां मांसानि छद्मो- कुम्मेऽन्यस्मिन् निखाते तु तं कुम्भमथ योजयेत्॥ पहितानि, एवं विशुद्धमनस इति व्याख्यानयति // 81-82 // - मुखं मुखेन सन्धाय गोमयैर्दाहयेत्ततः॥९१॥ उत्सन्नमृदुमांसानां व्रणानामवसादनम् // 83 // यः मेहयवते तस्माब्राहयेत्तं शनैर्मिषक // कुर्याद्रव्यैर्यथोहिष्टैश्चूर्णितैर्मधुना सह // ग्राम्यानूपशफान दग्ध्वा सूक्ष्मचूर्णानि कारयेत् 92 तैलेनानेन संसृष्टं शुक्लमालेपयेद्रणम् // अवसादनविषयमाह-उत्सनेत्यादि / उत्पन्नमृदुमांसाना | भल्लातकविधानेन सारनेहांस्तु कारयेत् // 13 // मिति उत्सनमुद्धृतं मूदु मांसं येषां ते तथा / अवसादनम् : | ये च केचित् फलस्नेहा विधानं तेषु पूर्ववत् // उन्मतवणस्य निम्रखकरणम् / यथोदिष्टद्रव्यैः कासीसादिभिः / // 3 // | इदानी रूढस्यैव व्रणस्य विकृतस्य प्रकृतिभावार्थ पैश्चात्ककठिनानाममांसानां दुष्टानां मातरिश्वना // 4 // आरम्भः, तत्र पूर्व शुक्लस्यैव कृष्णीकरणमाह-दुरूढलासही क्रिया विधातव्या शोणितं चापि मोक्षयेत् // दित्यादि / प्राक् पूर्व सप्ताहं गव्यमूत्रभावितान् भल्लातकान् पातनौषधसंयुक्तान नेहान् सेकींश्च कास्येत्॥८५॥ गव्यक्षीरे वासयेत् स्थापयेत् , अत्र कालस्यानुक्तवाद्वक्ष्यमाण रोहिणीफलक्षीरवासनवत् सप्तरात्रमेव वासनं कार्यम् / कुम्मेमृदुत्वमाशुरोहं च गाढो बन्धः करोति हि॥ ऽन्यस्मिन्नित्यादि / अन्यस्मिन् कुम्मे निखाते तं कुम्भं योजयेद् मूदकर्मविषयमाह-कठिनानामित्यादि / अमांसानाम् यत्र कुम्मे भल्लातकानि निक्षिप्यन्ते कथं योजयेदित्याहअल्पमासानाम् / मातरिश्वना वायुना / मृद्री क्रिया मधुर मुखं मुखेनेत्यादि / तमपि कुम्भं निरन्तरच्छिद्रितापिधानं स्निग्धकोष्णलवणैरन्तर्बहिश्च क्रियमाणैर्लेपादिभिः / शोणित कृत्वा योजयेत् ; अन्यथाऽनावृतमुखादुपरिगतकुम्भाद्लातकानि मित्यादि तत्र रकानुगते मातरिश्वनि रकमोक्षणं, कफानुगते भ्रश्यन्ते / प्राम्यानूपशफानिति ग्राम्या अश्वादयः, आनूपा बहान् सेकाश्चेति / मृदुत्वमित्यादि / गाढो बन्धः किं करोती. महिषादयः, शफान खुरान् / कृष्णीकरणे महानपरानपि त्याह-मृदुबमाशुरोहं च // 84 // 85 // निर्दिशन्नाह-भल्लातकेत्यादि / ये च केचित् पिण्डितकविव्रणेषु मृदुमासेषु दारुणीकरण हितम् // भीतकादिनेहास्तेषामप्येतदेव भल्लातकस्नेह निष्पादनवद्विधानं, धवप्रियङ्ग्वशोकानां रोहिण्याश्च त्वचस्तथा // 86 // 1 'कटुतुम्म्या वल्कलस्य' इति पा० / 2 'साधयेत् / तथाऽपि १'म्योपसिद्धानि' इति पा० / 2 खेदांश्च' इति पा० / सद्यो व्रणकालं यावन्न दहनीयाः' इति पा०। 3 'कर्तितम्' इति 'पुनः पुनः सिच्यमानेपादिः' इति पा० / 4 खेदांश्च' इति। पा०। 4 'पबास्कआरम्भइति पा०। .