SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ अध्यायः 1] सुश्रुतसंहिता। 403 मधुप्रहणं केवलस्यैव तिलकल्कस्य प्रागुक्ता माधुर्यादयोऽवग- मवचारयेत् / अत्र शोधनरसक्रियावत् कालावधिर्नास्त्येव, म्तव्याः, न मधुयुक्तस्येति ज्ञापयति / केन रोपणेन शोधनेन युक्तो यावदणरोपणमेव कार्येति // 72 ॥व्रणाम् शोधयेद्रोपयेथेत्याह-पूर्वाभ्यामित्यादि ।-पूर्वाभ्यां समानांस्थिरमांसानांत्वकस्थानां रोपणं भिषक 73 निम्बपत्रमधुभ्यामित्यर्थः / युक्तश्चाप्युपरोपण इत्यपिशब्दो चूर्ण विदध्यान्मतिमान् प्राक्स्थानोक्तो विधिर्यथा॥ भिषकमे; तेन निम्बपत्रमधुघृतयुक्तः शुख्यतो व्रणस्य शोधनो | / समानामित्यादि / स्थिरमांसानाम् अमृदुमासानाम् / रोपणोऽपि, तिलकल्कस्य योगवाहित्खादित्यर्थः / अन्ये तु प्राक्स्थानोको विधिर्यथेति प्राक्स्थाने सत्रस्थाने उक्तो विधिर्यन 'युक्तः संरोपणो भवेत्' इति पठन्ति; ते तु पूर्वोक्तं चकारार्थ | प्रकारेण, स च प्रकारः “किंशुकस्त्रिफला रोधं" (सू. अ.३७) न मन्यन्ते, किंच निम्बपत्रमधुघृतयुक्तस्य तिलकल्कस्य रोपण इत्यादिना निर्दिष्ट इत्यर्थः // 73 // खमेवाङ्गीकुर्वन्ति न शोधनवम् / इदानीमन्यमपि कल्क शोधनो रोपणश्चैव विधिर्योऽयं प्रकीर्तितः // 7 // सर्वावस्थासु सर्वव्रणयोगित्वेन सविशेषमेकीयमतेन निर्दि सर्वव्रणानां सामान्येनोक्तो दोषाविशेषतः॥ शमाह-तिलवदित्यादि ।-तिलवत्तिलसदृशो यवकल्कोऽपि इदानीं कषायादिभेदेन प्रत्येकं सप्तविधेस्य शोधनस्य रोपत्रिदोषन इत्यनेन प्रकारेण केचिदेकीयवचनं व्याख्यानयन्ति; जेजटगयदासौ वन्यथा, यथा-तिला विद्यन्तेऽस्मिन्निति णस्य च सर्वव्रणविषयलं दर्शयन्नाह-शोधन इत्यादि / पत्र तिलवान् , तिलवांश्चासौ यवकल्कश्च तिलवद्यवकल्कः, तं सुधीरः-एष सर्ववणानां शारीरागन्तूनां सामान्येनोक्तो तिलवद्यवकल्कं केचिदाहुरिति / सर्वावस्थासु सर्वशारीरव्रणयो- | विधिः / कस्मात् ? दोषाविशेषतः, अविशिष्टा हि वातपित्तग्यसमाह-शमयेदविदग्धं चेत्यादि / एतेन तिलयुक्तः कल्कः श्लेष्माणो दूषकाः शारीराणामागन्तूनां च व्रणानाम् ; उक्तं पश्चानामुपक्रमाणां विम्लापनपाचनपाटनशोधनरोपणानामर्थ |च-"कालान्तरेण दोषोपप्लवविशेषाच्छारीरवत् प्रतिकार" करोतीत्युकं तिलकल्कस्तु रोपणशोधनकरणेनोपक्रमद्वयार्थकरः, इत; दाषावशषत शत पाठ दाषावशषता दाखमदात् तदुभयकरणेनोपक्रमत्रयार्थकरो वा, अत एवानयोः कल्कयो समम् / केचित्तु-सामान्येनोक्तो विधिस्तिलनिम्बकल्कादिः, तथा भैदः / रोपयेचेति चकारेण तिलकल्कतिलवद्यवकल्कयोरपि दोषविशेषतश्चोक आये द्वे पञ्चमूल्यावित्यादि, इति लुप्तनिर्दिष्टं व्रणवैकृत्यापहवं भवतीति समुन्द्रीयते // 65-69 // चकारं वर्णयन्ति / गयी तु-सर्वत्रणानां विद्रध्याद्यशेषवणा नामयमेव विधिरुतः; कुतः ? यतो व्रणसामान्योकः, स च पित्तरक्तविषागन्तून् गम्भीरानपि च व्रणान् // 7 // विधिर्दोषविशेषत इति दोषविशेषमपेक्ष्य कार्य इति व्याख्यानरोपयेद्रोपणीयेन क्षीरसिद्धेन सर्पिषा // यति // 4 // शस्त्रायभिघातनिमित्ता व्रणाः सप्ताहादागेव अदोषोपटुता एष आगमसिद्धत्वात्तथैव फलदर्शनात् // 75 // आगन्तवः / रोपणीयेनेति मिश्रकोदितेन "पृथक्पर्ध्यात्मगुप्ता | मन्त्रवत् संप्रयोक्तव्यो न मीमांस्यः कथञ्चन // च" (सू. अ. 37) इत्यादिना // 70 / एषः शोधनरोपणविधिः / आगमसिद्धलादिति भागमः शास्त्रं, तेन सिद्धलात् प्रसिद्धलादित्यर्थः / फलदर्शनात् आरोग्य. कफवाताभिभूतानां व्रणानांमतिमान् मिषक // 7 // कारयेद्रोपणं तैलं मेषजैस्तैद्यथोदितैः॥ | दर्शनात् / न मीमांस्यो न विचार्य इत्यर्थः // 75 ॥यथोदितैरिति मिश्रकोक्तैः कालानुसार्यागुरुप्रभृतिभिः // 41 // भेषजानि यथायोगं यान्युक्तानि पुरा मया // खबुझ्या चापि विभजेत् कषायादिषु सप्तहुँ // 76 // अबन्ध्यानां चलस्थानां शुद्धानां च प्रदुष्यताम् 72 आगमोक्तयोगविषयिणीममीमांसां निर्दिश्य, अनिर्दिष्टयोद्विहरिद्रायुतां कुर्याद्रोपणार्थी रसक्रियाम् // गविषयिणी मीमांसामेव कथयन्नाह-खबुद्ध्येत्यादि / कषायाअबन्ध्याः पित्तरक्तविषाभिघातजादयः / चलस्थानामिति दिषु सप्तसु कषायवर्तिकल्कसर्पिस्तैलरसक्रियाचूर्णेषु // 76 ॥चलाश्चेष्टावन्तः सन्धयः, तत्रस्थाश्चलस्थाः, शुद्धानां च प्रदुष्यतां आधे द्वे पञ्चमूल्यौ तु गणो यश्चानिलापहः॥७॥ पुनरित्यर्थः / 'शुद्धानां चाऽप्ररोहताम्' इति सुधीराभिप्रायेण स वातदुष्टे दातव्यः कषायादिषु सप्तसु // केचित् पठन्ति / तत्र चलस्थानवादिना हेतुनाऽप्ररोहतामिति न्यग्रोधादिर्गणो यस्तु काकोल्यादिश्च यः स्मृतः७८ द्रष्टव्यम् / अस्याः कल्पना-न्यग्रोधादिवर्गस्य त्रिफलायाश्च | तो पित्तदुष्टे दातव्यौ कषायादिषु सप्तसु // द्रव्यापेक्षयाऽटगुणे चतुर्गुणे वाऽम्भस्यष्टभागावशिष्ट चतुर्भा- | आरग्वधादिस्तु गणो यश्चोष्णः परिकीर्तितः॥७९॥ गावशिष्टे वा कषायं पुनरधिसत्य फाणितीभावेऽवशिष्टकषायपाद- तो देयौ कफदुष्टे तु, संसृष्टे संयुता गणाः॥ मात्रया हरिद्राद्वयचूर्ण प्रक्षिप्य सुमर्दितां मधुयुतो रसक्रिया-1 १'दोषविशेषतः' इति पा० / 2 'कषायादिमिः प्रत्येक 1 'प्रकारेणैकीयमतं' इति पा० / 2 'तैर्यथोदितैः' इति पा०। सप्तभिः' इति पा०।३ 'विभजेछुच्या' इति ता. 4 'योगवित्' ३'चाप्ररोहताम्' इति पा०। 4 'कुर्याद्रोपणार्थ' इति पा०। / इति ता. 5 'दोषोच्छ्रायेणौषधानि' इति वा...
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy