________________ 402 निबन्धसंग्रहाख्यन्याख्यासंवलिता [चिकित्सास्थानं __ शोधनद्रव्ययुक्ताभिरिति शोधनद्रव्याणि अजगन्धाजशृङ्ग्या- | अगम्भीरान् उत्तानान् ; 'गम्भीरान् मेदसा जुष्टान्' इत्येके दीनि मिश्रकोकानि। तान् व्रणान् ; 'शोधयेत्' इति शेषः / यथा-पठन्ति, तन्नेच्छति गयी / चूर्णशोधनैः कासीसादिभिः / क्रममिति प्रथमं सूक्ष्माभिस्ततः स्थूलस्थूलतराभिरित्यर्थः / शोधनवर्तिजैः अजगन्धादिभिः // 62 // पूतिमांसप्रतिच्छन्नानिति अवगाढान् , न पुनरभ्यन्तरान् / शुद्धलक्षणयुक्तानां कषायं रोपणं हितम् // महादोषांश्चेति अतिदुष्टानित्यर्थः / दोषौ चात्र वातकफौ गृह्यते | तंत्र कार्य यथोद्दिष्टव्यवैद्येन जानता // 63 // न पुनः पित्तं, पित्तदुष्टस्तु सर्पिविषयः // 54 // 55 // अशुद्धव्रणस्य शोधनानि सप्तकषायादीनि सविषयप्रयोगाणि पित्तप्रदुष्टान् गम्भीरान् दाहपाकप्रपीडितान् // 56 // निर्दिश्य शुद्धस्य तान्येव रोपणानि निर्दिशन्नाह-शुद्धलक्षणकार्पासीफल मिश्रेण जयेच्छोधनसर्पिषा // युकानामित्यादि / शुद्धव्रणलक्षणानि "त्रिभिदोषैरनाकान्त" शोधनद्रव्याणि कासीसाजगन्धादीनि, तैः सिद्धेन सर्पिषा | (सू. अ. 23) इत्यादीनि, "जिह्वातलाभ" इत्यादीनि वा धृतेन / कल्पना चेयं-यावन्ति कासीसाजगन्धादीनि शोधन "चोक्कानि / यथोद्दिष्टैवटादिभिः // 63 // द्रव्याणि तावन्मात्रं कार्पासफलम् , एतान्येकीकृत्य कल्कचतुर्गुणं | अवेदनानां शुद्धानां गम्भीराणां तथैव च। घृतं, घृतचतुर्गुणं जलं च गृहीला घृतं साधनीयम् // 56 ॥-हिता रोपणवर्यङ्गकृता रोपणवर्तयः॥६४॥ उत्सन्नमांसानस्निग्धानल्पनावान् ब्रांस्तथा 57 __ अवेदनानां सर्वथा वेदनाहीनानामित्यर्थः; अन्ये अवेदनासर्षपस्नेहयुक्तेन धीमांस्तैलेन शोधयेत् // नामल्पवेदनानामित्याहुः। रोपणवर्त्यङ्गकृता इति रोपणवर्त्य ङ्गानि सोमामृताश्वगन्धाकाकोल्यादीनि तैः कृता रोपणवर्तयो व्रणानिति कफवाताधिकानित्यर्थः, उत्सेधस्य कफकृतत्वात् , हिताः // 64 // अनेहाल्पस्रावयोतिकृतवाच्च / सर्षपस्नेहयुक्तेनेति सर्षपस्नेहाधिकेन तिलतैलेन; "मिश्रकोक्तेन मयूरादिशोधनद्रव्यसिद्धेन' | अपेतपूतिमांसानां मांसस्थानामरोहताम् // इति शेषः // 57 // कल्कः संरोहणः कार्यस्तिलजो मधुसंयुतः॥६५॥ तैलेनाशुध्यमानानां शोधनीयां रसक्रियाम् // 58 // स माधुर्यात्तथौष्ण्याञ्च स्नेहाचानिलनाशनः // कषायभावान्माधुर्यात्तिक्तत्वाचापि पित्तहृत् // 66 // वणानां स्थिरमासानां कुर्याद्रव्यैरुदीरितैः॥ औषण्यात् कषायभावाच्च तिक्तत्वाच्च कफे हितः॥ कषाये विधिवत्तेषां कृते चाधिश्रयेत् पुनः // 59 // शोधयेद्रोपयेच्चापि युक्तः शोधनरोपणैः // 67 // सुराष्ट्रजां सकासीसां दद्याश्चापि मनःशिलाम् // | निम्बपत्रमधुभ्यां तु युक्तः संशोधनः स्मृतः॥ . हरितालं च मतिमांस्ततस्तामवचारयेत् // 6 // | पूर्वाभ्यां सर्पिषा चापि युक्तश्चाप्युपरोपणेः॥ 68 // मातलकरसोपेतां सक्षौद्रामतिमर्दिताम् // तिलवद्यवकल्कं तु केचिदाहुर्मनीषिणः॥ प्रणेष दवा तां तिष्ठेत्रींस्त्रींश्च दिवसान् परम् // 6 // शमयेदविदग्धं च विदग्धमपि पाचयेत् // 69 // ' द्रव्यैरुदीरितैरिति मिश्रकोकैः शालसारादिभिर्द्रव्यैः / कल्प- पकं भिनत्ति भिन्नं च शोधयेद्रोपयेत्तथा // नामाह-कषाये विधिवत्तेषामिति / तेषां शालसारादीनां अपेतपूतिमांसानामिति निर्गतशटितमांसानाम् / मांसस्थानो विधिवत्कृते कषाये द्रव्यापेक्षया षोडशगुणोदकेऽष्टभागावशिष्टे, | मांसमात्रस्थितानामित्यर्थः / कल्को मिश्रकाध्याये कथितः, स अष्टगुणोदके चतुर्भागावशिष्टे वा। अधिश्रयेत् पुनरिति पूर्त तु "समझा सोमसरला" (सू. अ. 37) इत्यादिः / विशेषार्थमकषायं पुनरधिश्रयेत् पचेदित्यर्थः / सुराष्ट्रजादीनि चूर्णितानि | त्रापि कल्कं निर्दिशन्नाह-तिलजो मधुसंयुत इति / तिलकमात्रया शेषकषायपादे कषायस्य पुनःपाकात् फाणितीभावे ल्कस्य त्रिदोषहरखमाह-स इत्यादि।-स इति तिलकल्कः / सत्यावपेत् / सुराष्ट्रजां तुवरमृत्तिकाम् / ततस्तामवचारयेदिति तिलकल्कस्य तिक्तकषायत्वे. उष्णले स्निग्धत्वे मधुरत्वे च ततोऽनन्तरं रसक्रिया समवचारयेत् प्रयोजयेत् / अतिमर्दिता सत्यपि कथं न वातादिप्रकोपकलम् ? उच्यते-ख(प्र)भावामौषधानामेकीभावार्थम् / मातुलुङ्गमधुमात्रा तु संस्कारमात्रैव / दामलकवत् / अस्यैव तिलकल्कस्य योगवाहिलं सविशेष दर्शत्रींस्त्रीश्च दिवसान् परमिति परमित्यवधारणे, त्रीस्त्रीनेव दिव यवाह-शोधयेदित्यादि / अशुद्धान् शोधयेत्, रोपयेचेत्यय. सान् तिष्ठेनाधिकं, व्रणवस्ववदारणभयात् // 50-61 // मर्थश्वकारेण ज्ञेयः / केन शोधनेन युक्तः शोधयेदित्याहमेदोजुष्टानगम्भीरान् दुर्गन्धांचूर्णशोधनैः॥ निम्बपत्रमधुभ्यामित्यादि / मधुसंयुत इत्यनेनैव लब्धे पुनरिह उपाचरेत् भिषक प्राक्षः लक्ष्णैः शोधनवर्तिजैः 62 1 तच्च' इति पा०। 2 'संरोपणः' इति पा० / 'कस्कस्तु . १'नृणां व्रणान्' इति ता.। 2 'दुःशोध्यानां तथैव च। रोपणः स्मृतः' ता.। 3 'मधुकान्वितः' इति पा०। 4 'युक्तः रसकियां शोषनीयां कुर्याद्रव्यैरुदीरितः' इति ता. / व्यामिश्र- | संपरोपणः' इति पा० / 5 'अतिदग्धं प्रशमयेद्विदग्धं चापि' इति बेद' इति पा०। 4 'सूक्ष्मः' इति वा / | वा. 6 रोपयेच्च तम्' इति पा० / सुराजा सवत्तेषां कृतवाव्यैरुदीनाम्॥१८॥