SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ अध्यायः 1) सुश्रुतसंहिता। एषणमाह-नाडीत्यादि / नाच्यश्च व्रणाचेति नाडीव्रणा- दोषः पूयः। प्रसिच्यते खयं प्रक्षरति / पीडनम् औषधेश्चम्प. स्तान् / शल्यगर्भान् अभ्यन्तरशल्यानित्यर्थः / उन्मार्गी | नम् // 46 // 47 // भगन्दरः, उत्सङ्गी शम्बूकावर्ताभिध इत्येके; तभ, तयोरसाध्य- तैस्तैर्निमित्तैर्बहुधा शोणिते प्रस्रते भृशम् // त्वेनैषणानहखात् / तत्र, उत्सृष्टो मार्गो विद्यते येषां ते उन्मा. कार्य यथोक्तं वैद्येन शोणितास्थापनं भवेत् // 48 // गिणो व्रणाः ऋजु मार्ग परित्यज्य कुटिलया गत्या ये यान्ती शोणितास्थापनमाह-तैस्तैरित्यादि / तैस्तैः सिराव्यधात्यर्थः; उत्सशिन ऊर्ध्वसङ्गिनः / करीराः चुथूपोदकादीनां दिभिः / यथोकं शोणितास्थापनं शोणितातिप्रवृत्तिस्तम्भनम् / कोमला नालाः / बालाः करिशंकरादीनाम् / विवृतास्यान् कोष्ठा तञ्चतुर्विधम्-"सन्धानं स्कन्दनं चैव पाचनं दहनं तथा" श्रितानल्या वा एषयेदित्यर्थः / एषणी शलाकाशस्त्र(यन्त्र)म् / एषयेत् करीरादिनिक्षेपणेन व्रणमार्गनिश्चयं कुर्यादित्यर्थः / करीराणां विषयं निर्दिशनाह-नेत्रवत्र्मेत्यादि / गुदाभ्यासो | दाहपाकज्वरवतांबणानां पित्तकोपतः॥ गुदसमीपम् / अवका अल्पवक्राः / चुचूः चीचुरिति लोके / रक्तेन चामिभूतानां कार्य निर्वापणं भवेत् // 49 // उपोदकः 'पोई' इति लोके // 41 // 42 // यथोक्तैः शीतलद्रव्यैः क्षीरपिष्टै ताप्लुतैः॥ संघृतासंवृतास्येषु व्रणेषु मतिमान् भिषक् // दियादबहलान् सेकान सुशीतांश्वावमारयेत्॥५०॥ यथोक्तमाहरेच्छल्यं प्राप्तोद्धरणलक्षणम् // 43 // निर्वापणमाह-दाहेत्यादि / निर्वापणं नाम पित्तरकवणस्य आहरण विषयमाह-संवृतेत्यादि / प्राप्तोद्धरणलक्षणमिति पच्यमानस्य ज्वलत इंव औषधादिभिर्वेदनोपशमः। यथोकै. सद्यःप्राणहरविशल्यनादिरहितमन्यदित्यर्थः // 43 // मिश्रकोतर्वादिभिः / क्षीरपिष्टैरिति क्षीरेण आपिष्टेः, लक्ष्णस्य दाहपाककारिखात् / दिद्यात् लिम्पेत् / अबहलान् यतः श्लक्ष्णरोगे व्यधनसाध्ये तु यथोद्देशं प्रमाणतः॥ घनो लेपश्चन्दनस्यापि दाहकृद्रवति / सेकान् परिषेकान् / शस्त्रं निदध्यादोषं च सावयेत् कीर्तितं यथा // 44 // अनेन श्लोकेन सेकलेपो द्वौ निर्वापणावुक्तौ // 49 // 50 // व्यधन विस्रावणविषयमाह-रोग इत्यादि / व्यधनसाध्यो व्रणेषु क्षीणमांसेषु तनुस्राविष्वपाकिषु // रोगो दकोदरमूत्रवृद्ध्यादिः / यथोद्देशं प्रमाणत इति उद्देशानति तोदकाठिन्यपारुष्यशूलवेपथुमत्सु च // 51 // कान्तप्रमाणमित्यर्थः / तत्र दकोदरोद्दिष्टं प्रमाणमङ्गुष्ठोदरप्रेमा वातघ्नवर्गेऽम्लगणे काकोल्यादिगणे तथा // णमवगाढमिति क्षेयं विद्रध्यादिषु पुनः “महत्खपि च पाकेषु नैहिकेषु च बीजेषु पचेदुत्कारिक शुभाम् // 52 // व्यङ्गलान्तर व्यकुलान्तरं वा शस्त्रनिपातनम्" (सू. अ. ५)तेषां च खेदनं कार्य स्थिराणां वेदनावताम् // इति / शस्त्रं निदध्यादित्यन्तेन व्यधनमुकं, दोषं च स्रावयेत् कीर्तितं यथेति लावणमुक्तम्, एवमनेन ग्लोकेनोपक्रमद्वय उत्कारिकाविषयमाह-व्रणेवित्यादि / क्षीणमांसत्खादिकं मुकम् // 44 // वातकार्यम् / वातघ्नवर्गे भद्रदादौ, अम्लगणे सौवीरकतुषोद कादौ, स्नैहिकेषु च बीजेषु तिलातसीसर्षपैरण्डादिबीजेषु / अपाकोपद्रुता ये च मांसस्था विवृताश्च ये॥ वातघ्नवर्गकाकोल्यादिगणनैहिकबीजानि समभागानि तचतुयथोकं सीवनं तेषु कार्य सन्धानमेव च // 45 // / गुणमम्लानां गृहीला नातिघना नातिसान्द्रां पेयानुकारिणीमुसीवनसन्धानविषयमाह-अपाकेत्यादि / अपाकोपद्वताः त्कारिका पचेत् // 51 // 52 // पाकोपद्रवरहिताः। विवृता व्यात्तमुखाः / यथोक्कमष्टविधशबकर्मीये (सू. अ. 25) / सन्धानमेव चेति न केवलं दुर्गन्धानां क्लेदवतां पिच्छिलानां विशेषतः॥५३॥ सीवनं सन्धानमपि; सन्धानं व्रणौष्ठादिसंयोजनम् / अनेन | कषायैः शोधनं कार्य शोधनैः प्रागुदीरितैः॥ लोकेनोपक्रमद्वयमुक्तम् // 45 // इदानीं कषायादीचूर्णान्तान् सप्त शोधनरोपणान् विषयपूयगर्भानणुद्वारान् व्रणान्मर्मगतानपि // भेदेन दर्शयन्नाह-दुर्गन्धानामित्यादि / शोधनैः कषायैः यथोकैः पीडनद्रव्यैः समन्तात् परिपीडयेत् // 46 // प्रागुदीरितैर्मिश्रकोकैः शहिन्यकोटसुमनादिभिः कृतः काय शुष्यमाणमुपेक्षेत प्रदेहं पीडनं प्रति॥ शोधनं कार्यम् // ५३॥न चाभिमुखमालिम्पेत्तथा दोषः प्रसिच्यते // 47 // अन्तःशल्यानणुमुखान् गम्भीरान् मांससंश्रितान् पीडनमाह-पूयेत्यादि / यथोकैमिश्रकपरिपठितैः पिच्छिल- | शोधनद्रव्ययुक्ताभिर्वर्तिभिस्तान् यथाक्रमम् // द्रव्यखड्मूलादिभिः / समन्तात् सर्वतः। प्रदेहं प्रलेपनमित्यर्थः। पूतिमांसप्रतिच्छन्नान् महादोषांश्च शोधयेत् // 55 // - कल्कीकृतैर्यथालाभं वर्तिद्रव्यैः पुरोदितैः॥ 1 घणमध्यस्थनिश्चयं' पा०। 2 'संतापावृतास्येषु' इति पा०।३ दरमात्रम इति पा०। 4 असारे कषायमध्वा- १'लेपान्' इति पा० / २'लेहनेषु च बीजेषु कुर्यादुत्कारिका' रिलिपिकं पनवे कवित। | इति पा० मन्तःपूयान' इति वा.। मु०सं०५१
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy