________________ 400 निबन्धसंग्रहाख्यन्याख्यासंवलिता [चिकित्सास्थान स्नेहपानविषयं दर्शयन्नाह-सोपद्रवाणामित्यादि / सोपद्रवा- / पाकोढत्तेषु दोषेषु तत्तु कार्य विजानता // णामिति नात्र व्रणोपद्रवा गन्धवर्णस्राववेदनाकृतयः पञ्च; / सुपिष्टैदीरणद्रव्यैर्युक्तः क्षारेण वा पुनः // 37 // किं तर्हि व्रणितस्योपद्रवा वेपथुपक्षवधादयः। व्रणशोषिणां व्रण- दारणमाह-बालेत्यादि / पीडेनैरिति पीडनद्रव्यरित्यर्थः / निमित्तक्षयिणाम् / यथाखमौषधेरिति यस्य यदात्मीयमौषधं | पाकोटले जनाने लगतेविया यमाषध पाकोद्वत्तेषु उत्तानेषु खग्गतेष्वित्यर्थः / दारणद्रव्यैमिश्रकोक्तश्चि. वातादेस्तेन सिद्धस्य स्नेहस्य पानं; विचारणाभिन्नाच्छपानमिस्या- | रबिल्वादिभिः / क्षारेण प्रतिसारणीयेन, यवक्षारेणेत्यन्ये चार्याः // 30 // // 35-37 // उत्सन्नमांसशोफे तु कफजुष्टे विशेषतः // 31 // कैठिनान् स्थूलवृत्तौष्ठान दीर्यमाणान् पुनः पुनः // संक्लिष्टश्या(ध्या)मरुधिरे व्रणे प्रच्छर्दनं हितम् // कठिनोत्सन्नमांसांश्च लेखनेनाचरेद्भिषक् // 38 // वमन विषयं दर्शयन्नाह-उत्सन्नेत्यादि / उत्सन्नमांसशोफे समं लिखेत् सुलिखितं लिखेभिरवशेषतः॥ इति उच्छ्रितमांसशोफे। कफजुष्टे कफाक्रान्ते / संक्लिष्टं दुष्ट, वर्मनां तु प्रमाणेन समं शस्त्रेण निर्लिखेत् // 39 // श्या( ध्या )ममीषत्कृष्णं, रुधिरं यस्मिन्नेवंभूते व्रणे प्रच्छर्दनं लेखनमाह-कठिनानित्यादि / कठिनान् मांसहीनान्, वमनं हितम् // 31 // समम् अहीनाधिकं लिखेत् ; स्थूलवृत्तौष्ठान सुलिखितम् अतिशवातपित्तप्रदुष्टेषु दीर्घकालानुबन्धिषु // 32 // यलिखितं लिखेत् / पुनः पुनःर्यमाणान् निरवशेषतो लिखेत् ; विरेचनं प्रशंसन्ति व्रणेषु व्रणकोविदाः॥ कठिनोत्सनमांसान् वर्मनां प्रमाणेन समं लिखेत् / अन्येऽत्र पुनरन्यथा व्याख्यानयन्ति-समलेखनम् अवगाढलेखनं, सुलेखन विरेचन विषयमाह-वातेत्यादि / वातेन सहितं पित्तं वात मृदुलेखनं, निरवशेषलेखनं निर्लेखनं निश्शेषलेखनमिति / पित्तं पित्तप्रधानसंसर्गः; न तु वातश्च पित्तं चेति, केवलवातजे श्रीसुवीरजेजटब्रह्मदेवाश्चतुरो विषयानाहुः, तथाहिबस्ति विधानात् / अनेनैव न्यायेन वातोपसर्जने कफसंसर्ग कठिनानियेको विषयः, स्थूलवृत्तौष्ठानिति द्वितीयः, दीर्यमाणान् वमनमूह्यम् / एषु स्नेहादिषु त्रिषु शोफस्यानुक्तावपि शोफा पुनः पुनरिति तृतीयः, कठिनोत्सन्नमांसांश्चेति चतुर्थः / अपरे धिकारखादेव स्नेहादयस्त्रयो विशिष्टावस्थायां शोफस्याप्युपक्रमा तु समं लिखेदित्याद्यन्यथा व्याख्यानयन्ति-कठिनान् स्थूल... बोद्धव्याः / व्रणकोविदा व्रणपण्डिताः // 32 // वृत्तौष्टान् यथा सुलिखितं भवत्येवं लिखेदिति संबन्धः, कथं अपाकेषु तु रोगेषु कठिनेषु स्थिरेषु च // 33 // सलिखितं भवतीत्याह-समं लिखेत् , निरवशेषं लिखेत् , स्नायुकोथादिषु तथा च्छेदन प्राप्तमुच्यते // वर्मनां तु प्रमाणेन समं निलिखेदिति / समं सुलिखितलक्ष छेदनमाह-अपाकेष्वित्यादि / अपाकेषु अविद्यमानपाकेषु णम् / निर्लिखेत् पुनः पुनर्लिखेदिति भणनं बहुशो लेखने : मेदःकफग्रन्थिमांसकन्द्यादिषु; अथवा अपाकेषु ईषत्पाकेषु शस्त्रावचारणं सूचयति / अत्र व्रणवम॑शब्देन वणगताश्चलारः वल्मीकादिष्वित्यर्थः; नशब्दस्योभयार्थत्वात् / गयी तु पार्था वाच्याः / शस्त्रेण निर्लिखेत् , न तु गोजीशेफालिकादिप'अपाकवत्सु' इति पठति, तत्रापि स एवार्थः; परं तं पाठं न त्रेण // 38 // 39 // . साधु मन्यते जेजटः। कठिनेषु दृढेषु / स्थिरेषु अचलेषु ।ौमं पोतं पिचं फेनं यावशकं ससैन्धवम् // स्नायुकोथादिग्वित्यत्रादिशब्दात् सिराधमन्यादिपरिप्रहः / प्राप्त कर्कशानि च पत्राणि लेखनार्थे प्रदापयेत् // 40 // युक्तमित्यर्थः // 33 // शस्त्राभावे तु क्षौमादिभिलिखेदित्याह-क्षौममित्यादि / क्षौमम् अन्तःपयेष्ववक्रेषु तथैवोत्सङ्गवत्स्वपि // 34 // अतसीवस्त्रम् / प्लोतं कर्पटम् / पिचुं कार्पासतूलाम् / फेनं समुगतिमत्सु च रोगेषु मेदनं प्राप्तमुच्यते // द्रफेनम् / यावशूको यवक्षारः // 40 // भेदनमाह-अन्तःपूयेष्वित्यादि / अवक्रेषु अविद्यमानमु. नाडीव्रणा शल्यगर्भानुम्मायुत्सङ्गिनः शनैः // खेषु / उत्सङ्गवत्सु चिरस्थितपूयावदारणगम्भीरशुषिरत्रणवस्तु. करीरबाला१लिभिरेषण्या वैषयेद्भिषक् // 41 // प्रदेश उत्सङ्गतुल्यलादुत्सङ्ग इत्युच्यते, तद्वत्सु / रोगेषु व्रणेषु / नेत्रवर्मगुदाभ्यासनाड्योऽवक्राः सशोणिताः॥ गतिमत्सु गतियुक्तेषु / प्राप्तं युक्तम् // 34 // चुचूपोदकजैः श्लक्ष्णैः करीरैरेषयेत्तु ताः // 42 // बालवद्धासहक्षीणभीरूणां योषितामपि // 35 // 1 तक्षारेण' इति ता.। 2 'पीडनैरित्यादि सुगमम् , मर्मोपरि च जातेषु रोगेषूक्तेषु दारणम् // लेखनमाह' ति पा० / 3 'कठिनस्थूलवृत्तीष्ठान्' इति पा० / सुपक्के पिण्डिते शोफे पीडनैरुपपीडिते // 36 // 4 वर्त्मनाऽनुप्रमाणेन' इति पा० / 'अनुप्रमाणेन विदीर्णभाग१ 'शोफेषु' इति पा० / २'प्राप्तमिष्यते' इति पा०। प्रमाणयोग्येन, वमना शस्त्रपदेन, निरवशेषतो मनागप्यपरिहार्य, 3 'बालवृद्धक्षतक्षीण' इति ता. / 4 'रोगेषूक्तं च' इति पा० / सुलिखितं विरलत्वादिदोषरहितं, लिखेत् 'पुनः पुनीर्यमाणान्' 5 'पिशिते' इति पा० / 6 'पीडनैरवपीडिते' इति पा० / इति शेषः' इति हाराणचन्द्रः / 5 'तूलम्' इति पा० /