SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ अध्यायः 1] सुश्रुतसंहिता / 397 नीलाभः किंशुकोदकाभोष्णनावी दाहपाकरागवि.। धूमोद्वमनमिव कर्तुं शीलः / तोदेत्यादि / तद्वर्णस्रावी अत्राकारकारी पीतपिडकाजुष्टश्चेति पित्तात्, प्रतत- | नुक्तपरिशिष्टेन वातपित्तयोर्वर्णन स्रावेण च युक्त इत्यर्थः / चण्डकण्डूबहुल: स्तब्धसिरास्त्रायुजाला. कण्डूयनत्यादि / सानस्तादा कण्डूयनेत्यादि / सनिस्तोदो व्यथायुक्तः / दारुणः कठिनः / वततः कठिनः पाण्ड्ववभासो मन्दवेदनः शुक्लशी. रूक्षेत्यादि / सुप्त इवेति अज्ञायमानस्पर्श इव / तद्वर्णास्रावीति तसान्द्रपिच्छिलास्रावी गुरुश्चेति कफात् , प्रवाल- अत्रानुक्तपरिशिष्टेन तयोर्वातशोणितयोर्वर्णेन स्रावेण च युक्त दलनिचयप्रकाशः कृष्णस्फोटपिडकाजालोपचित- इत्यर्थः / घृतमण्डो घृतस्योपरिस्थोऽच्छो भागो मण्डः / स्तुरङ्गस्थानगन्धिः सवेदनो धूमायनशीलो रक्त- मीनधावनतोयगन्धिः मत्स्य प्रक्षालनोदकगन्धिः, विनगन्धि. स्रावी पित्तलिङ्गश्चेति रक्तात्, तोददाहधूमायन- रित्यर्थः / कण्वित्यादि / चुमचुमायमानं राजिकासर्पपलिप्त इच प्रायः पीतारुणाभस्तद्वर्णस्रावी चेति वातपि- वेदना / निर्दहनत्यादि ।-निर्दहनं भस्मसात्करणमिव, निर्मथनं त्ताभ्यां, कण्डूयनशीलः सनिस्तोदो रूक्षो गुरुर्दा- | मन्थानविलोडनमिव / इदानीं शुद्धव्रणमाह-जिह्वेत्यादि / अत्र रुणो मुहुर्मुहुः शीतपिच्छिलाल्पस्रावी चेति वात- जिह्वातलाभशब्दो मृदुस्निग्धलक्ष्णशब्दैः प्रत्येक संबध्यते; श्लेष्मभ्यां, गुरुः सदाह उष्णः पीतपाण्डुस्रावी अत्राभाशब्देन वर्णः कथ्यते। मृदुः कोमलः / लक्ष्णो मसृणः / चेति पित्तश्लेष्मभ्यां, रूक्षस्तनुस्तोदबहुलः सुप्त सुव्यवस्थितः शोभनाकृतिः; एतेन नात्युन्नतो नातिनीचः किन्तु इव च रक्तारुणाभस्तद्वर्णास्रावी चेति वातशोणि- सम इति बोधयति / इतिशब्दः सूत्रनिर्दिष्टसमाप्तौ // 7 // ताभ्यां, घतमण्डाभो मीनधावनतोयगन्धिर्वि- तस्य व्रणय पणिकपमा भवन्तिान सर्युष्णकृष्णस्रावी चेति पित्तशोणिताभ्यां, रक्तो अपतर्पणमालेपः परिषेकोऽभ्यङ्गः खेदो विम्लापगुरुः स्निग्धः पिच्छिलः कण्डूप्रायः स्थिरो सरक्त नमुपनाहः पाचनं विस्रावणं स्नेहो वमनं विरेचने पाण्डुनावी चेति श्लेष्मशोणिताभ्यां, स्फुरणतोद- छेदन भेदनं दारणं लेखनमेषणमाहरणं व्यधनं दाहधूमायनप्रायः पीततनुरक्तस्रावी चेति वात- विस्रावणं सीवैनं सन्धान पीडनं शोणितास्थापनं पित्तशोणितेभ्यः, कण्डूस्फुरणचुमचुमायमानप्रायः निर्वाणमुत्कारिकों कषायो वैर्तिः ककः सर्पिपाण्डघनरक्तास्रावी चेति वातश्लेष्मशोणितेभ्यः, रसक्रियोऽवर्णनं व्रणधूप मुत्सादनमव. दाहपाकरागकण्डूप्रायः पाण्डुघनरक्तास्रावी चेति तसादनं मृदुकर्म दारुणकर्म क्षारकर्माग्निकर्म कृष्णपित्तश्लेष्मशोणितेभ्यः, त्रिविधवर्ण वेदनानाववि-ap सोपेतः पवनपित्तकफेभ्यः, निर्दहननिर्मथनस्फु कर्म पाण्डुकर्म प्रतिसारणं रोमसअननं लोमापंह लातरबस्तिकर्म बन्धः पत्रदानं कृमिघ्नं रणतोददाहपाकरागकण्डूस्वापबहुलो नानावर्ण दनानावविशेषोपेतः पवनपित्तकफशोजितेश्याबृहण विषघ्न शिरोविरेचनं नस्यं कवलारणं धमो जिह्वातलाभो मृदुः स्निग्धः श्लक्ष्णो विगतवेदनः - मधु सर्पिर्यत्रैमाहोरो रक्षाविधानमिति // 8 // सुव्यवस्थितो निरानावश्चेति शुद्धो प्रण इति // 7 // तस्येत्यादि / एषां मध्ये प्रतिसारणं न गणनीयं, शुक्लकृष्ण. कर्म गोरवेशेषत्वात् ; अतो न संख्यातिरेकः / केचिदत्र रोमइदानी वातादिव्रणलक्षणमाह-तत्रेत्यादि / चटचटायन- सजननलोमापहरणादीन् सप्तोपक्रमान् विहाय कषायादीन् शीलः चटचटायनखभावः / चटचटायनादयो वेदनाविशेषाः / सप्त शोधनरूपान् सप्त रोपणरूपानिति द्विरूपान् गणयित्वा स्फुरणं पुनः पुनश्चलनम् , आयामः सङ्कुचिताङ्गदेशस्य दी/ षष्टिमुपक्रमान् पूरयन्ति / तन्न, कषायादयोऽवान्तरभेद विवकरणमिव, तोदः सूचीभिरिव, भेदनं त्वग्विदारणमिव / क्षिप्रजः क्षया चतुर्दशापि सामान्याकारेण सप्तव, अतः सप्तैव गणशीघ्रजन्मा / किंशुकोदकाभोष्णस्रावी किंशुकसुमनःप्रक्षालन नीयाः, रोमसंजननादयश्चावश्यं पठनीयाः / अपरं च शाष्णस्रवणशाल इत्यथः / प्रततचण्डकण्डू बहुल गयदासः पाचनं न पठति, जेजटस्तु लोमापहरणं न विशालकण्डूयनप्रायः / स्थूलौष्ठः विशालोमतव्रणवत्र्मेत्यर्थः / / पठति अपि च, ताभ्यां परमत्यन्तं विवादः कृतः, सच स्तब्धसिरास्नायुजालावततः अमृदुसिरानायुसमूहेन बद्ध इत्यर्थः। विस्तरभयान लिखितः; तौ च यया युक्त्या षष्टिं पूरयतः प्रवालदलनिचयप्रकाशः प्रवालखण्डसमूहसदृशः; प्रवालो साऽपि विस्तरभयान लिखिता॥८॥ विद्रुमः, स च समुद्रजातोऽत्यन्तरक्को वल्ली विशेषः / कृष्ण- तेष कषायो वर्तिः कल्कः सर्पिस्तैलं रसक्रियाऽ. स्फोटपिडिकाजालोपचित इति कृष्णस्फोटपिडकासमूहव्यातः / वर्णनमिति शोधनरोपणानि, तेष्वष्टी शस्त्रतुरङ्गस्थानगन्धिः तीक्ष्णक्षारगन्धिः / धूमायनशीलः प्रकर्षण | कृत्याः, शोणितास्थापनं क्षारोऽग्निर्यन्त्रमाहारो 1 स्थूलो धनः स्तम्धः सिरानायुज.लवततः' इति पा० / रक्षाविधान बन्ध रक्षाविधानं बन्धविधानं चोक्तानि, स्नेहस्वेदन२ 'पीतारणामासः' इति पा०।३ पीतः पाण्डुनावी' इति पा०। 1 'लोमापनयनं' इति 'लोमशातनं' इति च पा० / 2 'अवि. 4 पाण्डुपीतरक्तास्रात्री' इति ता.। | शेषत्वात्' इति पा० / 3 °लोमापनयनादीन्' इति पा० /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy