SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ 398 निबन्धसंग्रहाख्यव्याख्यासंवलिता [चिकित्सास्थानं वमनविरेचनबस्त्युत्तरवस्तिशिरोविरेचननस्यधूम- भवन्ति चात्रकंवलधारणान्यन्यत्र वक्ष्यामः, यदन्यदवशिष्टमु- दोषोच्छायोपशान्त्यर्थ दोषानद्धस्य देहिनः॥ पक्रमजातं तदिह वक्ष्यते // 9 // अवेक्ष्य दोषं प्राणं च कार्य स्यादपतर्पणम् // 12 // इदानीमुपक्रमेषु मध्ये कषायादीनामुभयार्थकारिखमाह- अपतर्पणस्यैव फलं विषयं कालावधिं च दर्शयन्नाह-दोषेतेष्वित्यादि / तेषु अपतपेणादिषु मध्ये, कषायादयः सप्त / त्यादि / दोषोच्छायोपशान्तिः फलं. दोषानद्धलं विषयः, अवेक्ष्य अष्टौ छेदनादयो दारणवाः सीवनान्ताः, शस्त्रकृत्याः शस्त्रेण दोषं प्राणं चेति कालावधिः / दोषोच्छायो दोषोत्कय्यम् / . कर्तुं शक्या उपक्रमा अष्टविधशस्त्रकर्मीये (सू.अ. 25) उक्ताः। दोषानद्धस्य दोषैरामैरानद्धाशेषस्रोतसः / दोषाः कफादयः, शोणितेत्यादि / शोणितास्थापनं चतुर्विधं कषायशीतक्रियापचन तद्दष्टा धातवो मलाश्च / देहिन उपचितशरीरस्येत्यर्थः / दोषं दहनभेदेन, तदुक्तं शोणितवर्णनीये (सू. अ. 14) / क्षारः प्राणं चेति युगपदेव लङ्घनावधिः; प्राणं चेत्यत्र चकाराद्वयःपानीयप्रतिसारणीयभेदेन द्विविधोऽप्युक्तः / "जीर्णशाल्योदनं" प्रकृत्यादीनि चाष्टौ, अवेक्ष्य विविच्य // 12 // (सू. अ. 19) इत्यादिना व्रणितोपासनीयोक्तेराहारोऽप्युक्तः / रक्षाविधानं द्विविधं तश्रेण रक्षोनगुग्गुल्वादिना धूपनेन लक्ष्मी- | ऊध्वेमारुततृष्णाक्षुन्मुखशोषश्रमान्वितैः॥ गुहाघोषधिधारणेन चेत्येतदुक्तमग्रोपहरणीये व्रणितोपासनीये न कार्य गर्भिणीवृद्धबालदुर्बलभीरुभिः॥ 13 // (सू. अ. १९)च; मन्त्रेण च "कृत्यानां प्रतिषेधार्थ" (सू. | अपतर्पणस्य निषेधविषयं निर्दिशन्नाह-ऊर्ध्वमारुतेत्यादि / अ. 5) इत्यादिनाऽग्रोपहरणीये / बन्धविधानं व्रणालेपना- ऊर्ध्वमारुताः श्वासकासादिरोगिणः, अन्ये तूर्ध्वमारुतं रोगा... ध्याये (सू. अ. 18) / शोणितास्थापनादयः सप्त / स्नेहेत्यादि न्तरमाहुः / तद्यथा-"भुक्तेऽभुक्ते तथा सुप्ते यस्योद्गारो भृशं अन्यत्रेति पञ्चकर्मनिर्देशे इत्यर्थः / स्नेहादयो दश / यदित्यादि भवेत् / ऊर्ध्ववातं तु तं विद्यादुदानव्यानसंभवम्" इति / अपरे अवशिष्टमुपक्रमजातमुर्वरित उपक्रमसमूहोऽष्टाविंशतिसंख्यः, तु 'तद्धि मारुत' इत्यादि पठन्ति / मारुतोऽत्र मारुतकृताक्षेप. एवं सर्वमीलने षष्टिरुपक्रमा भवन्ति // 9 // कादिरामयः / क्षुद् बुभुक्षा / मुखशोषो निरामवातपित्तकृतः / / ' षद्विधः प्रागुपदिष्टः शोफः, तस्यैकादशोपक्रमा 'श्रमान्वितैः' इत्यत्र केचित् 'भ्रमान्वितैः' इति पठन्ति; भ्रमो भवन्त्यपतर्पणादयो विरेचनान्ताः ते च विशे| निरामवातपित्तकृतः; सामवातपित्तकृतमार्गावरणजौ तु तावपि षेण शोथप्रतीकारे वर्तन्ते, व्रणभावमापन्नस्य च लक्ष्यावव / लख्यावेव / गर्भिण्यादिष्वनात्ययिके व्याधौ लानप्रतिषेधः॥१३॥ न विरुध्यन्ते; शेषास्तु प्रायेण व्रणप्रतीकारहेतव शोफेषत्थितमात्रेषु व्रणेषूप्ररुजेषु च // एव // 10 // यथास्वैरौषधैर्लेप प्रत्येकश्येन कारयेत् // 14 // इदानीमपतर्पणादीन्येकादश व्रणकारणशोफविषयत्वेन विष ___ आलेपनविषयं दर्शयन्नाह-शोफेष्वित्यादि / उत्थितमात्रेषु यभेदेनापि निर्दिशन्नाह-वविध इत्यादि / अपतर्पणादय इत्यत्र बहुव्रीहेरतद्गुणसंविज्ञानवाच्छेषा एकादश प्रायाः / जातमात्रेषु / यथाखैरिति वातादिशोफे मातुलुशादिदूर्वाधजग. धादिभिरात्मीयरित्यर्थः / यथोक्कैरिति केचित् पठन्ति तत्रापि अपतर्पणमुपक्रममध्ये प्राधान्याद्गृह्यते / ननु, अपतर्पणादीनां शोफविषयत्वाच्छोफस्य च व्रणाद्भिन्नत्वेन कथं षष्टिरुपक्रमा स एवार्थः / प्रत्येकश्येन एकैकेन // 14 // भवन्तीत्याह-प्रणभावमित्यादि / आपन्नस्य प्राप्तस्य, 'शोफस्य यथा प्रवज्वलिते वेश्मन्यम्भसा परिषेचनम् // इति शेषः / शेषा इत्यादि एकादशभ्य उपक्रमेभ्योऽन्ये शेषाः, क्षिप्रं प्रशमयत्यग्निमेवमालेपनं रुजः॥ 15 // ते व्रणप्रतीकारभूता एव // 10 // प्रह्लादने शोधने च शोफस्य हरणे तथा // _अपतर्पणमाद्य उपक्रमः; एष सर्वशोफानां | उत्सादने रोपणे च लेपः स्यात्तु तदर्थकृत् // 16 // सामान्यः प्रधानतमश्च // 11 // ___दृष्टान्तदर्शनेनालेपस्य फलमाह-यथेत्यादि / एवमालेपनं प्रथममपतर्पणं निर्दिशन्नाह-अपतर्पणमित्यादि / अपत- रुज इति आलेपनं शोफस्य रुजो वेदनाः शमयतीत्यर्थः / न पणम् अभोजनं; नतु यत्किंचिदेवापतर्पणं वमनादि, वमनादीनां केवलमालेपः शोफस्य रुजापहः; किंतु प्रह्लादनादीन्यपि करोपृथगेवोपादानात् / सर्वशोफानामिति पञ्चदशानां, नागन्तोः तीत्साह-प्रह्लादन इत्यादि / प्रहादने सुखकरणे, रुजापनय. दोषोच्छ्रायोपशान्त्यर्थमिति वचनात् / अत्र वातजेऽपि शोफे- नात् / शोधने व्रणस्य दोषप्रकोपस्फोटनाय / उत्सादने निम्नऽपतर्पणं विकारप्रत्यनीकलात्, अथवा वातेऽपि प्रागामता- व्रणस्योन्नतिकरणे / रोपणे चेति चकारोदवसादनसवर्णकरणाभावात् / तदुक्तं-“वाते सामेऽपि लवनम्" इति / सामान्यः 1 भवन्ति चात्र' इति पाठः क्वचित्पुस्तके नोपलभ्यते। सर्वशोफहितः / प्रधानतम आशुरोगहरसात् // 11 // . अस्याने 'अन्नामता च' इत्यधिकं पठ्यते हस्तलिखितपुस्तके। १"कवलविधानान्यन्यत्र' इति पा०। 2 शोथप्रतीकाराः' ३'तद्धि मारुतक्षुत्तुष्णामुखशोषभ्रमान्वितैः / कार्य न वाले बृद्ध इति पा०। | वान गुर्विण्या न दुर्बले' इति ता.। 4 'प्रत्येकं चैव' इति पा०।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy