SearchBrowseAboutContactDonate
Page Preview
Page 493
Loading...
Download File
Download File
Page Text
________________ निबन्धसंग्रहाख्यव्याख्यासमुल्लसिता सुश्रुतसंहिता। अथ चिकित्सास्थानम्। प्रथमोऽध्यायः। अथागन्तुव्रणस्य कर्मविशेषयोजनं दर्शयनाह-सर्वस्मि मित्यादि / तत्कालमेवेति यत्कालमेवाभिघातात् क्षतमुत्पद्यते अथातो द्विवणीयं चिकित्सितं व्याख्यास्यामः 1 तस्मिन्नेव काले / क्षतोष्मण इति ऊष्मा प्रहारसंघजनितं . यथोवाच भगवान् धन्वन्तरिः // 2 // तेजः / प्रसृतस्य विस्तृतस्य / विधिविशेषो विधानमेदः / हेतुशारीरानन्तरं चिकित्सास्थानमारभ्यते / द्वो व्रणावधिकृत्य प्रत्यनीक कर्माभिधाय व्याधिप्रत्यनीकं दर्शयबाह-सन्धानार्थ कृतं द्विवणीयम् / चिकित्सितं विकारप्रतीकारः // 1 // 2 // चेत्यादि / चकार: क्षतोमणो निर्वापणार्थ तथा मार्गावरोधक्रद्ध द्वौ वणौ भवतः-शारीर, आगन्तुश्च / तयोः वातरक्तशमनार्थ च / वक्ष्यमाणशारीरव्रणोत्थानप्रयोजनं मनसि शारीर: पवनपित्तकफशोणितसन्निपातनिमित्तः, संप्रधाह-एतद्विकारणोत्थानप्रयोजनमिति / उत्तरकालमिति आगन्तुरपि पुरुषपशुपक्षिव्यालसरीसृपप्रपतनपी- सप्ताहादूर्ध्वमित्यर्थः; यतः सद्योव्रणवं सप्ताहमेव / दोषोपप्लवडनप्रहाराग्निक्षारविषतीक्ष्णौषधशकलकपालशृङ्गः विशेषादिति दोषैरनिलादिभिरुपप्लवो दूषणं तद्भेदात् // 4 // पषपरशशक्तिकुन्ताद्यायुधाभिघातनिमित्तः / दोषोपप्रवविशेषः पुनः समासतः पश्चदशप्र. तत्र तस्ये व्रणसामान्य द्विकारणोत्थानप्रयोजनकार, प्रसरणसामर्थ्यात. यथोक्तो व्रणप्रश्नाघिसामर्थ्याद् द्विवणीय' इत्युच्यते // 3 // | कारे; शुद्धत्वात् षोडशप्रकार इत्येके // 5 // कथं द्वौ व्रणी भवत इत्याह-शारीर आगन्तुश्च; अत्र केचित्र व दोषोपप्लव विशेष दर्शयन्नाह-दोषेत्यादि / समासतः संक्षे. 'शरीरसमुत्थश्च, आगन्तुश्च' इति पठन्ति, व्याख्यानयन्ति च पतः; वातादीनां शोणितचतुर्थानां पृथगन्योन्यसंसर्गेण पञ्चदउभयत्र चकारकरणमुभयोश्च व्याकरणमुभयोः परस्परानुबन्ध शभेदाः; विस्तरः पुनरेषां धातुमलसंसर्गजोऽपरिसंख्येयः / सूचनार्थम् / अभिघातशब्दः पुरुषादिभिः प्रत्येकं संबन्धनीयः / शुद्धलादिति पञ्चदंशपकारदोषोपप्लवयुक्तत्वात् पञ्चदशप्रकारो पशवो गोमहिषादयः, मृगा एणादयः, पक्षिणः काककङ्कगृध्रा | व्रणः, षोडशश्च शुद्धः सकलदोषोपप्लवरहितो व्रण इत्यर्थः // 5 // वयः, व्याला व्याघ्रादयो दुष्टजीवाः, सरीसृपाः कृष्णसर्पादयो | भीनमकरौ च, प्रपतनं प्रकर्षण पतनं, प्रहारो लगुडादि- तस्य लक्षणं द्विविधं-सामान्यं, वैशेषिकं च / कुटनं, तीक्ष्णौषधानि चिरबिल्वचित्रकादीनि, शकलं काष्ठादीनां तत्र सामान्य रुक / 'वण' गात्रविचूर्णने, वणयतीति खण्डं, कपालं घटादीनां कर्पर, चक्रमायुधविशेषः खनाम- व्रणः। विशेषलक्षणं पुनर्वातादिलिङ्गविशेषः॥६॥ ख्यातः, इषुर्बाणः, परशुरायुधविशेषः कुठाराकारः, शक्तिरा- इदानी व्रणस्य शुद्धाशुद्धभेदेन लक्षणद्वैविध्यमाह-तस्य युधविशेषत्रिमुखी, कुन्तः प्रसिद्धः, आदिशब्दात् खगादयः / लक्षणमित्यादि / तस्य व्रणस्येत्यर्थः / सामान्यलक्षणं व्रणस्य व्रणसामान्यं व्रणजातिव्रणवमित्यर्थः; तस्मिंस्तुल्ये सत्यपि किमित्याह-तत्र सामान्य रुगिति रुक् पीडामात्रमित्यर्थः / द्विकारणोत्थानप्रयोजनसामर्थ्याद् द्विवणीय' इत्युच्यते; द्विका- व्रणस्य व्युत्पत्तिमाह-वण' गात्रविचूर्णने इत्येवं धातुः, गात्ररणं द्विहेतुकं यदुत्थानमुत्पत्तिः, तस्य प्रयोजनं शीतक्रियादि,। विवर्णनमित्यस्यार्थः / प्रणयतीति गात्रवैवयं करोतीत्यर्थः / तस्य मामर्थ्य शक्तिः, तस्माद् द्विवणीय' इत्युच्यते // 3 // एतेनादोषलिङ्गाधिष्ठितो रोपणचिकित्साविषयः शुद्ध एव प्रण सर्वस्मिन्नेवागन्तुवणे तत्कालमेव क्षतोमणः / उक्तः / विशेषलक्षणमाह-विशेषलक्षणमित्यादि / अयमशुद्धो प्रसृतस्योपशमार्थ पित्तवच्छीतक्रियावचारणवि- व्रण उक्तः // 6 // घिविशेषः सन्धानार्थं च मधुघृतप्रयोग इत्येतद्वि- तत्र श्याथारुणाभस्तनुः शीतः पिच्छिलोऽल्पकारणोत्थानप्रयोजनम्, उत्तरकालं तु दोषोपप्लव-स्त्रावी रूक्षश्चटचटायनशीलः स्फुरणायामतोदमे विशेषाच्छारीरवत् प्रतीकारः // 4 // दवेदनाबहुलो निर्मासश्चेति वातात्, क्षिप्रजः पीत१ 'शीतक्रियावधारणविभिर्विशेषः' इति मा० / 1 'शीतपिच्छिलारूपस्रावी' इति पा०।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy