SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ अध्यायः 10] - सुश्रुतसंहिता। 395 मात्रेण यदृच्छयोपगृहीतगर्भाया योनिगर्भाशयादिष्वनिःस्फोटि- कुमाराणां वपुर्मेधाबलबुद्धिविवर्धनाः // 7 // तदोषेषु जातोऽल्पायुरेवेति // 66 // इति सुश्रुतसंहितायां शारीरस्थाने गर्मिणीव्याअथ गर्मिणी व्याध्युत्पत्तावत्यये छर्दयेन्मधरा- करणं शारीरं नाम दशमोऽध्यायः॥१०॥ म्लेनानोपहितेनानुलोमयेच, संशमनीयं च मृदु . इदानीं योगान्तरैः सह कुमारस्य सुवणचूण ___ इदानीं योगान्तरैः सह कुमारस्य सुवर्णचूर्ण निर्दिशमाहविदध्यादन्नपानयोः, अश्नीयाश्च मृदुवीर्य मधुरप्रायं सौवर्णमित्यादि / मत्स्याक्षको ब्राह्मी 'पत्तूर' इत्यके, अन्ये गर्भाविरुद्धं च, गर्भाविरुद्धाश्च क्रिया यथायोगं रक्तपुष्पमानूपं 'मत्स्याक' इति लोके प्रसिद्धमाहुः / अर्कपुष्पी विदधीत मृदुप्रायाः // 67 // पयस्या अर्कसदृशपयःपुष्पा लतैव, श्वेतदूर्वाविशेषां केचिदाहुः, वृक्षजातिमन्ये / कैडर्यः पर्वतनिम्बः / संवत्सरं यावदेते योगाः गर्भव्याघातकत्वेन निषिद्धाया वमनादिक्रियायाः क्वचिदत्य- | प्रयोज्याः; अन्ये द्वादशवर्षाण्याहुः / मात्रा उक्लेव / गयी तु यकारिणि व्याधौ मृदुना द्रव्येण प्रतिप्रेसवं निर्दिशन्नाह-अथ प्राक्तनमात्राप्रतिपादकं वाक्यमपठिला मात्राज्ञानार्थ विश्वा. गर्भिणीमित्यादि / अत्यये विनाशहेतौ / अनुलोमयेचेति मधुरा मित्रोकं वाक्यमभिदधति; यथा-"विडाफलमात्रं तु जातमाम्लेनानोपहितेनेति संबन्धः / आहार नियमयबाह--अश्नीया- | त्रस्य मेषजम् / एतेनैव प्रमाणेन मासि मासि प्रवर्धितम् // त्यादि / विहारमप्यस्य नियमयमाह-गर्भाविरुद्धा इत्यादि / कोलास्थिमात्रं क्षीरादे दद्याद्वैषज्यकोविदः / क्षीराजादे कोलयथायोगम् अहीनातिनिध्यायोगेनेत्यर्थः // 6 // मात्रमनादे डम्बरोपमम्-" इति // 68-70 // सौवर्ण सुकृतं चूर्ण कुष्ठं मधु घृतं वचा // इति भिषग्वरश्रीडल्हणविरचितायां निबन्धसंप्र. मत्स्याक्षकः शङ्खपुष्पी मधु सर्पिःसकाञ्चनम् // 68 // ___ हाख्यायां सुश्रुतव्याख्यायां शारीरस्थाने अर्कपुष्पी मधु घृतं चूर्णित कनकं वचा॥ ___ दशमोऽध्यायः समाप्तः॥ 10 // हेमचूर्णानि कैडर्यः श्वेता दूर्वा घृतं मधु // 69 // इति भगवता श्रीधन्वन्तरिणोपदिष्टायां तच्छियेण चत्वारोऽभिहिताः प्राशाः श्लोकार्थेषु चतुर्वपि // | महर्षिणा सुश्रुतेन विरचितायां सुश्रुतसंहितायां / तृतीयं शारीरस्थानं समाप्तम् // 3 // १'करणीयता' इति पा० / 2 'सुवर्णचूर्ण वैडूर्य' इति ता.। 1 अर्थश्लोकसमापनाः' इति ता. / १०बलारोग्यकराः शुभाः' इति ता.। NAGADADOOOOOOut
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy