SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ 394 निबन्धसंग्रहाख्यव्याख्यासंवलिता [शारीरस्थान अ. २)-इति / बस्त्युदरशूलेष्वित्यादि / दीपनीयसंयुक्तं पञ्च- वृक्षादनी पयस्या च लता सोत्पलसारिवा॥ कोलचूर्णसंयुक्तम् / अरिष्टम् अभयारिष्टादिकम् / उक्तरक्तपरि- अनन्ता सारिवा राम्रा पद्मा मधुकमेव च // 6 // प्रतिनिमित्तोपविष्टकप्रसङ्गेनापरां चिरकालस्थायिनी गर्भविकृति | बृहत्या काश्मरी चापि क्षीरिशुङ्गास्त्वचो घृतम् // दर्शयबाह-वातेत्यादि / लीयते श्लिष्यति; कुत इत्याह- पृश्निपर्णी बला शिग्रुः श्वदंष्टा मधुपर्णिका // 11 // स्रोतसां गर्भनिर्गममार्गाणां वातोपद्रवेण संकोचादिना गृहीत- शृङ्गाटकं बिसं द्राक्षा कशेरु मधुकं सिता॥ वात् / व्यापद्यते विनश्यतीत्यर्थः। मृदुना अतीक्ष्णेन, तीक्ष्णस्य वत्सैते सप्त योगाः स्युरर्धश्लोकसमापनाः॥ गर्भोपघातकलात् / स्नेहादिनेत्यत्रादिशब्दो न व्यवस्थावाची, यथासंख्यं प्रयोक्तव्या गर्भस्रावे पयोयुताः॥ 62 // तीक्ष्णखेदस्य वमनविरेचनयोश्च गर्भोपघातकलात्; अत आदि शाको महावृक्षः कर्कशपत्रः, तस्य बीजम् / पयस्या अर्कशब्दः प्रधानवाची, तेन स्नेहप्रधानानुक्रमेणेत्यर्थः / अन्ये पुन पुष्पी, गयी तु पयस्यां क्षीरविदारी क्षीरकाकोली वा ब्रूते / मृदुनेति अच्छपानवर्जितावचारणानेहेनेति मन्यन्ते / तामेवाव अश्मन्तकः कोविदारसदृशोऽम्लपत्रः 'अम्ललोटक' इति लोके / चारणां निर्दिशन्नाह-उत्क्रोशरससंसिद्धामित्यादि / उत्क्रोशः ताम्रवल्ली रामतरुणी, मजिष्ठामपरे / लता प्रियः। अनन्ता कुररमेदः, अनल्पस्नेहां प्रभूतस्नेहाम्; अन्ये पुनरल्पस्नेहामिति उत्पलसारिवा। पद्मा पद्मचारिणी,भागीमपरे। बृहत्यौ स्थूलफला पठन्ति तदसम्यक् , यवाग्वाः पवनावजयार्थमुपयुज्यमानत्वात् चणकबृहती च / क्षीरिशुङ्गाः क्षीरिवृक्षाणां वटादीनामविकसिताः परतत्रदर्शनाच्च / तदुक्तं चरके-“यस्याः पुनर्गर्भः प्रसुप्तो न प्रवालाः। मधुपर्णी मधुयष्टिका। यथासंख्यमिति प्रथममासमारभ्य स्पन्दते तां श्येनमत्स्यगवयशिखिताम्रचूडतित्तिरीणामन्यतमस्य सप्तममासान् यावदनुक्रमेणेत्यर्थः / पयोयुता इति चूर्णादिप्रयोगे. सर्पिष्मता रसेन माषयूषेण वाप्र भूतसर्पिषा भोजयेत्” (च. एते योगाः पयसा युताः प्रयोज्या इत्यर्थः // 58-62 // शा.अ.८) इति / बिल्वशलादसिद्धानिति बिल्वस्य कोमलफलैः सिद्धान् / एवं स्रोतसामवरोधहेतोर्वातस्योपशमविधिमुक्त्वा कपित्थबृहतीबिल्वपटोलेक्षुनिदिग्धिका-॥ वातोपशममृदुभूतानां स्रोतसां विकासाथ विधिं दर्शयन्नाह मूलानि क्षीरसिद्धानि पाययेद्भिषगष्टमे // 63 // कालातीत इत्यादि / लीन एवायं विधिः / वाताभिपन्न इत्यादि। नवमे मधुकानन्तापयस्यासारिवाः पिबेत् // वाताभिपन्नो गर्भः शुष्यति, नतु पुनलीनवेन्मार्गावरोधात्तिष्ठति / क्षार शुण्ठापयस्या क्षीरं शुण्ठीपयस्याभ्यां सिद्धं स्याहशमे हितम॥६॥ गर्भशोषलक्षणं पुनः कुक्षेरपूरणं, वातशोषणेनैव विहतौजस्त्वा- सक्षीरा वा हिता शुण्ठी मधुकं सुरदारु च // दर्भो मन्दमेव चलति / बृंहणीयैः पयोभिरिति बृहणीयसंस्क्रतः एवमाप्यायते गर्भस्तीवा रुक् चोपशाम्यति // 65 // क्षीररित्यर्थः / मांसरसैश्चेति चकाराल्लीनप्रतिकारसमुच्चयः / कपित्थेत्यादि। कपित्थादीनां मूलानि क्षीरसिद्धान्यष्टमे मासि, वृद्धकाश्यपेन शुष्कलक्षणमभिहितं यथा-"गर्भनाज्या- नवमे मधुकादयः सारिवान्ताः क्षीरसिद्धाः पिबेत् / पयस्या स्ववहनादल्पलाद्वा रसस्य च / चिरेणाप्यायते गर्भस्तथैवा- क्षीरविदारी / दशमे मासि शुण्ठीपयस्याभ्यां क्षीरपाककल्पनया कालभोजनात् // अकॅक्षिपूरणं गर्भस्पन्दनं मन्दमेव च"- सिद्धं क्षीरं हितं भवेत् , अथवा सक्षीराः शुण्ठ्यादयः प्रशस्यन्ते; इति / अपरमपि वाताभिपन्नं गर्भ दर्शयन्नाह-शुक्रेत्यादि / वाग्भटेऽप्येतैः सिद्धं क्षीर प्रतिपादितं; तथाच-"कपित्थशुक्रशोणितमिति वचनादसंजाता प्रत्यङ्गमेव, वायुनाऽभिप्रपन्नं बिल्वबृहतीपटोलेधुनिदिग्धिका-। मूलैः शृतं प्रयुजीत क्षीरं वायुनोपरुद्धम् , अवक्रान्तजीवं जीवोपगतम् , अत एवाकुथि- मासे तथाऽष्टमे // नवमे सारिवानन्तापयस्यामधुयष्टिभिः / तमवतिष्ठते / शुक्रार्तवावरोधको वायुरेवोदरमाध्मापयति; योजयेद्दशमे मासि क्षीरं सिद्धं पयस्यया // अथवा यष्टिमधुकतदाध्मानं कदाचिद्यदृच्छया अनियतहेतुना, उपशान्तं लीनीभूतं नागरामरदारुभिः"-(वा. शा. अ. 2) इति / गयदासेन दृष्टा नैगमेषेण बालग्रहेणापहृतमिति वदन्ति / वाताभिपत्नमेव चैते गर्भनावचिकित्सितयोगाः प्रागेव गर्भश्चाप्यायत इत्यनन्तरं गर्भावस्थाविशेषं दर्शययन्नाह-तमेवेत्यादि / तमेव वाताभि- पठिताः // 63-65 // पन्नमेव, पुनः पुनरनमा वृत्त्या प्रविलीयमानमल्पीभवन्तं नागो- निवृत्तप्रसवायास्तु पुनः षड्भ्यो वर्षेभ्य ऊर्व दरमिति ब्रुवते / तत्रेति नागोदरे / अपिशब्दानैगमेषापहृतेऽपि प्रसवमानाया नार्याः कुमारोऽल्पायुर्भवति // 66 // लीनोकः प्रतीकारः // 5 // इदानी पूर्वगर्भजन्मनो या उत्तरगर्भजननावधिस्तामतिक्रम्य भत ऊर्ध्व मासानुमासिकं वक्ष्यामः-॥५८॥ / गर्भग्राहिण्या दोषं दर्शयन्नाह-निवृत्तेत्यादि / एतेन षड्भ्यो मधुकं शाकबीज च पयस्या सुरदारु च // वर्षेभ्य ऊर्ध्व 'निवृत्तप्रसवा' इत्युच्यते / षदसु षडवयवेषु पञ्चअश्मन्तकस्तिलाः कृष्णास्ताम्रवल्ली शतावरी // 59 // | चतुत्रिद्विवर्षेषु गर्भानुजननस्य जन्मकाल इति; कुतः पुनरस्याः कुमारोऽल्पायुर्भवति? उच्यते-गर्भाशययोन्यादिदोषेण हि 1 'प्रसुप्तत्वात्' इति पा० / 2 'न पुष्टो लीनवत्' इति पा० / 3 अकुक्षिपूरणं गभों मन्दस्पन्दन एव च' इति पा०।४'मल्पी निवर्तते प्रसवः; तत्र तच्छोधनक्रियामन्तरेणाहारविहारादिगुणभूतं' इति पा०। 1 पयस्तु दशमे शुण्ठया शृप्तशीतं प्रशस्यते' इति ता.। .
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy