________________ अध्यायः 10] सुश्रुतसंहिता। 391 ___ कुत ईषत्परिचुतं स्तन्यं पाययेदित्याशय तद्विपर्यये दोषं केवलं, क्षीरान्नादस्यात्मनि धाच्याश्च पूर्ववत्, वक्तुमाह-अपरित इत्यादि / उत्सुहितस्रोतस इति ऊर्ध्व- | अन्नादस्य कषायादीनात्मन्येव न धायाः॥३७॥ परितमोतस इत्यर्थः / 'उत्स्नहितस्रोतस' इति पाठे तु ऊध्वं तेष च रोगेष यथाविहितं यद्यदौषधं यत्र यत्र रोगे विहितं मुहितमुद्गीर्ण स्रोतो यस्येति समासः // 29 // तत्तत्तत्र कुर्यात् / तदपि मृदु अतीक्ष्णम् , अच्छेदनीयं कफमेक्रोधशोकावात्सल्यादिभिश्च स्त्रिया स्तन्यनाशो | दसोरच्छेदकारि / मात्रया वक्ष्यमाणया / क्षीरसर्पिषा सह भवति / अथास्याः क्षीरजननार्थ सौमनस्यमुत्पाद्य बालस्य क्षीरसर्पिःसात्म्यत्वात् ; धाच्याश्च केवलमेव न क्षीर. यवगोधूमशालिषष्टिकमांसरससुरासौवीरकपि- युक्तं नापि सर्पिर्युक्तमित्यर्थः / क्षीरानादस्य पूर्ववत् क्षीरसर्पिषा ज्याकलशुनमत्स्यकशेरुकनाटकबिसविदारिक युक्तं, धान्यास्तु केवलमेव // 37 // न्दमधुकशतावरीनालिकालाबूकालशाकप्रभृतीनि तत्र मासादूर्ध्व क्षीरपायाङ्गुलिपर्वद्वयग्रहणविदध्यात् // 30 // संमितामौषधमात्रां विदध्यात्, कोलास्थिसंमितां क्रोधशोकेत्यादि / अवात्सल्यम् अममत्वम् / आदिशब्दाल | कल्कमात्रां क्षीरानादाय, कोलसंमितामन्नादाबनव्यायामादयः / अथास्या इत्यादि / नालिका शाकविशेषः, येति // 38 // 'नालिकेर' इति क्वचित् पाठः // 30 // तामेव मात्रां निर्दिशन्नाह-तत्र मासादूर्ध्व मित्यादि / अङ्गुअथास्याः स्तन्यमप्सु परीक्षेत; तश्चेच्छीतलम लिपर्वद्वयग्रहणसंमितामिति 'क्षीराज्यालोडितौषधस्य' इति शेषः / मलं तनु शङ्खावभासमप्सु न्यस्तमेकीभावं गच्छ तन्त्रान्तरे चान्यथाऽभिहितं; यथा-"प्रथमे मासि जातस्य त्यफेनिलमतन्तुमन्नोत्प्लवतेऽवसीदति वा तच्छु शिशोभैषजरक्तिका / अवलेह्या तु कर्तव्या मधुक्षीरसिताघृतैः॥ द्धमिति विद्यात्, तेन कुमारस्यारोग्यं शरीरोपचयो एकैको वर्धयेत्तावद्यावत् संवत्सरो भवेत् / तदूर्ध्व माषवृद्धिः बलवृद्धिश्च भवति / न च क्षुधितशोकार्तश्रान्तप्र. स्याद्यावत् षोडशकाब्दिकः" इति // 38 // दुष्टधातुगर्भिणीज्वरितातिक्षीणातिस्थूलविदग्धोंक्तविरुद्धाहारतर्पितायाः स्तन्यं पाययेत्। नाजी. येषां गदानां ये योगाः प्रवक्ष्यन्तेऽगदङ्कराः॥ गौषधं च बालं, दोषौषधमलानां तीव्रवेगोत्पत्ति | तेषु तत्कल्कसंलिप्तौ पाययेत शिशुं स्तनौ // 39 // भयात् // 31 // प्रकारान्तरेणौषधोपयोगमाह-येषां गदानामित्यादि // 39 // भवन्ति चात्र | एकं द्वे त्रीणि चाहानि वातपित्तकफज्वरे // ' धात्र्यास्तु गुरुभिर्भोज्यैर्विषमैर्दोषलैस्तथा // स्तन्यपायाहितं सर्पिरितराभ्यां यथार्थतः॥४०॥ दोषा देहे प्रकुप्यन्ति ततः स्तन्यं प्रदुष्यति // 32 // | . मिथ्याहारविहारिण्या दुष्टा वातादयः स्त्रियाः॥ | न च तृष्णाभयादत्र पाययेत शिशुं स्तनौ // दूषयन्ति पयस्तेन शारीरा व्याधयः शिशोः॥ | विरेकबस्तिवमनान्यते कुर्याच नात्ययात् // 41 // भवन्ति कुशलस्तांश्च भिषक् सम्यग्विभावयेत् 33 ज्वरे विशेषमाह-एकमित्यादि / स्तन्यपायाहितं सर्पिः, अथास्याः स्तन्य मित्यादि / अवसीदति वेत्यत्रापि निषेधः 'सात्म्याहत्तं' इति वाक्यशेषः / इतराभ्यां क्षीरानादानादाभ्यां, यथार्थतो यथाप्रयोजनतः, हितं सर्पिरित्यर्थः / न चेत्यादि / संबन्धनीयः // 31-33 // अत्रेति ज्वरे / अत्ययादिति विनाशकारकाद्विकाराद्विनेत्यर्थः अङ्गप्रत्यङ्गदेशे तु रुजा यत्रास्य जायते // // 40 // 41 // मुहुर्मुहुः स्पृशति तं स्पृश्यमाने च रोदिति // 34 // निमीलिताक्षो मूर्धस्थे शिरो रोगे न धारयेत् // मस्तुलुङ्गक्षयाद्यस्य वायुस्ताल्वस्थि नामयेत् // बस्तिस्थे मूत्रसङ्गातों रुजा तृष्यति मूर्च्छति // 35 // तस्य तृड्दैन्ययुक्तस्य सर्पिर्मधुरकैः शतम् // 42 // विण्मूत्रसङ्गवैवर्ण्यच्छर्याध्मानान्त्रकूजनैः॥ | पानाभ्यञ्जनयोर्योज्यं शीताम्बूद्वेजनं तथा // कोष्ठे दोषान् विजानीयात् सर्वत्रस्थांश्च रोदनैः॥३६॥ | तालुनि पतिते चिकित्सामाह-मस्तुलुगक्षयादित्यादि / व्याधिस्वरूपं प्रतिपादयितुमज्ञानां बालानां रोगज्ञानोपाय- मस्तुलुङ्गोऽविलीनघृताकारा मस्तकमज्जा / मधुरकैः कृतमिति माह-अङ्गप्रत्यङ्गेत्यादि // 34-36 // नाकोल्यादिभिः पक्वम् / शीताम्बूद्वेजनमिति शीताम्बुचुलकैरा। तेषु यथाभिहितं मृदच्छेदनीयमौषधं मात्रया सेचनात्रासनम् // 42 // क्षीरपस्य क्षीरसर्पिषा संयुक्तं विध्यात्, धाच्याश्च वातेनाध्मापितां नाभिं सरुजां तुण्डिसंशिताम् 43 1 'न सीदति' इति पा०। 2 विदग्धभक्ष्य' इति पा० / मारुतनैः प्रशमयेत् स्नेहखेदोपनाहनैः॥ ३'दोषौषधाशनाना' इति पा०। 1 क्षीरान्नादस्य कल्कीकृतम्' इति ता.।