SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ 390 निबन्धसंग्रहाख्यव्याख्यासंवलिता [शारीरस्थान 'उच' समवाय इत्यनेन धातुना व्युत्पादित इति व्याख्याति पाणिपाद शिरोग्रीवास्ववसृजेत्, तिलातसीसर्षपक॥ 19 // 20 // णांश्चात्र प्रकिरेत्, अधिष्ठाने चाग्निं प्रज्वालयेत्, ___ अथापराऽपतन्त्यानाहाध्मानौ कुरुते, तस्मात वणितापासनीय चावेक्षत // 23 // कण्ठमस्याः केशवेष्टितयाऽङ्गुल्या प्रमृजेत्, कटुका- | अथ बालमित्यादि / क्षौमं दुकूलम् / रक्षोप्नेधूपैर्वचादिभिः / लाबुकृतवेधनसर्षपसर्पनिर्मोकैर्वा कटुतैलविमित्रै- अधिष्ठाने सूतिकागारे / व्रणितोपासनीयं चावेलेतेति तेन योनिमुखं धूपयेत्, लाङ्गलीमूलकल्केन वाऽस्याः प्राक्शीर्षशयनमजस्रदीपस्रग्दामादि सर्वमत्रापि तत्रोक्तं वेदि. पाणिपादतलमालिम्पेत् , मूर्ध्नि वाऽस्या महावृक्ष- | तव्यम् // 23 // क्षीरमनुसेचयेत् , कुष्ठलाङ्गलीमूलकल्क वा मद्यमूः ततो दशमेऽहनि मातापितरौ कृतमङ्गलकौतुको त्रयोरन्यतरेण पाययेत् , शालमूलकल्कं वा पिप्प- | स्वस्तिवाचनं कृत्वा नाम कुर्यातां यदभिप्रेतं नक्षत्रल्यादि वा मन, सिद्धार्थककुष्ठलाङ्गलीमहावृक्ष नाम वा // 24 // क्षीरमिश्रेण सुरामण्डेन वाऽऽस्थापयेत् , एतैरेव सिद्धन सिद्धार्थकतैलेनोत्तरबस्ति दद्यात, स्निग्धेन तत इत्यादि / नक्षत्रनामेति नक्षत्रदेवताकृतं नामेत्यर्थः // 24 // वा कृत्तनखेन हस्तेनापहरेत् // 21 // ततो यथावर्ण धात्रीमपेयान्मध्यमप्रमाणां मध्य. __ अथापरेत्यादि। कृतवेधनः कोशातकः / 'शालमूलकल्क मवयस्का(सा)मरोगांशीलवतीमचपलामलोलपाइत्यत्र 'शालिमूलकल्कं' इति केचित् // 21 // मकृशामस्थूलां प्रसन्नक्षीरामलम्बौष्ठीमलम्बोर्ध्व स्तनीमव्यङ्गामव्यसनिनी जीवद्वत्सां दोग्ध्रीं वत्सप्रजातायाश्च नार्या रूक्षशरीरायास्तीक्ष्णैरविशो- लामक्षुद्रकर्मिणी कुले जातामतो भूयिष्ठैश्च गुणैवित रक्तं वायना तद्देशगतेनातिसंरुद्धं नामेरधः रन्वितां श्मामामारोग्यबलवृद्धये बालस्या तत्रोवं. पायोबस्ती बस्तिशिरसि वा ग्रन्थि करोति; स्तनी करालं कुर्यात ,लम्बस्तनी नासिकामुखं छादततश्च नाभिबस्त्युदरशूलानि भवन्ति, सूचीभिरिव यित्वा मरणमापादयेत् / ततः प्रशस्तायां तिथौ निस्तुद्यते भिद्यते दीयतं इव च पक्वाशयः, समन्ता. शिरःस्नातमहतवाससमदडमखं शिशुमपवेश्य दाध्मानमुदरे मूत्रसङ्गश्च भवतीति मकललक्षणम्। धात्री प्राङ्मुखीं चोपवेश्य दक्षिणं स्तनं धौतमीपत्पतत्र वीरतर्वादिसिद्धं जलमुषकादिप्रतीवापं पाय- | रिस्रुतमभिमन्य मन्त्रेणानेन पाययेत् // 25 // .. येत्, यवक्षारचूर्ण वासुखोदकेन पिप्पल्यादिकाथेन | | 'चत्वारः सागरास्तुभ्यं स्तनयोः क्षीरवाहिनः। वा, पिप्पल्यादिचूर्ण वा सुरामण्डेन, वरुणादिक्काथं | भवन्तु सुभगे नित्यं बालस्य बलवृद्धये // 26 // वा पञ्चकोलैलाप्रतीवापं, पृथक्पादिकाथं वा | पयोऽमृतरसं पीत्वा कुमारस्ते शुभानने। भद्रदारुमरिचसंसृष्टं, पुराणगुड वा त्रिकटुकचतु- दीर्घमायरवाप्नोत देवाःप्राश्यामृतं यथा // 27 // र्जातककुस्तुम्बुरुमिदं खादेत्, अच्छं वा पिवेदरिष्टमिति // 22 // तत इत्यादि / यथावर्णमिति ब्राह्मणस्य ब्राह्मणी, क्षत्रियस्य क्षत्रियामित्यादि / धात्रीमुपेयात् स्तनदायिनी समीपं गच्छेत्, प्रजाताया इत्यादि / प्रजातायाः प्रजननशोणितसंजनितशूलो 'भिषक् बालग्राहको वा' इति शेषः / श्यामा हि प्रायशः प्रचुरमकलः; अवरुद्धरक्तपाकजनितो विद्रधिरपि मकल्लः, कार्ये कार क्षीरा भवति / उक्तविपर्यासेन दोषस्य दिङ्मात्रं दर्शयन्नाहणोपचारात् / मकल्लचिकित्सामाह-तत्रेत्यादि / जलं काथम् / तत्रेत्यादि / इतिशब्दोऽयमेवंप्रकारे, तेनान्येऽपि दोषा एवंप्रकाराः यवक्षारचूर्ण सुखोदकेन मन्दानी, कफप्रकृतीनां पिप्पल्यादि खयमप्यूह्य ज्ञातव्याः / अभिमन्त्रणमाह-चखार इत्यादि क्वाथेन, एवमन्येऽपि योगा दोषादीनवेक्ष्य योजनीयाः / अच्छं // 25-27 // केवलम् / अरिष्टम् अभयारिष्टादिकम् // 22 // __ अतोऽन्यथा नानास्तन्योपयोगस्यासात्म्यायाअथ बालं क्षौमपरिवृतं क्षोमवस्त्रास्तृतायां धिजन्म भवति // 28 // शय्यायां शाययेत्, पीलुबदरीनिम्बपरूषकशाखा नियतधात्र्या अभावे दोषं दर्शयन्नाह-अतोऽन्यथेत्यादि 28 भिश्चैनं परिवीजयेत् , मूर्ध्नि चास्याहरहस्तैलपिचुम- | वचारयेत् , धूपयेञ्चैनं रक्षोप्नैधूपैः, रक्षोनानि चास्य | ___ अपरिनुतेऽप्यतिस्तब्धस्तन्यपूर्णस्तनपानादुत्सु. हितस्रोतसः शिशोः कासश्वासवमीप्रादुर्भावः / १'चास्याः' इति पा० / 2 'चास्याः' इति पा० / 3 'शालि- तस्मादेवंविधानां स्तन्य न पाययेत् // 29 // मूलकल्कं' इति पा० / 4 'अवशोषितं' इति पा० / 5 'दाल्यते' इति पा० / 6 'क्षीमकार्पासास्तृतायां' इति ता.। १'तस्मादेवंविध' इति पा०।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy