________________ अध्यायः 10] सुश्रुतसंहिता। 389 विभवानतिक्रमेण रूप्यहेमतप्तेन वारिणा, कपित्थपत्रकषायेण धन्वभूमिजातां तु सूतिकां धृततैलयोरन्यतरस्य वा स्नापयेत् / अत्र केषुचित् पुस्तकेषु तु "मधुसर्पिरनन्ता- | मात्रां पाययेत् पिप्पल्यादिकषायानुपानां, स्नेहनिब्राह्मीरसेन सुवर्णचूर्णमङ्गुल्याऽनामिकया लेहयेत्" इत्ययं पाठो | त्या च स्यात्रिरात्रं पञ्चरात्रं वा बलवती; अबलां दृश्यते, परमसौ टीकाकारैर्न व्याख्यातः / वृद्धवाग्भटेन यवागूं पाययेत्रिरात्रं पञ्चरात्रं वा / अत ऊर्व खन्यथा प्राशनमभिहित; यथा-"ऐन्द्रीब्राह्मीशङ्खपुष्पीवचाकल्क | स्निग्धनान्नसंसगंणोपचरेत् // 17 // मधुघृतोपेतं हरेणुमात्रं कुशाभिमन्त्रितं सौवर्णेनाश्वत्थपत्रेण वा धन्वेत्यादि। जाङ्गलदेशजातां तु सूतिका बुभुक्षायुतां सात्म्यामेधायुर्बलजननं प्राशयेद् ब्राह्मीवचानन्ताशतावर्यन्यतमचूर्ण वा" नुरोधेन घृतस्य तैलस्य वा मात्रामहःपरिणामिनी पाययेत् / (अ. सं. उ. अ. १)-इति // 13 // जीर्णे तु स्नेहे पूर्वोक्तौषधसाधितां मात्रया पेयां वा पाययेत् / धमनीनां हृदिस्थानां विवृतत्वादनन्तरम् // स्नेहनित्या च स्यादभ्यङ्गादिषु / कियन्ति दिनानि घृततैलयोचतूरात्रात्रिरात्राद्वा स्त्रीणां स्तन्यं प्रवर्तते // 14 // रन्यतरमात्रां पाययेदित्याशङ्कयाह-त्रिरात्रमित्यादि / बलवंती तस्मात् प्रथमेऽह्नि मधुसर्पिरनन्तमिश्रं मन्त्रपूतं बलयुक्ता सूतिका / बलहीनायाश्च किं कर्तव्यमित्याशङ्कयाह अबलामित्यादि / यवागूमिति 'पूर्वोक्तौषधसाधितां स्नेहयुक्ताम्' इति त्रिकालं पाययेत्, द्वितीये लक्ष्मणासिद्धं सर्पिः, शेषः / अत ऊर्ध्वमित्यादि। स्नेहपानयवागूपानाभ्यां प्रेरितत्रिरात्रतृतीये च ततः प्राङ्गिवारितस्तन्यं मधुसर्पिः स्वपा. पञ्चरात्रादूर्व स्निग्धेन पेयादिक्रमेण वहेर्बलस्य च बृंहणार्थं वातणितलसंमितं द्विकालं पाययेत् // 15 // जयार्थ चोपचरेत् / अत्रार्थे वृद्धवाग्भट:-"अथ सूतिका - मधुसपिर्मिनं सुवर्णचूर्ण कुतो लेहयितव्यमित्याह-धम-बलातैलेनाभ्यज्यात्, बुभुक्षितां च पञ्चकोलचूर्णेन यवान्युपनीनामित्यादि / अनन्तमिश्रम् अनन्तस्य सुवर्णस्य गुजाप्रमाणेन | कुञ्चिकाचव्यचित्रकव्योषसैन्धवचूर्णेन वा युक्कामहःपरिणामिनी मिश्रितम् / मधुसर्पिषश्च मानं वक्ष्यमाणं खपाणितलसंमितं यथासात्म्यं स्नेहमात्रां पाययेत् , स्नेहायोग्यां वातहरौषधक्कार्थ बोद्धव्यम् / तत इत्यादि / ततश्चतुर्थे दिवसे प्रातर्मध्याह्वादिलक्षणे हस्वपञ्चमूलीक्वाथं वा; पीतवत्याश्च यमकेनाभ्यज्य वेष्टयेदुदरं मधुसर्पिः प्राशयेत्, तदनन्तरं चतुर्थदिवसस्य तृतीयकालमा- वस्त्रेण, तथा न वायुरुदरे विकृतिमुत्पादयत्यनवकाशवात् , रभ्य पञ्चमादिदिवसेषु यथेष्टं स्तन्यपानं कारयेत् / कं? बालं; जीर्णे तु नेहे पूर्वोषधेरेव सिद्धां विदार्यादिगणक्वाथेन वा क्षीरेण किं विशिष्टं ? प्राङिवारितस्तन्यं प्राक् पूर्व निवारितं स्तन्यं यस्य | यवागू सुखिन्ना द्रवां मात्रया पाययेत्" (अ. सं. शा. तं; वृद्धवाग्भटे च "अनन्तामित्रे मधुसर्पिषी" (अ. सं. उ. अ. ३)-इति // 17 // अ. 1) इति पाठः, तत्र चानन्ता दूर्वा व्याख्याता // 14 // 15 // प्रायशश्चैनां प्रभूतेनोष्णोदकेन परिषिश्चेत्, - अथ सूतिका बलातैलाभ्यक्तां वातहरौषधनि- | क्रोधायासमैथुनादींश्च परिहरेत् // 18 // क्वाथेनोपचरेत् / सशेषदोषां तु तदहः पिप्पलीपि- अपरमपि प्रसूतामधिकृत्य सामान्येन क्रियाविशेषमाहप्पलीमूलहस्तिपिप्पलीचित्रकशृङ्गवेरचूर्ण गुडोद- प्रायशश्वेत्यादि / एनां नियं; परिषिवेद् धारया, गर्भक्षोभकृतकेनोष्णेन पाययेत, एवं द्विरात्रं त्रिरात्रं वा कुर्या रक्तस्रावणार्थ वातजयायं च / आयासो व्यायामः, मैथुनं पुरुषसेवा, दादुष्टशोणितात् / विशुद्ध ततो विदारिगन्धादि- | क्रोधादयः पञ्चदश आतुरोपद्रवचिकित्सितोक्ताः // 18 // सिद्धां स्नेहयवागू क्षीरयवागू वा पाययेत्रिरात्रम् ! मिथ्याचारात सूतिकाया यो व्याधिरुपजायते // ततो यवकोलकुलत्थसिद्धेन जाङ्गलरसेन शाल्योदनं | भोजयेद्वलमग्निबलं चावेक्ष्य / अनेन विधिनाऽध्य- | -स कृच्छसाध्योऽसाध्यो वा भवेदत्यपतर्पणात् 19 / धेमासमुपसंस्कृता विमुक्ताहाराचारा विगतसति- तस्मात्ता देशकाली च व्याधिसात्म्येन कर्मणा॥ | परीक्ष्योपचरेन्नित्यमेवं नात्ययमाप्नुयात् // 20 // काभिधाना स्यात् , पुनरार्तवदर्शनादित्येके // 16 // | उक्ताहाराचारव्यतिक्रमेण किं भवतीत्याह-मिथ्याचाराअथ सूतिकामित्यादि / वातहरौषधानि भद्रदादीनि / / दित्यादि / अत्यपतर्पणादिति असाध्यभवने हेतुः / तां प्रसूतां, उपचरेत् 'पानपरिषेकादिभिः' इति शेषः / सशेषदोषामित्यत्र | देशकालो परीक्ष्य व्याधिसात्म्येन कर्मणा नित्यमुपचरेदिति दोषशब्दो रक्तवचनः। ततस्तृतीये चतुर्थे वा दिने विशुद्ध शोणिते संबन्धः / अत्ययो विनाशः / गयी तु 'देशकालोकव्याधिसाविदारीगन्धादिक्वाथेन सिद्धां स्नेहबहुला यवागूमग्निबलमवेक्ष्य त्म्येन कर्मणा' इति पठिला देशादिभिः सह पृथक् सात्म्यक्षीरयवागू वा पाययेत् / अध्यर्धमासं त्रीणि पक्षाणि // 16 // शब्दं संबध्नाति; ओकसात्म्यमभ्याससात्म्यं, ओकशब्दोऽयम् १'अनन्तामिश्रं' इति पा० / 2 हाराणचन्द्रस्तु 'अनन्ता १'बलवतीं' इति पा० / 2 'बलवतीमबला' इति / 3 'बलवतीं सारिवा' इति व्याख्यानयति / 3 स्नेहविमिश्रं गुटोदकेनोष्णेन' | बलयुक्तां सूतिकाम्' इति पा०। 4 'परीक्ष्योपचरेदेवं नेयमत्ययइति, तथा 'गुडोदकेनोव्णोदकेन वा' इति च पा० / | माप्नुयात्' इति पा०।