________________ 388 निबन्धसंग्रहास्यव्याख्यासंवलिता [शारीरस्थान पर्यत समुपलिप्तभित्ति सुविभक्तपरिच्छदं प्रारद्वारं भावादिति शल्यग्रहणमपरासहितगर्भप्राप्त्यर्थम् / अकालेल्यादि / दक्षिणद्वारं वाऽष्टहस्तायतं चतुर्हस्तविस्तृतं रक्षाम- व्यस्तहनुं विघटितमुखसन्धिम् / ऊर्ध्वाभिघातिनम् ऊर्ध्वजत्रुग. ङ्गलसंपन्नं विधेयम् // 5 // तरोगिणम् / उपद्रुतम् उपद्रवैर्व्याप्तम् / विकटम् अयथास्थान' तत्र तस्मिन् प्रसवावसरे / अरिष्टं सूतिकागृहम् , एवंभूतं | निवेशितावयवम् // 9 // विधेयमिति संबन्धः // 5 // तत्र प्रतिलोममनुलोमयेत्, प्राञ्जलमाकर्षेत् // 10 जाते हि शिथिले कुक्षौ मुक्त हृदयबन्धने // तत्रेत्यादि / प्रतिलोमता चानेकप्रकारा मूढगर्भनिदानोक्तया सशूले जघने नारी शेया सा तु प्रजायिनी // 6 // दिशा ज्ञातव्या / अनुलोमयेदिति मूढगर्भचिकित्सितोक्तप्रकारे तत्रोपस्थितप्रसवायाः कटीप्रष्ठं प्रति समन्ता- णेत्यर्थः / अप्रतिलोमं तु प्राजलमाकत् // 10 // दिना भवत्यभीक्ष्णं पुरीषप्रवृत्तिमूत्रं प्रसिच्यते गर्भसङ्गे तु योनि धूपयेत् कृष्णसर्पनिर्मोकेण योनिमुखाच्छ्रेष्मा च // 7 // पिण्डीतकेन वा, बध्नीयाद्धिरण्यपुष्पीमूलं हस्तजात इत्यादि / सशूले जघने सशूलायां कट्याम् / प्रजायिनी पादयोः, धारयेत् सुवर्चलां विशल्यां वा // 11 // प्रसवमाना। तत्रोपस्थितेत्यादि // 6 // 7 // गर्भसङ्गे खित्यादि / हिरण्यपुष्पी कलिकारिका, सुवर्चला प्रजनयिष्यमाणां कृतमङ्गलस्वस्तिवाचनां कुमा सूर्यभक्का, विशल्या पाटला // 11 // रपरिवृतां पुनामफलहस्तां स्वभ्यक्तामुष्णोदकप- अथ जातस्योल्वं मुखं च सैन्धवसर्पिषा विशोध्य, रिषिक्तामथैनां सम्भृतां यवागूमाकण्ठात् पाययेत्, घताक्तं मूर्ध्नि पिचुं दद्यातः ततो नाभिनाडीमष्टाततः कृतोपधाने मुंदुनि विस्तीर्णे शयने स्थितामा- कुलमायम्य सूत्रेण बट्दा छेदयेत् , तत्सूत्रैकदेशं च भुग्नसक्थीमुत्तानामशङ्कनीयाश्चतस्रः स्त्रियः परि कुमारस्य ग्रीवायां सम्यग् बनीयात् // 12 // णतवयसः प्रजननकुशलाः कर्तितनखाः परिचरे अथेत्यादि / उल्ब जरायु, विशोध्य अपनीय; मुखं 'च युरिति // 8 // विशोध्य निर्मलीकृत्य, तदपि मुखकण्ठगतजरायुकफापनयनेन / अशङ्कनीया यासां लज्जाभयादिकं न करोति गर्भिणी॥८॥ तदुक्तं-"जरायुणा मुखे च्छन्ने कण्ठे च कफवेष्टिते" अथास्या विशिखान्तरमनुलोममनुसुखमभ्य- (शा. अ. 2) इति / ब्रह्मदेवस्तु घृताक्तमिति पदं परित्यज्य ज्यानुयाच्चैतामेका-सुभगेप्रवाहखेति, नचाप्रा. पिचुं दद्यादित्यत्र 'बलातैलाक्तमिति शेषः' इति व्याख्याति / सावी प्रवाहस्व, ततो विमुक्त गर्भनाडीप्रबन्धे सश- ततो नाभिनाडीमिति आयम्य आकृष्य, ग्रीवायां सम्यग्बनीयात् लेषु श्रोणिवडणबस्तिशिरःसु च प्रवाहेथाः शनैः स्रावपरिहारार्थ; गयी तु 'गर्भनाडीमष्टाङ्गुलमायम्य नातिगाढं शनैः, ततो गर्भनिर्गमे प्रगाढं, ततो गर्भ योनिमुखं | नातिशिथिलमग्रे सूत्रेणाबध्य वर्धयित्वा कुष्ठतैलेन सिक्वाऽपत्यप्रपन्ने गाढतरमाविशल्यभावात् ; अकालप्रवाहणा माश्वास्य मधुसर्पिमिश्रमङ्गुल्याऽनामिकया कनकचूर्ण लेहयेत्'दूधिरं मूकं कुब्जं व्यस्तहनुमाभिघातिनं कास- | इति पठति // 12 // श्वासशोषोपद्रुतं विकटं वा जनयति // 9 // | अथ कुमारं शीताभिरद्भिरावास्य जातकर्मणि ___ अथास्या इत्यादि / विशिखान्तरम् अपत्यमार्गम् / अनुलोमं कृते मधुसर्पिरनन्तचूर्णमङ्गुल्याऽनामिकया लेहलोमानुकूलम् / अनुसुखं यथासुखम् / एतां गर्भिणीम् / एका| यत्। तता बलातलनाभ्यज्य, क्षारवृक्षकषायण उत्कृष्टा, अन्ये 'त्वेका चतसृणां स्त्रीणां मध्ये' इति व्याख्यान | सर्वगन्धोदकेन वा रूप्यहेमप्रतप्तेन वा वारिणा यन्ति / प्रवाहखेति निर्धान्थनं कुरुः, 'वाह' प्रयत्ने, इत्यस्य सापयेदेनं कपित्थपत्रकषायेण वा कोष्णेन यथाधातोरात्मनेपदिनः प्रयोगः / आवी प्रसववेदना / ततो विमुक्त कालं यथादोषं यथाविभवं च // 13 // गर्भनाढीप्रबन्ध इति गर्भनाडीनां प्रकृष्टो बन्धस्तस्मिन् / अथ कुमारमित्यादि / आश्वास्य योनियन्त्रपीडनमूछितम् / खस्थानादर्भस्य निःसरणाय गमनं गर्भनिर्गमस्तस्मिन् गर्भ- | अनन्तचूर्ण सुवर्णचूर्ण, तेन मिश्रं मध्वादि लेहयेत् / चूर्णप्रमाणं निर्गमे / प्रगाढमित्यत्र प्रवाहेथा इति संबध्यते / आविशल्य तु जातमात्रस्य गुजामात्रम् / सर्वगन्धा एलादिकाः / यथाकालं कालानतिक्रमेण / कोष्णेन ईषदुष्णेन / यथादोषं दोषानतिक१ भवति, मूत्रमभीक्ष्णं प्रसिच्यते' इति पा०। 2 'सघृता' मेण / क्षीरिवृक्षकषायेण पित्तनेन, सर्वगन्धोदकेन वा वातनेन, इति पा० / 3 'मृदुविस्तीर्णे' इति पा० / 4 'कल्पितनख्यः' इति पा० / 5 'अनुमुखं' इति पा० / 6 'व्यस्तहनुं मूर्धाभिघातिनं' / 1 'जातस्योल्वभपनीय मुखं च' इति पा० / 2 'कुमारस्य' इति पा०। 7 'अनुमुखं यथामुखम्' इति पा० / 8 'निकूहनं' इति हस्त लिखितपुस्तके न पठ्यते / 3 'अङ्गुल्याऽनामिकया' इति इति पा०। / हस्तलिखितपुस्तके न पठ्यते /