SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ 392 निबन्धसंग्रहाख्यव्याख्यासंवलिता [ शारीरस्थानं गुदपाके तु बालानां पित्तघ्नीं कारयेत क्रियामा नित्यमवरोधरत इति सततं परिजनावृतोऽन्तःपुरस्थो वा, रसाञ्जनं विशेषेण पानालेपनयोहितम् // 44 // कृतरक्षाक्रियो भवेत् / कुतः कारणादित्याह-उपसर्गभयात् / वातेनाध्मापितामित्यादि पानालेपनयोहितमित्यन्तं श्लोकद्वयं अस्यैवार्थस्य प्रयत्नकरणीयतां दर्शयन्नाह-प्रयत्नतश्चेत्यादि / निबन्धकारैर्न पठितम् // 43 // 44 // रक्ष्या इति रक्षणीया इत्यर्थः // 50 // क्षीराहाराय सर्पिः पाययेत् सिद्धार्थकवचामां. अथ कुमार उद्विजते त्रस्यति रोदिति नष्टसंशो सीपयस्यापामार्गशतावरीसारिवाव्राह्मीपिप्पलीह- भवति नखदशनैर्धात्रीमात्मानं च परिणुदति रिद्राकुष्ठसैन्धवसिद्धं, क्षीरान्नादाय मधुकवचापि- दन्तान् खादति कूजति जृम्भते भ्रवौ विक्षिपत्य पषलीचित्रकत्रिफलासिद्धम्, अन्नादाय द्विपञ्चमू- निरीक्षते फेनमुद्रमति सन्दष्टौष्ठः क्रूरो भिन्नामवर्चा लीक्षीरतगरभद्रदारुमरिचमधुकविडङ्गद्राक्षर्धिवा- दीनार्तस्वरो निशि जागर्ति दुर्वलो म्लानाको हीसिद्ध; तेनारोग्यबलमेधाषि शिशोभवन्ति 45 मत्स्यच्छुच्छन्दरिमत्कुणगन्धो यथा पुरा धायाः सर्पिःसात्म्यवादालस्य खस्थेऽपि सर्पिरेव भेषजसिद्धं दर्श स्तन्यमभिलपति तथा नाभिलषतीति सामान्येन यन्नाह-क्षीरेत्यादि / पयस्या अर्कपुष्पी // 45 // ग्रहोपसृष्टलक्षणमुक्त, विस्तरेणोत्तरे वक्ष्यामः॥५१॥ __ वालं पुनर्गात्रसुखं गृह्णीयात् , न चैनं तर्जयेत्, किं पुनर्ग्रहोपसर्गलक्षणं तदाह-अथ कुमार इत्यादि // 51 // सहसा न प्रतिबोधयेद्वित्रासभयात्, सहसा शक्तिमन्तं चैनं ज्ञात्वा यथावर्ण विद्यां ग्राहनापहरेदुत्क्षिपेद्वा वातादिविघातभयात्, नोपवे. येत् // 52 // शयेत् कौब्ज्यभयात्, नित्यं चैनमनुवर्तेत प्रियशतै- तस्य कुमारस्य पुरुषार्थसाधनहेतुभूतां क्रियां निर्दिशन्नाहरजिघांसु, एवमविहतमना ह्यभिवर्धते नित्यमुदन- शक्तिमन्तं चेत्यादि / शक्तिमन्तं विद्यार्जनक्लेशक्षमम् / यथा-. सत्त्वसंपन्नो नीरोगः सुप्रसन्नमनाश्च भवति / वा-वर्णमिति ब्राह्मणत्रयी, राजन्यो दण्डनीति, वैश्यो वार्तातातपविद्युत्प्रभापादपलताशून्यागारनिम्नस्थानग्रह- मिति // 52 // च्छायादिभ्यो दुर्ग्रहोपसर्गतश्च बालं रक्षेत्॥ 46 // अथास्मै पञ्चविंशतिवर्षाय षोडशदशवर्षी पत्नी. नाशुचौ विसजेदालं नाकाशे विषमे न च // | मावेहेत् पित्र्यधर्मार्थकामप्रजा प्राप्स्यतीति // 53 // नोष्ममारुतवर्षेषु रजोधूमोदकेषु च // 47 // विद्याग्रहणवद् परमपि कुमारस्य दृष्टादृष्टकारणसाधनभूतं इदानी बाले परिजनस्य करणीयं निर्दिशन्नाह-बालमि निर्दिशन्नाह-अथास्मै इत्यादि / आवहेत् विदध्यात् / किमर्थत्यादि / अनुवर्तेत अनुकूलयेत् / प्रियशतैर्बालक्रीडनकदाना मित्याह-पित्र्येत्यादि / पितुर्हितं कर्म पित्र्यं श्राद्धदानादि, दिभिरित्यर्थः / अजिघा मुरिति अहन्तुमिच्छुः सन् , 'बालप्रा धर्मः श्रुतिस्मृतिविहितं यज्ञाद्यनुष्ठानम् , अर्थः सुवर्णादिः, कामः हक' इति शेषः / उक्तंप्रकारानुकूलने फलमाह-एवमित्यादि / स्वेषु विषयेष्विन्द्रियाणामानुकूल्यतः प्रवृत्तिः, प्रजाः पुत्रपौत्रा'पादपलताशून्यागार' इत्यत्र केचित् 'पादपलेतानानागारनिम्न दयः // 53 // स्थानगृहच्छाया' इति पठन्ति / नाशुचावित्यादि / विषमे निनोन्नतप्रदेशे // 46 // 47 // ॐनषोडशवर्षायामप्राप्तः पञ्चविंशतिम् // यद्याधत्ते पुमान् गर्भ कुक्षिस्थः स विपद्यते // 54 // क्षीरसात्म्यतया क्षीरमाज गव्यमथापि वा। जातो वा न चिरं जीवेजीवेद्वा दुर्बलेन्द्रियः॥ देद्यादास्तन्यपर्याप्तेर्बालानां वीक्ष्य मात्रया // 48 // तस्मादत्यन्तबालायां गर्भाधानं-न कारयेत् // 55 // स्त्रीस्तन्याभावे च क्षीरान्तरं निर्दिशन्नाह-क्षीरसात्म्यतयेत्यादि / आस्तन्यपर्याप्तरिति यावत् स्तन्यस्य पुनः पर्याप्तिः ___ अप्राप्तपश्चविंशतेरूनषोडशवर्षया सह संयोगे दोषं दर्शय नाह-ऊनषोडशवर्षायामित्यादि // 54 // 55 // परि समन्ततो भावेन प्राप्तिर्भवति, अथवा यावत् स्तन्यपानस्य योग्यता तावदित्यर्थः // 48 // 1 षोडशवर्षा' इति ता. पुस्तके पठ्यते; 'दादशवर्षा' इतीबण्मासं चैनमन्नं प्राशयेल्लघु हितं च // 49 // तरेषु हस्तलिखितपुस्तकेषु / 2 'पलीमाहरेत्' इति पा० / अन्नदानकालमाह-षण्मासमित्यादि गयी तु षण्मासात्' वाग्भटे तु (पूर्णषोडशवर्षा खी पूर्णविशेन संगता' इति पठ्यते / इति पठित्वा षण्मासादूर्ध्व मिति व्याख्याति // 4.5.. वृद्धवाग्भटे तु 'पुमानेकविंशतिवर्षः कन्यां दादशवर्षदेशीयां... नित्यमवरोधरतश्च स्यात् कृतरक्ष उपसर्ग | उद्हेत् ; तस्यां षोडशवर्षायां पञ्चविंशतिवर्षः पुरुषः पुत्रार्थ यतेत, प्रयत्नतश्च ग्रहोपसर्गेभ्यो रक्ष्या बाला भवन्ति 50 तदा हि तौ प्राप्तवीयौं वीर्यान्वितमपत्यं जनयतः' इति पठ्यते / 1 'द्राक्षाद्विब्राह्मीसिद्धं' इति पा० / 2 पादपदर्शनाङ्गारनिम्न- 3 'ऊनद्वादशवर्षायां' इति हस्तलिखितपुस्तकेषु पाठ उपलभ्यते / स्थानगृहच्छायेति' इति पा०। 3 'दद्यात् स्तन्यस्य चाप्राप्तौ 4 'ऊनद्वादशवर्षया' इति पा०। 5 अयमर्धशोकस्ताडपत्र पुस्तके बालेभ्यो' इति ता.। 4 षण्मासात्' इति पा० / | न पठ्यते। A D
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy