SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ 381 निबन्धसंग्रहाल्यव्याख्यासंवलिता [शारीरस्थान wwwwwwwwwwwwwwwwwwwwwwwwwwwwwwcom इत्यादि / परमतोच्छेदमाह-तत्तु न सम्यगित्यादि / व्यञ्ज स्त्रिंशत् सविभागा व्याख्याताः / एताभिरूध्वं नान्यत्वात् लक्षणान्यत्वात् ; तत्र सिराणां वातादिवहानामरुणनी-| नामेरुदरपार्श्वपृष्ठोर स्कन्धग्रीवाबाहवो धार्यन्ते लशुक्ललोहितवर्णवं लक्षणं, शब्दादिवहधमनीनां तु वर्णानुक्तेः याप्यन्ते च // 5 // खधातुसमवर्णवम् , एवं स्रोतसामपि / तदुक्तं चरके- भवति चात्र"खधातुमसवर्णानि वृत्तस्थूलान्यणूनि च / स्रोतांसि दीर्घाण्या- ऊर्ध्वगमास्तु कुर्वन्ति कर्माण्येतानि सर्वशः॥ कृत्या" (च. वि. अ. 5) इत्यादिकम् / मूलसन्नियमो प्रश्वासोऽन्तःप्रविशद्वायुः, उच्छ्वास ऊर्ध्वमुत्तिष्ठद्वायुः, द्वितीयो मेदो यथा-"तासां मूलसिराश्चत्वारिंशत्" इत्यारभ्य यावत् “एवमेतानि सप्तसिराशतानि" (शा. अ. 7); धमनीनां जृम्भितक्षुद्धसितकथितानि घोषभाषयोर्विशेषाः, रुदितमश्रु वाहिन्योः कर्म, आदिशब्दाद्रूपादिवाहिनीसंवन्धिनां प्रेक्षितादितु "चतुर्विंशतिधमन्यः"; स्रोतसां पुनाविंशतिः स्रोतांसि / कर्मविशेषाणामवरोधः / तास्त्वित्यादि / शब्दादींश्चतुरः प्रत्येक कर्मवैशेष्यं विशिष्टकर्मकरवं, तच्च तृतीयभेदकारणं; तद्यथा द्वाभ्यां द्वाभ्यामित्यष्टाभी रजःप्रवर्तितात्मप्रयत्नप्रबोधमनोऽनु"कर्मणामप्रतीघातं" (शा. अ. 7) इत्यादिनोक्तं सिराणां गताभिर्धमनीभिगृहीते। मनसश्चाणुवादेकलाच तासां युगकर्मवैशेष्यं, शब्दरूपरसगन्धवहत्वादिकं धमनीनां, प्राणान्न. पत्प्रवृत्तिर्नास्तीति तासां या धमनी मनसाऽनुयुज्यते तयैव वारिरसशोणितमांसमेदोवाहित्वं स्रोतसाम् / आगमोऽत्रायुर्वेदः, रूपादिष्वन्यतममात्मा गृहीते, न पुर्युगपदेव रूपादिकं सर्व स चतुर्थो भेदहेतुः; तद्यथा-"सिरा धमन्यो योगवहानि सर्वाभिरिति / स्पर्शग्रहणं पुनरत्रैवाध्याये तिर्यग्गाणां कर्म स्रोतांसि" (शा. अ. 5) इति, तथा “मर्मसिरानायुधमनीः | वक्ष्यति / भाषत इति ताल्वादिस्थानव्यापारनिष्पादिताकारापरिहरन्" (सू. अ. 5) इत्यादिषु सिरादीनां यदि विभक्तत्वं दिवर्णव्यक्तियुक्तं शब्दं करोति, घोषश्च तद्विपरीतोऽव्यक्तः नाभविष्यत्तदा पृथग्विवरणं नाकरिष्यदिति / इदानीमेतेषां | शब्दः / द्वाभ्यां खपिति तमो विषयाभ्यां, सत्त्वविषयाभ्यो तु सिराधमनीस्रोतसां परस्परभिन्नानामपि कर्मखविभाग इव बुध्यते / एताभिरूचं नाभेरुदरादयो धार्यन्ते, अङ्गादिभिः भवतीति दर्शयन्नाह-केवलमित्यादि / सन्निकर्षो नैकव्यम् / सहैताभिरुदरादीनां बन्धनेन दृढीकृतलात्; वातादिवहनेन / ' अतिसन्निकर्षादिहेतुचतुष्टयेन कर्मखपृथक्त्वमिव भवति / कथं ? चैताभिरेव याप्यन्ते ॥५॥यथाऽतिसन्निकर्षयुक्तीकृतानां तृणानां प्रत्येक भिन्नज्वलनक्रियाणामभिन्नमिव ज्वलनं प्रतीयते / सदृशागमलादिति आप्तानां | अधोगमास्तु वक्ष्यामि कर्म चासो यथायथैम् // 6 // वचनमागमः, तस्य सदृशखात् / तथा हि-"आकाशीयाव- अधोगमास्तु वातमूत्रपुरीषशुक्रातवादीन्यधो काशानां देहे नामानि देहिनाम् / सिराः स्रोतांसि मार्गाः खं वहन्ति / तास्तु पित्ताशयमभिप्रपन्नास्तत्रस्थमेवाधमन्य" इत्याप्तोपदिष्टेन सिरादिसादृश्येन न निर्धार्य ज्ञायते नपानरसं विपक्वमौष्ण्याद्विवेचयन्त्योऽभिवहन्त्यः सिरादिषु कस्येदं तोयादिवहनं कर्म / सदृशकर्मवाच यथा-शरीरं तर्पयन्ति, अर्पयन्ति चोर्ध्वगानां तिर्यग्गाणां सह गायता गायकानां भिन्नगीतक्रियाणामप्यभिन्नगीतक्रिया- |च, रसस्थानं चाभिपूरयन्ति, मूत्रपुरीषखेदांश्च खेप्रतीतिः / सौषम्याद्यथा-घटस्थितमृत्परमाणूनां प्रत्येकमुद- | विवेचयन्ति; आमपक्काशयान्तरेचत्रिधा जायन्ते, काहरणं कुर्वतामेकक्रियाकारिखप्रतीतिः // 3 // | तात्रिंशत् तासां तु वातपित्तकफशोणितरसान् तासां तु खलु माभिप्रभवाणां धमनीनामवंगा द्वे द्वे वहतस्ता दश, द्वे अन्नवाहिन्यावन्त्राश्रिते, दश, दश चाधोगामिन्यः, चतस्रस्तिर्यग्गाः॥४॥ तोयवहे द्वे, मूत्रबस्तिमभिप्रपन्ने मूत्रवहे द्वे, शुक्रतासामित्यादि // 4 // | वहे द्वे शुक्रप्रादुर्भावाय, द्वे विसर्गाय, ते एव रक्तऊर्ध्वगाः शब्दस्पर्शरूपरसगन्धप्रश्वासोच्छ्रास- मभिवहतो विसृजतश्च नारीणामार्तवसंशं, वे वर्चीजृम्भितक्षुद्धसितकथितरुदितादीन् विशेषानभिव- | निरसन्यौ स्थूलान्त्रप्रतिबद्धे, अष्टावन्यास्तिर्यग्गामिहन्त्यः शरीरं धारयन्ति / तास्तु हृदयमभिप्रपन्ना- | नीनां धमनीनां खेदमर्पयन्ति; तास्त्वेतात्रिंशत् स्त्रिधा जायन्ते, तास्त्रिंशत् / तासां तु वातपित्तक- सविभागा व्याख्याताः। एताभिरधोनामेः पक्काफशोणितरसान् द्वे द्वे वहतस्ता दश, शब्दरूपरस- शयकटीमूत्रपुरीषगुदबस्तिमेद्सक्थीनि धार्यन्ते गन्धानष्टाभिहीते, द्वाभ्यां भाषते, द्वाभ्यां घोषं | याप्यन्ते च // 7 // करोति, द्वाभ्यां स्वपिति, द्वाभ्यां प्रतिबुध्यते, द्वे भवति चात्रचाश्रुवाहिन्यौ, द्वे स्तन्यं स्त्रिया वहतः स्तनसंश्रिते, | अधोगमास्तु कुर्वन्ति कर्माण्येतानि सर्वशः॥ ते एव शुक्रं नरस्य स्तनाभ्यामभिवहतः, तास्त्वेता 1 'सर्वाभिधमनीभिलीते' इति पा०। 2 'यथातथम्' इति १'नावदिष्यत्' इति पा०। 2 अभिन्नगीततया प्रतीति:' पा० / 3 'चोर्ध्वगताना तिर्यग्गताना' इति पा०। ४'त्रिविषा' " इति पा०। इति पा०।५'ता एव रक्कमभिवहन्ति' इति पा०।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy