SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ अध्यायः 9] सुश्रुतसंहिता / 383 भिनेति 'एकस्थाने एव' इति शेषः / आसु व्यापत्सु प्रागेव | इदानी सिराविषाणादीनां रक्तावसेचनोपायराना यथापूर्व गुरुतां व्यापत्कारणप्रतिषेधः,जातासु तन्कारणविपरीतगुणाचरणं, तत्का-दर्शयन्नाह-सिराविषाणेत्यादि / पदैः प्रच्छन्नैः / अवगाढम् रणजेषु विकारेषु यथाखं शमनेन प्रशमनमिति // 19 // अभ्यन्तराश्रयम् / यथापूर्व पूर्वानतिक्रमेण; एतेनोत्तानं पदैः, भवन्ति चात्र अवगाढं जलौकोभिः, अवगाढतरं तुम्बैः, अवगाढतमं विषाणेन: सिरासु शिक्षितो नास्ति चला ह्येताः स्वभावतः॥ सार्वातिकमवगाढतमं च सिराभिरिति // 25 // मत्स्यवत् परिवर्तन्ते तस्माद्यत्नेन ताडयेत् // 20 // | अवगाढे जलौका स्यात् प्रच्छन्नं पिण्डिते हितम् // सिराऽङ्गव्यापके रक्ते शृतालाबू त्वचि स्थिते // 26 // इदानी सिराव्यधने यत्नं दर्शयन्नाह-सिराखित्यादि / इति सुश्रुतसंहितायां शारीरस्थाने सिराव्यधशिक्षितोऽभ्यासेन निपुणः सिरासु नास्ति, मत्स्यवचलनात् ; विधिशारीरं नामाष्टमोऽध्यायः॥८॥ तस्मात्तद्यधे यत्नो विधेय इत्यर्थः // 20 // -- तत्र सिराविषाणतुम्बजलौकःप्रच्छन्नानां विषयं कश्चिदाहअजानता गृहीते तु शस्त्रे कायनिपातिते // अवगाढे इत्यादि // 26 // भवन्ति व्यापदश्चैता बहवश्चाप्युपद्रवाः // 21 // इति श्रीडल्ह(हणविरचितायां निबन्धसंग्रहाख्यायां सुश्रुतइदानीं शस्त्रकर्मानिपुणवैद्याद्व्यापत्संभवं दर्शयन्नाह- व्याख्यायां शारीरस्थानेऽष्टमोऽध्यायः॥८॥ अानता इत्यादि // 21 // स्नेहादिभिः क्रियायोगैर्न तथा लेपनैरपि // नवमोऽध्यायः। यान्त्याशु व्याधयः शान्ति यथा सम्यक् सिराव्य- | अथातोधमनीव्याकरणं शारीरं व्याख्यास्यामः // 1 // * धात् // 22 // यथोवाच भगवान् धन्वन्तरिः॥२॥ इदानीं स्नेहादिकर्मणः सिराव्यधस्य गुणोत्कर्ष प्रतिपादय- सिराव्यधविधिशारीरानन्तरं सिराधमनीस्रोतसां सदृशखानाह-स्नेहादिभिरित्यादि // 22 // द्धमनीव्याकरणारम्भो युज्यत इत्याह-अथेत्यादि / ध्मानादसिराव्यधश्चिकित्सार्धं शल्यतन्त्रे प्रकीर्तितः॥ निलपूरणाद्धमन्यः, तासां व्याकरणं विवरणं यस्मिन् शारीर यथा प्रणिहितःसम्यग्बस्तिःकायचिकित्सिते॥२३॥| इति विग्रहः॥१॥२॥ चतुर्विशतिर्धमन्यो नाभिप्रभवा अभिहिताः / अधुना सिराव्यधस्य चिकित्सार्धवं दर्शयन्नाह-सिरेत्यादि। * चिकित्सार्धमिति चिकित्सामध्ये प्रधानमित्यर्थः; अपरेऽर्धशन्दं | तत्र केचिदाहुः-सिराधमनीस्रोतसामविभागा, संख्यावाचकमाहुः / ( "मांसमेदोऽस्थिमज्जानः शोणितस्यावसे | सिराविकारा एव हि धमन्यः स्रोतांसि चेति / तत्तु न सम्यक, अन्या एव हि धमन्यः स्रोतांसि च चनात् / धमन्यश्च विशुद्ध्यन्ति दुष्टरक्तास्वयश्च याः॥ रस | सिराभ्यः, कस्मात् ? व्यञ्जनान्यत्वान्, मूलसन्नियखेदादिनिष्यन्दाद्विशुष्यन्ति न पुष्कलम्" इति ) // 23 // | मात्, कर्मवैशेष्यात्, आगमाच; केवलंतु परस्परतत्र स्निग्धखिन्नवान्तविरिक्तास्थापितानुवसित- | सन्निकर्षात् सहशागमकर्मत्वात् सौम्याच सिराविद्धैः परिहर्तव्यानि-क्रोधायासमैथुनदिवा | विभक्तकर्मणामप्यविभाग इव कर्मसु भवति // 3 // खेप्नवाग्व्यायामयानाध्ययनस्थानासनचकूमणशीत. साखतीतावेक्षणं निर्दिशमाह-चतुर्विशतिरित्यादि / अभि. वातातपविरुद्धासात्म्याजीणोन्याबललाभात्, मा-हिता उक्ताः, 'शोणितवर्णनीये (स.भ.१४) इति शेषः समेके मन्यन्ते / एतेषां कि द्वि-तत्र धमनीसिरास्रोतःखेकीयमतं खमतेन हेतुमता निराकर्तुक्ष्यामः॥२४॥ | माह-तत्रेत्यादि / अविभागोऽपृथक्लं,सरणात् सिराः, ता एवं इदानीं निग्धादिभिः पुरुषैः क्रोधादीनि सामान्येन परिहर्त- ध्मानाद्धमन्यः, स्रवणात् स्रोतांसीति / अपृथक्त्वे खयमेव व्यानीति दर्शयन्नाह-तत्रेत्यादि / स्थानम् ऊ भवनम, हेतुमाह-सिराविकारा इत्यादि / सिराविकारा इति सिराआसनम् उपवेशनम् / एतेषां क्रोधायासादीनां पञ्चदशानाम् / / णामेवाकारान्तरेण परिणामाः, पिष्टविकारक्षीरविकारवत् / उपरिष्ठात् आतुरोपद्रवचिकित्सिते // 24 // पुनरपि तैरुक्तं-"आकाशीयावकाशानां देहे नामानि देहि नाम् / सिराः स्रोतांसि मार्गाः खं धमन्यो नाड्य आशयाः"सिराविषाणतुम्बैस्तु जलौकाभिः पदैस्तथा / अवगाढं यथापूर्व निर्हरेहुष्टशोणितम् // 25 // 1 'प्रच्छानैरिति उपरिष्ट दद्धा अधस्तादूर्ध्वप्रसूतेन बहुशोऽव चारितेन शस्त्रेण त्वचि कृतैः सरलविरलेश्छेदैरिति यावत्' इति 1 अयं पाठः कचित्पुस्तके नोपलभ्यते। २"दिवास्वप्नन्या- हाराणचन्द्रः। 2 'मानाद्धमन्यः स्रवणात् स्रोतांसि सरणात याम' इति पा०। | सिराः' (च. सू.अ. 30) / नामपार
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy