SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ wwwvowinrawaaniwwwwArwww 382 निबन्धसंग्रहाख्यव्याख्यासंवलिता [शारीरस्थानं uwa गृध्रस्यां जानुसन्धेरुपर्यधो वा चतुरङ्गुले, एवं विश्वाच्यां कूपरस- षिकादेरपि ग्रहणम् / सर्वेषु पूर्वोक्तेषु रक्तानुबन्धजेषु रक्तजेषु न्धेरुपर्यधो वा चतुरङ्गुल इत्यर्थः / श्रोणिमित्यादि / शूलिन्या- वा सिराव्यधो नान्यादृशेषु // 17 // मिति कालेनानुबन्धभूतरक्तावृतवातकृतशूलयुक्तायामित्यर्थः / परिवर्तिका "मर्दनात् पीडनाद्वायुः" (नि. अ. 13) इत्या | दुष्टव्यधा विंशतिः-दुर्विदाऽतिविदा कुञ्चिता दिप्रोक्तलिङ्गा / वृषणयोरित्यादि / मूत्रवृद्ध्यामिति परिपक्कायामि पिचिता कुट्टिताऽप्रस्रताऽत्यदीर्णाऽम्ने विद्धा परित्यर्थः / सेवन्या वामपार्श्व इति सेवनीप्रदेशाद्वामपाचे इत्यर्थः / शुष्का कूणिता वेपिताऽनुस्थितविद्धा शस्त्रहता वामपावं इत्यादि / वृद्धवाग्भटे तु "विधी पार्श्वशुले च | तिर्यग्विद्धाविद्धाऽव्यध्या विद्रता धेनुका पुनः पार्श्वकक्षास्तनान्तरस्था" (अ.सं. सू. अ. 36) इति सामान्येनैव पुनर्विद्धा सिरानाय्वस्थिसन्धिमर्मसु चेति // 18 // पार्श्वशब्दोपादानं कृतं, तस्मादत्रापि वामपार्श्वग्रहणं दक्षिणपाचोपलक्षणं, तेन दक्षिणपार्श्वे यदा शूलविद्रधी भवतस्तदा विंशतिः / कथं विंशतिरित्याह-दुर्विद्वेत्यादि // 18 // ___दुष्टो व्यधो यासां ता दुष्टव्यधाः / कतिसंख्या इत्याहदक्षिणपार्वे कक्षास्तनान्तरस्थां सिरां विध्येदित्यर्थः / अस्याने 'एतामेव कफोदरे' इति केचित् पठन्ति, स पाठो न तत्र या सूक्ष्मशस्त्रविद्धाऽव्यक्तैमसक स्रवति संगच्छते, यतो 'दक्षिणबाही यकृद्दाल्ये कफोदरे च' इति रुजाशोफवती च सा दुर्विद्धा, प्रमाणातिरिक्तविप्रागेव कफोदरे सिराव्यधस्य प्रतिपादितत्वात् / बाहुशोषेत्यादि / द्धायामन्तःप्रविशति शोणितं शोणितातिप्रवृत्तिर्वा शोणितावृतवातजनितयोर्बाहुशोषावबाहुकयोरप्यंसयोः सिरा- साऽतिविद्धा, कुञ्चितायामप्येवं, कुण्ठशस्त्रप्रम. व्यधः, नतु केवलवातकृतयोरित्येके वदन्ति, परमतं चाप्रति थिता पृथुलीभावमापन्ना पिच्चिता, अनासादिता षिद्धमनुमतमेवेति जेजटाचार्यः / गयी तु "बाहुमध्ये पुनः पुनरन्तयोश्च बहुशः शस्त्राभिहता कुट्टिता, घाहुशोषावबाहुकयोरप्येके वदन्त्यसयोरन्तरे" इति पठित्वा शीतभयमूर्छाभिरप्रवृत्तशोणिता अप्रत्रुता,तीक्ष्ण. व्याख्याति-बाहुशोषाऽवबाहुकयोर्बाहुमध्ये कूर्परांसयोर्मध्ये महामुखशस्त्रविद्धाऽत्युदीर्णा, अल्परक्तस्राविण्यइत्यर्थः; मतान्तरमाह-एके वदन्त्यं पयोरन्तर इति / ननु न्तेविद्धा, क्षीणशोणितस्यानिलपूर्णा परिशुष्का, च.' चान्यत्रावबाहकादिति सिराव्यधप्रतिषेधात् कथमत्र सिराव्यधो | तुर्भागासादिता किंचित्प्रवृत्तशोणिता कणिता. विहितः ? नेवम्, अन्यत्रावबाहुकादित्यनेन वातव्याधिचिकि- दुःस्थानबन्धनाद्वेपमानायाः शोणितसंमोहोभवति त्सितावेक्षणस्य प्रतिषेधो, न तु सिराव्यधस्यति तत्रैव वातव्या- सा वेपिता, अनुत्थित विद्धायामप्येवं, छिन्नाऽतिधिचिकित्सिते वर्णयिष्यामः / बाहशोषे च केवलानिलजेऽप्य- प्रवृत्तशोणिता क्रियासङ्गकरी शस्त्रहता, तिर्यकप्रवस्थावशात् सिराव्यधः; तथा [ष्णाम्बुलवणादेर्वानहरस्योपयो-णि हितशत्रा किंचिच्छेपा तियेग्विद्धा,बहुशः क्षता गात् कुपितेन शोणिवेनावृतो वातो यदा वेदनाकारी तदा सिरा- हीनशस्त्रप्रणिधानेनाविद्धा, अशत्रकृत्या अव्यध्या, व्यध इति / त्रिकेल्यादि / अंसयोरन्तर इत्यत्रापि संबध्यते। तेना- अनवस्थितविद्धा विद्रुता, प्रदेशस्य बहुशोऽवघट्ट सयोरन्तरे यस्त्रिकसन्धिस्तत्समीपगता, न पुनस्त्रिकसन्धिमध्य- नादारोहद्व्यधा मुहुर्मुहुः शोणितनावा घेनुका, गतां त्रिकसन्धेर्मर्मसात् / अध इत्यादि / स्कन्धसन्धेरधोगतां सूक्ष्मशस्त्रव्यधनाद्बहुशो मिना पुनः पुनर्विद्धा, वामदक्षिणपाश्वयोरेकतरपार्श्वसंत्रिता सिरा विध्येदिति समदा-स्नायवस्थि सिरासन्धिमर्मसु विद्धा रुजां शोर्फ यार्थः / हन्वित्यादि। हनुसन्धिमध्यगतां हनुसमीपसन्धिमध्यग- वैकल्यं मरणं चापादयति // 19 // तामित्यर्थः / शङ्केत्यादि / केचिदत्र 'उन्मादेऽपस्मारे च' इति - इदानीं दुष्टव्यधानां विवरणमाह-तत्रेत्यादि / अव्यक्तमिति पठन्ति, तत्रापस्मारस्य पाठो न संगच्छते, तथाच बाग्भटः अल्पतया अस्पष्टम् / अन्तः प्रविशतीति शरीराभ्यन्तर प्रविश"उरोऽपाङ्गललाटस्थामुन्मादेऽपस्मृतो पुनः। हनुसन्धौ समुद्भूतां सिरां भ्रूमध्यगामिनीम्"-(वा. सू. अ. 27) इति / जिह्वेत्यादि। तीत्यर्थः / कुञ्चितायामिति कुटिलीभूतायामित्यर्थः / पृथुली भावमापनेति कुण्ठशस्त्राभिपातेन चिप्पटतया प्रसरं प्राप्ता / जिह्वारोगेषु कण्टकादिषु, दन्तव्याधिषु कृमिदन्तादिषु / तालु. अनासादिता अप्राप्ता / चतुर्भागासादितेति चतुर्भागेन प्राप्ता / नीत्यादि / तालव्येष्विति तालुभवेषु विकारेषु / कर्णयोरित्यादि वेपमानाया इति कम्पमानायाः। शोणितसंमोहः शोणिताप्रवृत्तिः / अत्रोपरिग्रहणमधोनिवृत्त्यर्थ, विधुरमर्माश्रितत्वादधोभागस्य / छिन्नेति द्विधाभूता / क्रियासङ्गकरीति गमनादिक्रियाविनाशकर्णशूल इति रक्तावृतानिलजे इत्यर्थः / कर्णरोगद्वारेणैव कर्णशूले प्राप्त तदुपादानं विशेषार्थम् / तद्रोगेषु कर्णरोगेषु / करी / प्रदेशस्येति सिराव्यधनप्रदेशस्य, बहुशो घटनादिति बहून् वारान् ताडनात् / आरोहळ्यधा उपर्युपर्यारोपितशत्रपदा, गन्धेत्यादि / नासारोगद्वारेणैव गन्धापहणे प्राप्ते विशेषार्थमुपा अत एव तैः शस्त्रपदेनुस्त नेरिव स्रवणाद् धेनुका / बहुशो दानम् / तिमिरेत्यादि / पाकोऽक्षिपाकः / उपनःसिके नासासमीपस्थे सिरे / अपाङ्गया भ्रूपुच्छान्तस्था / शिरोरोगा- १०ऽपविद्धा' इति पा० / 2 'न व्यक्तमसक्' इति पा० / / धिमन्थप्रभृतिषु रोगेष्विति प्रभृतिग्रहणात् क्षुद्ररोगे पठितारूं. 3 'अतिप्रवृत्तशोणिता' इति पा०। 4 'विच्छिन्ना' इति पा० /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy