________________ अध्यायः८] सुश्रुतसंहिता। 389 सुविद्धसिरालक्षणमाह-सम्यगित्यादि / मुहूर्तमिति मुहूर्त-दक्षिणबाहौ यकहाल्ये (कफोदरेच.) एतामेव च शब्दः स्रवेदसृगित्यत्र च संबध्यते // 11 // कासश्वासयोरप्यादिशन्ति, गृध्रस्यामिव विश्वायथा कुसुम्भपुष्पेभ्यः पूर्व स्रवति पीतिका // च्यां, श्रोणि प्रति समन्ताद् द्यङ्गुले प्रवाहिकायां तथा सिरासु विद्धासु दुष्टमग्रे प्रवर्तते // 12 // शूलिन्यां, परिवर्तिकोपदंशशूकदोषशुक्रव्यापत्सु मेढ़मध्ये, (वृषणयोः पार्चे मूत्रवृद्ध्यां, नामेरधश्च इदानीं. सिरायां विद्धायां सत्यां पूर्व दुष्टमेव रक्त प्रवर्तत तुरङ्गाले सेवन्या वामपार्श्वे देकोदरे,) वामपार्श्व इति दर्शयन्नाह-यथेत्यादि // 12 // कक्षास्तनयोरन्तरेऽन्तर्विद्रधौ पार्श्वशूले च, बाहुमूञ्छितस्यातिभीतस्य श्रान्तस्य तृषितस्य च // शोषाववाहुकयोरप्येके वदन्त्यंसयोरन्तरे, त्रिकस. नवहन्ति सिरा विद्धास्तथाऽनुत्थितयन्त्रिताः॥१३॥ | न्धिमध्यगतांतृतीयके, अधःस्कन्धसन्धिगतामन्य तरपार्श्वसंस्थितां चतुर्थके, हनुसन्धिमध्यगतामपसिराणां सम्यग्विद्धानामप्यस्रवणे कारणं दर्शयन्नाह | स्मारे, शङ्ख केशान्तसन्धिगतामुरोऽपाङ्गललाटेषु मच्छितस्येत्यादि / अतिभीतादिष्वतिभयादिजनितवातेन सिरामु-बोया जागेवघोजिटायां सत्याक्षिण खनिरोधात्, अनुत्थितयन्त्रितानां शोणितस्य प्रवृत्तावभिमुखीच. तालनि तालव्येषु, कर्णयोरुपरि समन्तात् भावाभावान वहन्तीति / यद्यपि “मदमूर्छाश्रमार्तानां" (सू. कर्णशूले तद्रोगेषु च, गन्धाग्रहणे नासारोगेषु च अ. 14) इत्यादिना सूत्रस्थानोदितेनायमर्थ उक्तस्तथाऽपि नासाने, तिमिराक्षिपाकप्रभृतिष्वक्ष्यामयेषूपना. प्रकरणान्तरखान पौनरुक्त्यम् // 13 // सिके लालाट्यामपाड्यां वा, एता एव शिरोक्षीणस्य बहुदोषस्य मूर्च्छयाऽभिहतस्य च // रोगाधिमन्थप्रभृतिषु रोगेष्विति // 17 // भूयोऽपराहे विसाव्या सोऽपरेधुरुयहेऽपि वा // 14 // 4 // इदानीं नियतदेहदेशगतरोगविशेषेण व्यध्यानां सिराणां क्षीणस्यावश्यनावणीये शोणिते क्रमस्रावणं दर्शयन्नाह- देहदेश विशेष नियमयन्नाह-तत्रेत्यादि / प्रभृतिग्रहणादन्येऽपि क्षीणस्येत्यादि ।मूर्च्छयाऽभिहितस्येति अक्षीणस्यापीत्यर्थः // 14 // पादरोगा रक्तानुबन्धिदोषजाता गृह्यन्ते / तचिकित्सिते यथा वक्ष्यत इति श्लीपदचिकित्सिते येन प्रकारेण वक्ष्यते, तथा रक्तं सशेषदोषं तु कुर्यादपि विचक्षणः॥ . श्लीपदे सिरां विध्येदित्यर्थः / कोष्टकशिर इत्यादि / कोष्टकशीर्षान चातिनिः तं कुर्याच्छेषं संशमनैर्जयेत् // 15 // दिषु वातवेदनासु जङ्घायां सिरां विध्येत् / तत्रापि प्रदेश विशेषक्षीणेऽतिस्रावणस्य बहुदोषकरवान्निषेधं कुर्वनाह-रक्त ज्ञानायाह-गुल्फस्योपरीत्यादि / अपच्यामिति उत्पन्नमात्रायामित्यादि // 15 // मित्यर्थः, न तु रूढायां, तस्यां "पाणि प्रति द्वे दश चाडलानि" बलिनो बहुदोषस्य वयःस्थस्य शरीरिणः // (चि.अ. 18) इत्यादिना चिकित्सितस्योक्तखात् / एतेनेत्यादि / परं प्रमाणमिच्छन्ति प्रस्थं शोणितमोक्षणे // 16 // यस्माद्धस्तयोरपि दाहादयोरोगा भवन्त्यतो बाहुग्रहणं कृतम् / किं प्रस्थं सार्धत्रयोदशपलानि / तथा चोकं-"वमने च सर्वत्रैव सक्थिबाह्वोः समानः सिराव्यध आहोखित् कुत्रचिदिन इति दर्शयन्नाह-विशेषत इत्यादि / कूर्परसन्धेरित्यत्र सन्धि. विरके च तथा शोणितमोक्षणे / सार्धत्रयोदशपलं प्रस्थमाहुर्म शब्देन सन्धिसमीप उच्यते, सन्धौ शस्त्रप्रणिधानस्य निषिद्धनीषिणः"-इति // 16 // वात् / यकृद्दाल्ये इति यकृद्दाल्युदरस्य सर्वावस्थायामित्यर्थः / तत्र पाददाहपादहर्षचिप्पविसर्पवातशोणित शाणित- एतामेव दक्षिणबाहुमध्याश्रितामित्यर्थः / कासश्वासयोरिति कफोघातकण्टकविचर्चिकापाददारीप्रभृतिषु क्षिप्रमर्मण स्थयोः कफावृतमारुतजन्ययोर्वा / गयी तु "कासश्वासयोरल्पयो उपरिष्ठाद् घडले ब्रीहिमुखेन सिरा विध्येत् / | मर्गिविशुद्ध्यर्थ, नतूदिक्तयोः, तत्र सिराव्यधप्रतिषेधस्य प्रागेव श्लीपदे तश्चिकित्सिते यथा वक्ष्यते, क्रोष्ट्रकशिर:- प्रतिपादितत्वात्" इति व्याख्याति / गृध्रस्यामिव विश्वाच्यां यथा खञ्जपङ्गुलवातवेदनासु जवायां गुल्फस्योपरि चतु. 1 अत्र 'यकृद्दाल्ये कफोदरे च' इत्यनाकरः पाठः, कफोदरे ' रङ्गुले, अपच्यामिन्द्रबस्तरधस्ताद्यङ्गुले,जानुस सिराव्यधस्यानुपयोगात्' इति हाराणचन्द्रः / 2 'अहो गुरोरश्वतन्धेरुपर्यधो वाचतुरङ्गुले गृध्रस्यां, ऊरुमूलसंश्रितां सुश्रुतः कश्चिन्मूत्रवृद्धयां दकोदरे च दोषोदकावसे चनार्थ विधि. गलगण्डे, एतेनेतरसक्थि बाहू च व्याख्यातौ; त्सिते व्यधन एव सिरान्य, मन्यमानोऽत्र 'वृषणयोः पार्श्व मूत्रविशेषतस्तु वामबाहो कूर्परसन्धेरभ्यन्तरतो वृध्यां' तथा 'नाभेश्चतुरङ्गुले सेवन्या वामपाथें दकोदरे' इत्यभुत. बामध्ये प्णीति कनिष्ठिकानामिकयोर्मध्ये वा. एवं पूर्वमसमअसमाचक्षाणः स्वस्यैवाश्रुतत्वमदृष्टकर्मत्वमस्थानवादित्वेन १'विहतस्य' इति पा० / 2 'ह्यपरेयुः' इति पा० / 3 अत्र पुनर्व्यध्यसिरत्वं चाख्यापयतीति' इति हाराणचन्द्रः। 3. संस्तां' 'विसर्प'शब्दो हस्तलिखितपुस्तकेषु न पठ्यते / | इति, संश्रितां' इति च पा० /