SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ निबन्धसंग्रहाख्यव्याख्यासंवलिता [ शारीरस्थान ___ तत्र सिराव्यधस्य पूर्वकर्मविधि प्रदय प्रधानकर्मविधिं दर्श- तालुनि दन्तमूलेषु च / एवं यन्त्रोपायानन्यांश्च यन्नाह-तत्रत्यादि / तत्रेति वाक्योपक्रमे / आतुरमिति अत्रा- सिरोत्थापनहेतून् बुद्ध्याऽवेक्ष्य शरीरवशेन व्याधितुरग्रहणं स्वस्थस्य रक्तं न स्रावयेदिति बोधनार्थम् / द्रवप्राय- वशेन च विदध्यात् // 8 // 'मिति रक्तोत्क्लेशनार्थ द्रवाधिकमन्नं भुक्तवन्तम् / यवागू पीतवन्तं वेति सात्म्यापेक्षया / यथाकालमिति वर्षादिषु व्यभ्रादि इदानीमुत्तमाङ्गसक्थिपाणिद्वयपृष्ठोदरवक्षोमेइजिह्वादिषु सिकालानतिक्रमेण / उपस्थाप्य सन्निधाने स्थापयित्वा / आसीनम् राणां येन प्रकारेणोत्थापनं तं दर्शयन्नाह-तत्रेत्यादि / अरउपविष्ट, स्थितम् ऊर्वीभूतम् / नातिगाढं नातिशिथिलमिति निमात्रोच्छिते इति कनिष्ठाङ्गुलिप्रमितहस्तमात्रोच्छ्रित इत्यर्थः / नातिगाढमुत्तमाङ्गे, नातिशिथिलं शाखासु / शरीरप्रदेशमासाद्येति सन्धिद्वयस्योपरीति जानुसन्धिद्वयस्योपरि कूपरे निवेश्येत्यर्थः / मर्मरहितं शरीरप्रदेशं गृहीत्वेत्यर्थः / प्राप्तं शस्त्रमिति उपयुक्तं कर्मपुरुषमिति यस्य सिराव्यधनं कर्म क्रियते स कर्मपुरुषः / अन्तर्मुखवर्जानामिति मुखान्तर्गतवर्जितानामित्यर्थः / तत्र शस्त्रमित्यर्थः // 6 // पादव्यध्येत्यादि / लोतादीनामिति प्लोतं वस्त्रम् ; आदिशब्दावस्कनैवातिशीते नात्यष्णेन प्रवाते नचाम्रिते॥ लादीनां ग्रहणम् / अथोपरिष्ठादित्यादि / पूर्ववदिति व्यध्यसिराणां व्यधनं कार्यमरोगे वा कदाचन // 7 // प्रदेशस्योपरि चतुरङ्गुल इत्यर्थः / गृध्रसीत्यादि गृध्रस्यां संकुचि. नैवेत्यादि / भनित इति अभ्राणि संजातानि यत्र दिने तजानोः, विश्वाच्या संकुचितकूपरस्य, सिरां विध्येदिति पूर्ववातदभ्रितं दिनं, तस्मिन्नित्यर्थः // 7 // क्यात् संबध्यते / श्रोणीपृष्ठस्कन्धेष्विति सिरामिति पूर्वतरवा क्यात् संवध्यते / कीदृशस्य पुरुषस्येत्याशक्य विशेषेणत्रयमाह तत्र व्यध्यसिरं पुरुषं प्रत्यादित्यमुखमरनिमात्रो. -उन्नामितपृष्ठस्येत्यादि / विस्फूर्जितमायामितं पृष्ठं येन सः, च्छिते उपवेश्यासने सक्श्नोराकुञ्चितयोर्निवेश्य तथा। उदरोरसोः प्रसारितोरस्कस्योन्नमितशिरस्कस्य विस्फूर्जितकूपरे सन्धिद्वयस्योपरि हस्तावन्तऍढाङ्गुष्ठकृतमुष्टी देहस्य 'सिरां विध्येत्' इति शेषः / विस्फूर्जितदेहस्येति आयामन्ययोःस्थापयित्वा यन्त्रणशाटकं ग्रीवामुष्टयोरुपरि मितमध्यशरीरस्येत्यर्थः / अवनामितमेढ्स्येति स्तब्धमेवावनापरिक्षिप्यान्येन पुरुषेण पश्चात्स्थितेन वामहस्तेनो मितं मेद्रं यस्य स तथा, तस्य मेटे 'सिरां विध्येत्' इति शेषः / त्तानेन शाटकान्तद्वयं ग्राहयित्वा ततो ब्रूयात् अनुक्तानामपि यन्त्रणप्रकाराणां बुद्ध्या वीक्षणेन करणीयतां दर्शदक्षिणहस्तेन सिरोत्थापनार्थ नात्यायतशिथिलं यन्नाह-एवमित्यादि // 8 // यन्त्रमावेष्टयेति, असृकस्रावणार्थ च यत्रं पृष्ठमध्ये मांसलेष्ववकाशेष यवमात्र शस्त्रं निदध्यात, पीडयेति, कमपुरुषं च वायुपूर्णमुखं स्थापयेत् / अतोऽन्यथाऽर्धयवमात्रं व्रीहिमानं वा व्रीहिमुखेन, एष उत्तमाङ्गगतानामन्तर्मुखवर्जानां सिराणां अस्नामुपरि कुठारिकया विध्येदर्धयवमात्रम् // 9 // व्यधने यन्त्रणविधिः। पादव्यध्यसिरस्य पादं समे स्थाने सुस्थितं स्थापयित्वाऽन्यं पादमीषत्संकुचित- इदानी प्रदेशविशेषेण शस्त्रप्रणिधानप्रमाणं शस्त्रविशेषं च मुञ्चः कृत्वा व्यध्यसिरं पादं जानुसन्धेरघःशाटके- दर्शयन्नाह-मांसलेब्वित्यादि / मांसलेषु जठरस्फिगादिषु, नावेष्टय हस्ताभ्यां प्रपीड्य * गुल्फं व्यध्यप्रदेश- यवमानं यवप्रमाणम् / व्रीहिरत्र प्रधानकल्पनया शूकधान्यं. स्योपरि चतुरङ्गुले प्लोतादीनामन्यतमेन बवा वा तत्रापि रक्तशालिरेव // 9 // पादसिरां विध्येत् / अथोपरिष्ठाद्धस्तौ गूढाङ्गुष्ठकृत- व्यभ्रे वर्षासु विध्येत्तु प्रीष्मकाले तु शीतले // मष्टी सम्यगासने स्थापयित्वा सुखोपविष्टस्य पूर्व हेमन्तकाले मध्याह्ने शस्त्रकालात्रयः स्मृताः॥१०॥ पद्यन्नं बसा हस्तसिरां विध्येत् / गृध्रसीविश्वाच्योः | सङ्कुचितजानुकूर्परस्य / श्रोणीपृष्ठस्कन्धेषून्नामित नित्यगस्य कालस्य शीतोष्णवर्षाभेदेन त्रिविधत्वाश्रिष्वपि पृष्ठस्यावाशिरस्कस्योपविष्टस्य विस्फर्जितपत्रय कालेषु विशेषमाह-व्यभ्रे इत्यादि / विगतानि अभ्राणि यस्मिन् विध्येत्। उदरोरसोः प्रसारितोरस्कस्योन्नामितशि दिने तद् व्यभ्रं दिनं तस्मिन् व्यभ्रे दिने, वर्षासु वर्षाकाले, रस्कस्य विस्फूर्जितदेहस्य। याहुभ्यामवलम्बमानदे. सिरा विध्येदित्यर्थः / ग्रीष्मकाले तु शीतले इति तृतीयप्रहरानहस्य पार्श्वयोः / अनामितमेदस्य मेढ़े / उन्नमित न्तरमित्यर्थः / हेमन्तकाल इति हेमन्तग्रहणं शीतकालोपलक्षविदष्टजिह्वाग्रस्याधोजिह्वायाम् / अतिव्यात्ताननस्य णम् / एतच्चात्यन्तिकव्याधिवशेन, न पुनः स्वस्थस्य; तस्य हि शरदादिसाधारण एवैकः काल इति // 10 // 1 'सक्लोराकुश्तियोरुपरि कूपरसन्धिद्वयं निवेश्य' इति पा० / 2 'यत्रं पीडयेति' इति, 'पृष्ठमध्ये च पीडयेत्' इति च पा० / सम्यकशस्त्रनिपातेन धारया या नवेदसक॥ 3 'कर्मपुरुषस्य मुखं वायुना पूरयेत्' इति पा०। 4 'हस्ताभ्यां मुहूर्त रुद्धा तिष्ठेच्च सुविद्धां तां विनिर्दिशेत् // 11 // वा प्रपीड्य गुल्फं' इति पा०। 5 'अघोजिह्वायाः' इति पा०।। 1 'बन्धोपायान्' इति पा० / 2 'विशेषयन्त्रणमाह' इति पा० /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy