________________ अध्यायः 8] सुश्रुतसंहिता। योरित्यादि / शङ्खयोदशेति एता अपि नासानेत्रगता बोद्धव्याः, बालेत्यादि / -बालस्थ विरयोरसंपूर्णक्षीणधातुखात् सिरां न अतो न पृथग्गणनीयाः / गयी तु शङ्खयोरष्टी पृथगेव पठति | विध्येत् / रूक्षक्षतक्षीणानां वातप्रकोपभयात् सिरां न विध्येत् ; तासु द्वे शजासन्धिगते अव्यध्ये, इति प्रतिपादयति / द्वादश | क्षत इति उरःक्षतयुक्तः खगाद्यभिहतो वा, क्षीणः क्षीणमूधीत्यादि। सीमन्तेषु पञ्च खेकका परिहरेत् , तथाऽधिपतावेकां | धातुः; गयी तु "क्षतेन क्षीणः क्षतक्षीणस्तस्यानिलव्याधिभयान परिहरेत् , एतासामपि नासानेत्रगतत्वात् पृथग्गणना न | विध्येत्" इति व्याख्याति / भीरोश्च तमोबहुलवालोहितदर्शनेन कर्तव्या / गयी तु मूर्ध्नि पृथगेव द्वादश पठिखा ताखष्टावव्यध्या मूभियान विध्येत् / परिश्रान्तस्य श्रमकुपितो वातः शोणिइत्याह // 22 // तावसेचनेनातिप्राबल्यं प्राप्य शरीरव्यापादकः स्यात् / मद्यपस्य भवति चात्र मदविक्षिप्तचित्तस्यातिमूर्छाकरत्वात् / अध्वस्त्रीकर्शितस्य वातव्यामवन्त्यभितो देहं नाभितः प्रसूताः सिराः| प्रकोपभयान्न विध्येत् / वान्तविरिक्तयोरकृतसंसर्जनयोरपीतने. प्रतानाः पद्मिनीकन्दाद्विसादीनां यथा जलम् // 23 // | हयोर्वमनविरेकानन्तरमेव वातप्रकोपभयात् सिरां न विध्येत् / इति सुश्रुतसंहितायां शारीरस्थाने सिरा आस्थापितजागरितयोर्मरुत्प्रकोपभयान विध्येत् , अनुवासितस्य वर्णविभक्तिशारीरं नाम सप्तमोऽ. मन्देऽनौ भूयोऽग्निमान्द्यभयात् , क्लीबस्य प्रधानधातुक्षयेणाल्प सत्त्वत्वेन च निश्चितविनाशात्, कृशस्य गर्भिणीनां चोपक्षीध्यायः // 7 // णधातुसाद्देहसंदेहभयात्, कासश्वासशोषिणामप्यपचीयमानइदानीं सर्वत्र सिरासंभवत्वेन व्याख्यातेसङ्ख्याव्यभिचा धातुत्वेन देहसन्देहभयान विध्येत् / प्रवृद्धज्वरस्यासक्नावण रोऽस्तीति दर्शयन्नाह-व्याप्नुवन्तीत्यादि / यथा बिशादीनां प्रलापादिभयात् सिरां न विध्येत् / याश्चाव्यध्या इति अशेषाप्रताना विस्तारा. पद्मिनीकन्दात् प्रसृता जलं व्यामुवन्ति, तथा | व्यध्यप्रसङ्गेनोक्तमिति न पुनरुक्तम् // 3 // नाभितः प्रसृताः सिराः सर्वतः शरीरं व्याप्नुवन्ति // 23 // इति श्रीडल्ह(कोणविरचितायां निबन्धसंग्रहाख्यायां सुश्रुत शोणितावसेकसाध्याश्च ये विकाराःप्रागभिहिव्याख्यायां शारीरस्थाने सप्तमोऽध्यायः // 7 // तास्तेषु चापक्वेष्वन्येषु चानुक्तेषु यथाभ्यासं यथा न्यायं च सिरां विध्येत् // 4 // अष्टमोऽध्यायः। शोणितावसेकसाध्या इति “खग्दोषा प्रन्थयः शोफा" (सू. अ. 14) इत्यादिना शोणितवर्णनीये उक्ताः / तेषु चापअथातः सिराव्यधविधिं शारीरं व्याख्या-| कविति यद्यपि रक्ताभावात् पक्कानां रक्तनतिर्न क्रियत इत्यर्थास्यामः॥१॥ देवापक्काहणं लभ्यते, तथाऽपि बाह्योपक्रमेषु मध्ये शोणिताबयथोवाच भगवान् धन्वन्तरिः॥२॥ सेकस्य प्राधान्यख्यापनायापकग्रहणं कृतम् / अन्येषु चानुकेसिरावर्णविभक्त्यनन्तरं ज्ञातव्यध्याव्यध्यसिरस्य सिराध्यध- विति ये विपाकाभिमुखाः शोणितावसेकसाध्येवनभिहितास्तेविधियुज्यत इत्याह-अथात इत्यादि // 1 // 2 // वित्यर्थः। यथाभ्यासमिति यथासमीपमित्यर्थः / यथान्यायमिति ___ बालस्थविरक्षक्षतक्षीणभीरुपरिश्रान्तमद्यपा. न्यायस्य नेहखेदादिकस्यानतिक्रमेणेति यथान्यायम् // 4 // ध्वस्त्रीकर्शितवमितविरिकास्थापितानुवासितजा- | प्रतिषिद्धानामपिच विषोपसर्गे मास्ययिकेच गरितक्रीबकृशगर्भिणीनां कासश्वासशोषप्रवद्धज्व. सिराव्यधनमप्रतिषिद्धम॥५॥ राक्षेपकपक्षाघातोपवासपिपासामूच्र्छाप्रपीडिता- इदानीं कारणवशानिषिद्धानामपि शोणितावसेकं दर्शयबाह . नां च सिरांन विध्ये, याश्चाव्यध्याः, व्यध्या--प्रतिषिद्धानामित्यादि / प्रतिषिद्धानामपीति बालस्थविरादीश्चादृष्टाः, दृष्टाश्चायन्त्रिता, यन्त्रिताश्चानुत्थिता नाम् / आत्ययिके इति अत्ययो विनाशो भवत्यस्मादित्यात्ययिको इति // 3 // विद्रध्यादिरनन्यसाध्यः // 5 // 1 अस्याग्रे ताडपत्रपुस्तके 'सिराशतानां सप्तानां शरीरेषु | तत्रस्निग्धविन्नमातरं यथादोषप्रत्यनीक द्रवप्रा त शरीरिणाम् / सशस्त्रकृत्या नवतिस्तथाऽष्टौ च विनिर्दिशेत् // यमन्नं भुक्तवन्तं यवागू पीतर्वन्तं वा यथाकालमस्पन्दिन्यो जकधारिण्यो याब मर्मसमाश्रिताः / अन्यध्यास्ता विजानी- पस्थाप्यासीनं स्थित वा प्राणानबाधमानो यात् बायुसन्धिगताश्च याः // वैकल्यं मरणं चापि व्यधादासां ध्रुवं | वस्त्रपट्टचर्मान्तर्षल्कललतानामन्यतमेन यन्त्रयित्वा भवेत्' इत्यधिकः पाठ उपलभ्यते। 2 'नियतव्याख्यातसंख्या | नातिगाढं नातिशिथिलं शरीरप्रदेशमासाद्य प्राप्तं व्यभिचारोऽस्तीति' इति पा०। 3 अस्याग्रे ता. पुस्तके किं | शस्त्रमादाय सिरां विध्येत् // 6 // कारणं? एषां तु खलु वेधादिन्द्रियसंमोहः शोषो वा भवति, 1 'यथाभ्यासमनत्ययं च' इति ता.। 2 'प्रतिपीतं' इति रक्तपित्तिनो रक्तात्ययादातप्रकोपो मृत्यु सिरावेधेन संभवेत्' | पा०। 3 'यथोक्तं शस्त्रं गृहीत्वा' इति पा० / विधिवच्छत्रइत्यधिकः पाठ उपलभ्यते / मादाय यथोक्तां सिरां' इति ता.।