SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ 278 निबन्धसंग्रहाख्यव्याख्यासंवलिता [ शारीरस्थान नीत्यादि / सिराशतानि चत्वारीति एकैकशाखागतवातादि- | कास्तास्तिस्रोऽभ्यन्तरा इत्याह-तत्रोवीसंज्ञे द्वे इत्यादि / द्वे वहानां सिराणां पञ्चविंशत्या चत्वारि शतानि भवन्ति / चतुः- अपि ते उर्वीसंज्ञे अतिसान्निध्यात् प्राड्मर्मविभागीये शारीरे षष्टं चेति शतमित्यत्रापि योजनीयं, तेन चतुःषष्ट्यधिकं शतं उर्वीसंज्ञैकमर्मतया निर्दिष्टे / कटीकतरुणयोश्चेति अत्रापि द्वे द्वै मूर्धनि ज्ञातव्यम् // 19-21 // इति संबन्धः / पार्श्वसन्धिगते द्वे इति जघनपार्श्वमध्ययोर्ये पार्श्वतत्र सिराशतमेकस्मिन् सक्नि भवति; तासां | सन्धिसंज्ञके मर्मणी तत्संज्ञा प्राप्ते द्वे / चतस्र इत्यादि / पृष्ठगतजालधरा त्वेका, तिस्रश्चाभ्यन्तराः-तत्रोसिंथे चतुर्विशतिसिरासु मध्ये द्वे द्वे बृहतीसिरे परिहरेदित्यर्थः / तावत्य द्वे, लोहिताक्षसंज्ञा चैका, तास्त्वव्यध्याः एतेनेतर इति चतुर्विंशतिरित्यर्थः / चत्वारिंशदित्यादि / उभयतोऽष्टाविति सक्थि बाहू च व्याख्यातौ एवमशस्त्रकृत्याः षोडश उभयत्रत्यर्थे उभयत इति स्तनमूलादिषु योजनीयं, तेनोभयत्र शाखासु / द्वात्रिंशच्छोण्यां, तासामष्टावशस्त्रक स्तनमूले वामदक्षिणाधिते द्वे द्वे इति चतस्रः। तथोभयत्र स्याः-द्वे द्वे विटेपयोः, कटीकतरुणयोश्च: अष्टाव स्तनरोहितापलापस्तम्भेष्वष्टी; तत्र स्तनरोहितयो· द्वे, अपला. ष्टावेकैकस्मिन् पाच, तासामेकैकामवंगां परि- पयोरेकैका, अपस्तम्भयोरप्येकैका, एवमष्टावित्यर्थः / उपसंहाहरेत्, पार्श्वसन्धिगते च द्वे; चतस्रो विंशतिश्च रमाह-एवमित्यादि / पृष्ठोदरोरःखित्यत्र पृष्ठशब्देन श्रोणिपापृष्ठे पृष्ठवंशमुभयतः, तासामूर्ध्वगामिन्यौ द्वे द्वे परि- | ानामपि ग्रहणं; तेन श्रोणिगता अष्टौ, पार्श्वगता एकैका, हरेदहतीसिरे तावत्य एवोदरे, तासां मेदोपरि रो- चतस्रः पृष्ठे, चतस्र उदरे, चतुर्दश वक्षसि, एवं द्वात्रिंशदव्यध्याः। मराजीमुभयतो द्वे द्वे परिहरेत् चत्वारिंशद्वक्षसि, चतुःषष्टमित्यादि। चतुःषष्टं सिराशतमिति चतुःषष्ट्यधिकं सिरातासां चतुर्दशाशस्त्रकृत्याः-हृदये द्वे, द्वे स्तन- शतमित्यर्थः / तत्रेति चतुःषष्ट्यधिकसिराशतमध्ये / अष्टौ चतमूले, स्तनरोहितापलापस्तम्भेषभयतोऽष्टौ; एवं सश्च मर्मसंज्ञा इति तत्राष्टौ मातृकाः, द्वे नीले, द्वे च मन्ये, एता द्वात्रिंशदशस्त्रकृत्याः पृष्ठोदरोरासु भवन्ति / चतः- द्वादश मर्मसंज्ञा इत्यर्थः; तथा द्वे कृकाटिकयोः, द्वे विधुरयोः, षष्टं सिराशतं जत्रुण ऊर्ध्वं भवति तत्र षट्पञ्चाश एवं ग्रीवायां षोडशाव्यध्याः / गयी तु वातादिवहानां चतुर्भिच्छिरोधरायां,तासामष्टौ चतस्रश्च मर्मसंज्ञाः परि रष्टकैात्रिंशद्वीवायां, तत्र षोडशाव्यध्या इति प्रतिपादयति / हरेत्, द्वे कृकाटिकयोः, द्वे विधुरयोः, एवं ग्रीवायां सन्धिधमन्याविति हनुसन्धिधमन्यावित्यर्थः / हन्वोः षोडश षोडशाव्यध्या:; हन्वोरुभयतोऽष्टावष्टी, तासांत सिरा ग्रीवासिराखेवान्तर्भवन्तीत्यतो न पृथग्गणनीयाः / गयी सन्धिधमन्यौ द्वे द्वे परिहरेता पत्रिशजिह्वायां, तु "हनुगताः पृथगेव षोडश, तत्र द्वे सन्धिबन्धनकर्मणी परितासामधः षोडशाशस्त्रकृत्याः, रसवहे द्वे, वाग्वहे हरेत्" इत्याह / षट्त्रिंशदित्यादि / तासामधः षोडशेति तासां च द्वे; द्विादश नासायां, तासामोपनासिक्यश्व जिह्वागतषदत्रिंशत्सिराणां मध्येऽधोजिह्वायाः षोडशसिरा तस्रः परिहरेत् , तासामेव च तालुन्येकां मृदावु. भवन्ति, शेषा विंशतिश्च जिह्वामा ऊर्च भवन्ति / अशस्त्रकृत्या देशे, अष्टेत्रिंशदुभयोनॆत्रयोः, तासामेकैकामपा. रसवहे वाग्वहे चेति रसवहे द्वे, वाग्वहे च द्वे। गयी तु ङ्गयोः परिहरेतः कर्णयोर्दश, तासां शब्दवाहिनी-"अष्टावशाताजह्वाया, तासु रसवाहिन्यः षडशन "अष्टाविंशतिर्जिह्वायां, तासु रसवाहिन्यः षडशस्त्रकृत्याः" इति मेकैकां परिहरेत् नासानेत्रगतास्तु ललाटे षष्टिः, ब्रूते / द्विादशेति चतुर्विशतिरित्यर्थः / औपनासिक्यः नासातासां केशान्तानुगताश्चतन, आवर्तयोरेकैका, समीपवर्तिन्यः / मृदावुद्देशे इति घण्टासमीपे इत्यर्थः / गयी स्थपन्यां चैका परिहर्तव्या; शङ्खयोर्दश, तासां शङ्क- तु “षोडश नासायां, तासु पञ्चाव्यध्या" इत्याह / अष्टसन्धिगतामेकैकां परिहरेत् द्वादश मूर्ध्नि, तासा- त्रिंशदिति गयी तु "चतुर्विशतिरुभयोर्नेक्र्योः; तासामेकैमुत्क्षेपयोद्वै परिहरेत्, सीमन्तेष्वेकैकाम्, एका- कामपाङ्गयोः परिहरेत्" इत्याचष्टे / कर्णयोरित्यादि गयी तु मधिपताविति; एवमशस्त्रकृत्याः पञ्चाशजत्रुण | "कर्णयोः षोडश, तासामेकैको शब्दवहां परिहरेत्" इति ऊर्वमिति // 22 // ब्रूते / नासानेत्रेत्यादि याश्चतुर्विशतिर्नासागता याश्च षत्रिंशन्नेकास्ता अव्यध्याः ? इत्याह-तत्र सिराशतमित्यादि / जाल-जगतास्ता ए जगतास्ता एव षष्टिललाटे ज्ञातव्याः, अतो न पृथग्गणनीयाः / धरा इति जालानीव जालानि मांससिरानायवस्थिसन्धिजानि केशान्तानुगता इति आवर्तमर्मसमीपकेशान्तानुगता इत्यर्थः / कर्चशिरोव्यापीनि तानि धारयन्ति यास्ता जालधरा इत्यर्थः / / गयी तु “ललाटस्थिताभिः सिराभिः सह नासानेत्रगताः सिरा ललाटे षष्टिः, तासु सप्ताव्यध्याः" इति ब्रूते / शख१'लोहिताक्षसंशैका' इति पा०। 2 वणविटपयोः' इति | ता. 3 'पृष्ठे' इति न पठ्यते केषुचित्पुस्तकेषु। 4 'तत्राट. १घोणासमीपे' इति पा० / 2 'ननु नेत्रगता अष्टत्रिंशत् , तत्कथं पञ्चाशत्' इति पा०। 5 घट्त्रिंशदुभयोनेंत्रयोः' इति पा०। त्रिशन्नेत्रगता इति व्याख्याय षष्टिं पूरयति ? सत्प, यथप्यष्टत्रिंशन्ने३ 'कास्ताः षोडशाव्यध्याः' इति पा०। 7 'कूर्चकूर्चशिरो- त्रयोः सिरा उक्तास्तथाऽपि तन्मध्ये दूयोरपाङ्गात्रितत्वात्तत्राभावः, व्यापीनि' इति पा०। 8 'धारयन्तीत्यर्थः' इति पा०। / अतो नेत्रगता अष्टत्रिंशदपि ललाटे पुनः षट्त्रिंशदेवेति' इति पा० /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy