________________ अध्यायः 7] सुश्रुतसंहिता / 377 wwwwwwwwwwwwwwwwwwwwwwwwwww wwwwwwwwwwwwwwwwwwwwwwwwwwwwwwww तावत्य एवोटरेवसिपिकचत्वारिंशजत्रण स्वाः सिराः संचरतं कर्याचान्यान गणात ऊव तासां चतुर्दश ग्रीवायां, कर्णयोश्चतस्रः, नव यदा तु कुपितं रक्त सेवते स्ववहाः सिराः॥ जिह्वायां, षण् नासिकायां, अष्टौ नेत्रयोः, एवमे- तदाऽस्य विविधा रोगा जायन्ते रक्तसंभवाः॥१५॥ तत् पश्चसप्ततिशतं वातवाहिनीना सिराणां इदानीं वातादिवहसिरासु वातादीनां प्रकृतिभूतानां प्राकृतं व्याख्यातं भवति / एष एव विभागः शेषाणामपि। कर्म विकृतिभूतानां वैकृतं च कर्म निर्दिशन्नाह-क्रियाणामिविशेषतस्त पित्तवाहिन्यो नेत्रयोदेश, कर्णयोद्वैः त्यादि / क्रियाणां कायक्रियाणां प्रसारणाकन्ननादीनां : एवं रक्तवहाः कफवहाश्च / एवमेतानि सप्त सिरा- याणां भाषितादीनाम् / अप्रतीघातम् अप्रतिहननम् / बुद्धिकशतानि सविभागानि व्याख्यातानि // 7 // मणामिति पञ्चानां बुद्धीन्द्रियाणां, मनसो बुद्धश्च खे खे विषये वातादिवहाः सिराः सामान्यतः संख्ययाऽभिधाय प्रत्यक्ष- प्राकृतायां प्रवृत्ती मोहस्याभावं करोति / अन्यान् गुणान् “तत्र विभागेन ता एव प्रतिपादयितुमाह-तत्र वातवाहिन्य इत्यादि। प्रस्पन्दनोद्वहनपूरण" (सू. अ. 15) इत्यादिकान् / भ्राजिकोठे चतुस्त्रिंशदिति याः प्रतिपादितास्तासां विवरणमाह-तासा- ष्णुतां दीप्तिमत्त्वम् / संसर्पत् गच्छत् / अन्यान् गुणान् “रागमित्यादि। एकचत्वारिंशजत्रुण ऊर्ध्वमित्युद्दिष्टानां विवरणमाह-पत्योज" (सू. अ. 15) इत्यादिकान् / यदेत्यादि / अन्यान् तासां चतुर्दशेत्यादि / पञ्चसप्ततिशतमिति पञ्चसप्तत्यधिकं शत-गुणान् सन्धि टेषणादिकान् / यदा लित्यादि / अन्यान् गुणान् मित्यर्थः / एष इत्यादि / एष एव विभागः पूर्वोक्तो वातवाहिसिरा- "रकं वर्णप्रसादं" (सू. अ. 15) इत्याधुतान् // 8-15 // विभाग इत्यर्थः / शेषाणामिति पित्तश्लेष्मरक्तवहानामित्यर्थः / न हि वातं सिराः काश्चिन्न पितं केवलं तथा // एतेन पित्तादिवाहिनीनामपि सिराणां प्रत्येकं पश्चसप्तत्यधिकं श्लेष्माणं वा वहन्त्येता अतःसर्ववहाः स्मृताः॥१६॥ शतं भवतीत्युतम् / उपसंहारमाह-एवमित्यादि // 7 // प्राकृतवातादिवहानामपि सिराणां सर्वत्र सर्वकार्योपलम्भात् भवन्ति चात्र | सर्ववहलं दर्शयन्नाह-न हि वातमित्यादि // 16 // क्रियाणामप्रतीघातममोहं बुद्धिकर्मणाम् // करोत्यन्यान् गुणांश्चापि खा सिराःपवनश्चरमप्रदुष्टानां हि दोषाणां मूर्षिछतानां प्रधावताम॥ यंदा तु कुपितो वायुः खाः सिराःप्रतिपद्यते // ध्रुवमुन्मार्गगमनमतः सर्ववहाः स्मृताः॥१७॥ तदाऽस्य विविधा रोगा जायन्ते वातसंभवाः॥९॥ | इदानीं प्रकुपितवातादिवहानामपि सिराणां सर्ववहलं दर्शभ्राजिष्णुतामनरुचिमग्निदीप्तिमरोगताम् // यबाह-प्रदुष्टानामित्यादि / मूच्छितानामिति परस्पर मिश्रिसंसर्पत् स्वाः सिराः पित्तं कुर्याञ्चान्यान् गुणानपि // | तानामित्यर्थः // 17 // यंदा प्रकुपितं पित्तं सेवते स्ववहाः सिराः। तत्रारुणा वातबहाः पूर्यन्ते वायुना सिराः॥ तदाऽस्य विविधा रोगा जायन्ते पित्तसंभवाः॥११॥ पित्तादुष्णाश्च नीलाच, शीतागौर्यःस्थिराः कफात् नेहमङ्गेषु सन्धीमां स्थैर्य बलमुदीर्णताम् // असृग्वहास्तुरोहिण्यः सिरानात्युग्णशीतला॥१८॥ करोत्यन्यान् गुणांचापिबलासःखाः सिराश्चरन्१२ मासिक पत्रिणा ममिति प्रतिपादयबार यदा तु कुपिता श्लेष्मा खाः सिराःप्रतिपद्यते // तत्रेत्यादि // 18 // तदाऽस्य विविधारोगाजायन्ते श्लेष्मसंभवाः॥१३॥ धातूनां पूरणं वर्ण स्पर्शज्ञानमसंशयम् // अत ऊर्ध्वं प्रवक्ष्यामि न विध्येयाः सिरा भिषक। बैकल्यं मरणं चापि व्यधात्तासां ध्रुवं भवेत् // 19 // 1 तासामष्टी जिलाया, नव नासायां, द्वे ग्रीवायां, हम्वोश्व- सिराशतानि चत्वारि विद्याच्छाखासु बुद्धिमान् // तसः, मेत्रयोः पद, ललाटे तिस्रः, कर्णयोश्चतस्रः, द्वे शङ्कयोः, चतुःषष्टं च मूर्धनि // 20 // तिनः शिरसि' इति ता.। 2 'वातवहानां' इति पा० / 3 'यदा शाखासु षोडश सिराः कोष्ठे द्वात्रिंशदेव तु॥ वायुरदुष्टस्तु सेवते स्ववहाः सिराः / तदा तु बलवर्णौजः प्रसीदेच्च पश्चाशजवणश्चोर्ध्वमव्यध्याः परिकीर्तिताः॥२१॥ मनस्तथा' इति ता.। 4 'यदा त्वकुपितं पित्तं सेवते स्ववहाः तत्र व्यध्याव्यध्यविभागज्ञानाय पूर्षाकानि सप्तसिराशतानि सिराः / अव्यापन्नस्तदाऽग्निस्तु सम्यक् पचति भोजनम् / करोत्य षडङ्गेष्वनूध प्रतिज्ञाता अव्यध्याः सिराः प्राह-सिराशता. न्यान् गुणांश्चापि पित्तमात्मसिराश्वरन्' इति ता.। 5 'यदा स्वकुपितः श्रेष्मा स्वाः सिराः संप्रपद्यते / आशयाः सन्धयश्चैव दोषाणामुच्छितानां' इति पा०। 2 तारणा बातवहा वर्तन्तेऽस्य निरामयाः // ' इति ता.। 6 'यदा स्वकुपित्तं रक्तं नीलाः पित्तवहाः सिराः / असृग्वहास्तु रौहिण्यो गायः श्लेष्मवहा: सेवते स्ववहाः सिराः / तदा सम्यक् प्रजानाति स्पर्शनानां | सिराः' इति ता.। 3 'व्यधेधाः' इति पा०। 4 'चाशु' इति शुभाशुभम् / वर्णप्रसादनं स्थैर्य धातूनां पुष्टिमेव च / करोत्यन्यान् | पा०। 5 'जत्रोरूवं तु पञ्चाशदव्यध्याः परिकीर्तिताः / वैकल्यं गुणांश्चापि रक्तमात्मसिराश्चरन्' इति ता.। | मरणं बाऽऽशु व्यधातासां ध्रुवं भवेत्' इति ता.। सु०सं०४८