________________ 376 निबन्धसंग्रहाख्यव्याख्यासंवलिता [शारीरस्थान रुजाकराणि मर्माणि क्षतानि विविधा रुजः॥ सिराणां वातादिवहानां तद्वर्णानां चारुणनीलशुक्ललोहितानां कुर्वन्त्यन्ते च वैकल्यं कुवैद्यवशगो यदि // 40 // विभक्तिर्यस्मिन् शारीरे तत्तथाविधम् // 1 // 2 // सद्यःप्राणहरादिमर्मपञ्चकस्य लक्षणं निर्दिशन्नाह-इन्द्रि- सप्त सिराशतानि भवन्ति; याभिरिदं शरीरमायार्थेष्वित्यादि / आशुहरे सद्यःप्राणहरे / पूर्वोक्तमिति 'शल्य- राम इव जलहारिणीभिः केदार इव च कुल्याभिरु-' मुखावरुद्धो यावदन्तर्वायुस्तिष्ठति तावजीवति' इत्याधुक्तमेव | पस्निह्यतेऽनुगृह्यते चाकुञ्चनप्रसारणादिभिर्विशेषैः। कारणं ज्ञेयं लक्षणत्वेनेत्यर्थः // 36-40 // दुमपत्रसेवनीनामिव तासां प्रतानाः; तासां छेदमेदाभिघातेभ्यो दहनादारणादपि // नाभिर्मूलं, ततश्च प्रसरन्त्यूलमधस्तिर्यक् च // 3 // उपघातं विजानीयान्मर्मणां तुल्यलक्षणम् // 41 // तासामणुशोऽपरिसंख्यातानामपि भूयस्त्वाश्रयां समुदाय संख्यां निर्दिशन्नाह-सप्तेत्यादि / तासां सर्वासामपि सामान्य इदानीं मर्मघाततुल्यं मर्मसमीपस्यापि देशस्य घातं महा कर्म निर्दिशन्नाह-याभिरित्यादि / याभिः सिराभिः / आरामो नर्थकर दर्शयन्नाह-छेदेत्यादि / उपघातं समीपघातम् // 41 // नानावृक्षसमुदायविशेषः / जलहारिणीभिः प्रणालीभिः, कुमर्माभिधातस्तु न कश्चिदस्ति / ल्याभिः कृत्रिमाल्पसरिद्भिः एतद्दष्टान्तद्वयं स्थूलसूक्ष्मसिराप्राप योऽल्पात्ययो वाऽपि निरत्ययो वा // णार्थम् / उपस्निह्यते पुष्टिं नीयते तरुणानां शरीरं, वृद्धानां शरीप्रायेण मर्मस्वभिताडितास्तु रपरिणामात्तेनोपनहेन शरीरं याप्यते; उक्तं च-“स एवानरसो वैकल्यमृच्छन्त्यथवा नियन्ते // 42 // वृद्धानां जरापरिपक्वशरीरबादप्रीणनो भवति" (सू. अ. 14) मर्माभिघाते वैद्यस्य यत्नपरतां दर्शयन्नाह-मर्माभिघात इति / अनुगृह्यते परिपाल्यते / आकुश्चनादिभिरित्यत्रादिशब्दाइत्यादि / अल्पात्यय इति अल्पव्यापत् / निरत्यय इति निर्गत द्भाषणस्वप्नावबोधादयो गृह्यन्ते। सिराणां सूक्ष्मविशेषप्रदर्शनाय व्यापत् / गयी त्वेतद्वाक्यं न पठति // 42 // दृष्टान्तमाह-द्रुमेत्यादि / प्रताना विस्ताराः। तत इति नाभित इत्यर्थः // 3 // मर्माण्यधिष्ठाय हि ये विकारा भवतश्चात्र श्लोकोमूर्च्छन्ति काये विविधा नराणाम् // यावत्यस्तु सिराः काये संभवन्ति शरीरिणाम् // प्रायेण ते कृच्छ्रतमा भवन्ति नाभ्यां सर्वा निबद्धास्ताःप्रतन्वन्ति समन्ततः॥४॥ नरस्य यत्नैरपि साध्यमानाः // 43 // . प्रतन्वन्ति ऊर्ध्वमस्तिर्यक् च काये इति संबध्यते // 4 // इति सुश्रुतसंहितायां शारीरस्थाने प्रत्येकमर्मनिर्देशशारीरं नाम षष्ठोऽध्यायः॥६॥ | नाभिस्थाः प्राणिनां प्राणाःप्राणान्नाभिर्युपाश्रिता॥ सिराभिरावृता नाभिश्चक्रनाभिरिवारकैः॥५॥ शरीरदोषेणापि मर्मणां मर्मसमीपदेशस्यापि नियतं महा | इदानीं सिराणां प्राणानां चाधाराधेयत्वं प्रतिपादयन्नाहनर्थ दर्शयनाह-मर्माण्यधिष्ठायेत्यादि / मूर्च्छन्ति समुच्छायं | गच्छन्ति / यस्मादेवंविधो मर्माभिघातस्तस्माद्वैछन यमः कार्य | नाभिस्था इत्यादि / नाभिस्था इत्यनेन नाभ्यावरकोसु सिराखव स्थिताः / प्राणा इति सिराणां प्राणाधारलं प्रतिपादितम् // 5 // इति सूचितम् // 43 // इति श्रीडल्ह(होणविरचितायां निबन्धसंग्रहाख्यायां सुश्रुत __ तासां मूलसिराश्चत्वारिंशत् तासां वातवाव्याख्यायां शारीरस्थाने षष्ठोऽध्यायः॥६॥ हिन्यो दश, पित्तवाहिन्यो दश, कफवाहिन्यो दश, दश रक्तवाहिन्यः तासां तु वातवाहिनीनां वात स्थानगतानां पञ्चसप्ततिशतं भवति, तावत्य एवं सप्तमोऽध्यायः। पित्तवाहिन्यः पित्तस्थाने, कफवाहिन्यश्च कफअथातः सिरावर्णविभक्तिशारीरं व्याख्या- स्थाने, रक्तवाहिन्यश्च यकृत्प्लीह्नोः; एवमेतानि सप्त स्थामः // 1 // सिराशतानि // 6 // यथोवाच भगवान् धन्वन्तरिः॥२॥ इदानीं सिरापिण्डमभिधाय विभजन्नाह-तासामित्यादि॥६॥ "मर्मसिरानायुसन्ध्यस्थिधमनीः परिहरन्" (सू. अ. 5) तत्र वातवाहिन्यः सिरा एकस्मिन् सक्नि पञ्चइत्यादौ मर्मानन्तरं सिराणां निर्देशात् प्रत्येकमर्मनिर्देश- विंशतिः, एतेनेतरसक्थि बाहू च व्याख्यातौ / शारीरानन्तरं सिरावर्णविभागशारीरारम्भो युज्यत इत्याह- विशेषतस्तु कोष्ठे चतुस्त्रिंशत्। तासां गुदमेढ़ाअथेत्यादि / विभक्तिर्विभागः समुदायात् पृथक्करणमित्यर्थः। | श्रिताः श्रोण्यामष्टो, द्वे द्वे पार्श्वयोः, षट् पृष्ठे, 1 "सिरावर्णविभक्ति नाम शारीरं' इति पा० / 1 'प्रवर्तन्ते' इति पा० / 2 'नाभ्याधारकासु' इति पा० /