SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ अध्यायः 6] सुश्रुतसंहिता। 375 विद्यङ्गुलद्वयमितं मणिबन्धगुल्फं करचरणच्छेदे जीवन्ति तदवयवभूतमर्मच्छेदे तु न जीवत्रीण्येव त्रानुसपरंसह कर्पराभ्याम् // 28 // न्तीति विशेषं दर्शयबाह-छिन्नेब्वित्यादि / सङ्कोचमीयुः सङ्कोचं हृद्वस्तिकूर्चगुदनाभि वदन्ति मूर्ध्नि / जग्मुरतोऽल्पं रुधिरं प्रवर्तते / मिप्रेष्वित्यादि तत्र पाण्योश्चरण चत्वारि पञ्च च गले दश यानि च द्वे॥ योर्वा / गयी तु, वृक्षा इवायुधनिपातेत्यादिस्थाने "किंजल्कपतानि खपाणितलंकुश्चितसंमितानि त्रमथनादिव पङ्कजानि' इति पठति // 31 // ३२॥शेषाण्यवेहि परिविस्तरतोऽङ्गुलार्धम् // 29 // मर्माणि शल्यविषयार्धमुदाहरन्ति इदानीं सर्वेषामेव मर्मणां सूत्रेण मानमाह-भवन्ति चात्रे- यस्माच मर्मसुहतान भवन्ति सद्यः॥३३॥ त्यादिना / शिरांसि कूर्चशिरांसि / कक्षपाश्व कक्षधरे इत्यर्थः / जीवन्ति तत्र यदि वैद्यगुणेन केचिएकैकमङ्गुलमितमिति एकैकं यथा भवति तथोक्दयो मर्मविशेषा ते प्रामुवन्ति विकलत्वमसंशयं हि॥ अङ्गुलमिता ज्ञेयाः। स्तनपूर्वमूलमित्यादि मणिबन्धगुल्फ स्तनमूलं मर्ममानकथनप्रयोजनं पूर्वतरवाक्ये प्रतिपाद्य मर्मस्थानविचाङ्गुलद्वयमितं विद्धि जानीहीति संबन्धः / त्रीण्येव जानु सपर षयं निर्दिशनाह-मर्माणीत्यादि / शल्यस्य मनःशरीराबाधमिति सपरं द्वितीयजानुसहितं जानु त्रीणि व्यङ्गुलानि विद्धीत्यर्थः।।। करस्य विषयः शल्यविषयः; स च शस्त्रादिप्रणिधानान्मरणाममूर्ध्नि चत्वारि पञ्च चेति यानि मूर्ध्नि चखारि मर्माणि शृङ्गाटक रणकारकत्वेन द्विविधः, तत्र मरणकारकः शल्यविषयो मर्माख्यः संज्ञकानि, तथा तत्रैव पञ्च सीमन्तसंज्ञकानि, गले दश यानि शरीरदेशः, यस्मात्तत्र हताः सद्य एव न भवन्ति सप्ताहाभ्यन्तर च द्वे इति गले कण्ठे यानि दश द्वे च कथितानि तत्राष्टौ | एव म्रियन्त इत्यर्थः, तस्मान्मरणकारकत्वेन मर्माणि शल्यविष. मातृकाः द्वे नीले द्वे च मन्ये, एतानि मर्माणि खपाणितल यार्धमुदाहरन्ति, 'पूर्वाचार्याः' इति शेषः / ननु, केचिन्ममहता कुञ्चितसंमितानि चतुरङ्गुलप्रमाणानीत्यर्थः / शेषाणि षट्पञ्चा अपि जीवन्तो दृश्यन्ते तत् कथं मरणकारकत्वेन मर्माणि शन्मर्माणि / अवेहि जानीहि / अन्ये तु, इमानि षट्पञ्चा- | शल्य विषयार्थमित्याशलाह-जीवन्तीत्यादि // ३३॥शन्मर्माणि तलप्रमाणान्याहुः। गयी तु, अन्यादृशं सूत्रं पठित्वा स्तनमूले द्वे गुल्फे च, इन्द्रबस्तयश्चत्वारो, द्वौ मणिबन्धाविति संभिन्नजर्जरितकोष्ठशिरस्कपाला दश मर्माणि घजुलानि भोजदर्शनायाख्याति, तथा जानु जीवन्ति शस्त्रनिहतैश्च शरीरदेशैः॥३४॥ सपरमित्यत्र सह परेण परप्रदेशावस्थितेनाणिमर्मणा वर्तते यत् छिन्नैश्च सक्थिभुजपादकरैरैशेषैतत् सपरं; तेन जानुनि द्वे, आणयश्चतस्रः, कूपरे द्वे, इत्यष्टौ र्येषां न मर्मसु कृता विविधाः प्रहाराः॥ व्यकुलानि व्याख्याति / शेष समम् // 28 // 29 // प्रसातोऽपरं शल्यविषयाध प्रतिपादयितुकामोऽममहतास्तु एतत्प्रमाणमभिवीक्ष्य वदन्ति तज्ज्ञाः विविधैरपि छेदभेदादिभिर्न म्रियन्त इति दर्शयबाह-संभि. शस्त्रेण कर्मकरणं परिहत्य कार्यम् // नेत्यादि // ३४॥पार्धाभिघातितमपीह निहन्ति मर्म सोममारुततेजांसि रजःसत्वतमांसि च // तस्माद्धि मर्मसदनं परिवर्जनीयम॥३०॥ मर्मसु प्रायशः पुंसां भूतात्मा चावतिष्ठते // 35 // मानकथनप्रयोजनमाह-एतदित्यादिना / मर्मसदनमिति | मर्मस्खभिहतास्तस्मान्न जीवन्ति शरीरिणः॥ मर्मस्थानम् // 30 // ___ इदानीं मर्मणां शरीरमनोदोषनिवासभूतानां शरीरमनोछिन्नेषु पाणिचरणेषु सिरा नराणां दोषैरेव मर्मविद्धकुपितैर्मनः शरीरं च नश्यति, तयोराधारभसङ्कोचमीयुरसृगल्पमतो निरेति // तयोर्नाशादाधेयभूतो भूतात्माऽपि नश्यतीति दर्शयितुमाहप्राप्यामितव्यसनमुग्रमतो मनुष्याः सोमेल्यादि // 35 // संच्छिन्नशाखतरुवन्निधनं न यान्ति॥३१॥ इन्द्रियार्थेष्वसंप्राप्तिर्मनोबुद्धिविपर्ययः // 36 // क्षिप्रेषु तत्र सतलेषु हतेषु रक्तं रुजश्च विविधास्तीवा भवन्त्याशुहरे हते // गच्छत्यतीव पवनश्च रुजं करोति॥ हते कालान्तरने तु ध्रुवं धातुक्षयो नृणाम् // 37 // एवं विनाशमुपयान्ति हि तत्र विद्धा | ततो धातुक्षयाजन्तुर्वेदनाभिश्च नश्यति // वृक्षा इवायुधनिपातनिकृत्तमूलाः॥३२॥ हते वैकल्यजनने केवलं वैद्यनैपुणात् // 38 // तस्मात्सयोरभिहतस्य तु पाणिपादं शरीरं क्रियया युक्तं विकलत्वमवामुयात् // छेत्तव्यमाशु मणिबन्धनगुल्फदेशे॥ विशल्यने तु विक्षेयं पूर्वोक्तं यच्च कारणम् // 39 // 1 'सिरामुखाणामाकुचनात् खलु नृणामसूगल्पमेति / छिन्नेषु १०रशेष' इति पा०। 2 'मर्मपतिता' इति पा०। पाणिचरणेषु भवन्त्यतस्तु नालेषु वृत्तमथितेषु यथोत्पलेषु' इति ता.। 3 'असंवित्तिः' इति ता.।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy