SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ 374 निबन्धसंग्रहाल्यव्याख्यासंवलिता [शारीरस्थान बृहती, तत्र शोणितातिप्रवृत्तिनिमित्तैरुपद्रवैर्तीि- पघातो वा ध्रुवोरन्तयोरुपरि कर्णललाटयोर्मध्ये यते; पृष्ठोपरि पृष्ठवंशमुभयतस्त्रिकसंबद्ध अंसफ- शङ्खौ, तत्र सद्योमरणं; शङ्खयोरुपरि केशान्त लके, तत्र बाह्रोः स्वापेशोषी; बाहुमूर्धग्रीवामध्येऽ- | उत्क्षेपो, तत्र सशल्यो जीवेत् पाकात् पतितशल्यो सपीठस्कन्धवन्धनावंसौ, तत्र स्तब्धबाहुता; एव- वानोद्धृतशल्यः; भ्रुवोर्मध्ये स्थपनी, तत्रोत्क्षेपवत्। मेतानि चतुर्दश पृष्ठमर्माणि व्याख्यातानि // 26 // पञ्च सन्धयः शिरसि विभक्ताः सीमन्ता नाम, अत ऊर्ध्व मित्यादि / तत्र पृष्ठेत्यादि / प्रतिश्रोणिकाण्डमि-तत्रोन्मादभयचित्तनाशैमरणं;घ्राणश्रोत्राक्षिजिह्वात्यत्र 'प्रतिश्रोणिकर्णी' इति केचित् पठन्ति, तत्र श्रोणिकौँ संतर्पणीनां सिराणां मध्ये सिरासन्निपातः शृङ्गा. लक्षीकृत्य त्रिकसन्निधाने श्रोण्यामुपरि; अस्थिमर्मणी अर्धाङ्गुलेटकानि, तानि चत्वारि मर्माणि, तत्रापि संद्यो कालान्तरप्राणहरे च / पार्श्वेत्यादि / पार्श्वयोर्वामदक्षिणसंज्ञकयोः, मरणं, मस्तकाभ्यन्तरोपरिष्ठात् सिरासन्धिसन्निजघनबहिर्भाग इति कट्याः पश्चाद्भागे, गयी तु 'पार्श्वजघन- | पातो रोमावर्तोऽधिपतिः, तत्रापि सद्य एव / एवभागे' इति पठिला पार्श्वयोर्जघनभागेऽधोभागे नितम्बे निम्ने | मेतानि सप्तत्रिंशजत्रुगतानि मर्माणि व्याख्या. कुकुन्दरे इति व्याख्याति, सन्धिमर्मणी अर्धाङ्गुले ईषन्निम्ना- | तानि // 27 // कारे वैकल्यकरे च / श्रोणीत्यादि / पूर्वोक्तयोःश्रोणिकाण्डयोरुपरि, ___ अत ऊर्ध्व मित्यादि / व्यत्यासेन वैपरीयेन, एका नीला आशयाच्छादनी आमाशयपिधायको, पाश्र्वान्तरप्रतिबद्धौ पार्श्व एका मन्या चैकस्मिन् पार्श्व, अन्या नीला अन्या मन्या चापमध्ये प्रतिबद्धौ नितम्बौ; अस्थिमर्मणी अर्धाङ्गुले कालान्तरप्रा- रस्मिन् पावेः सिरामर्मणी चतुरङ्गले वैकल्यकारिणी च / प्रीवाणहरे च / अध इत्यादि अधःपार्थान्तरप्रतिबद्धाविति अधोभागे यामित्यादि उभयतश्चतस्र इति एकस्मिन् एकस्मिन् पार्वं चतस्रयत् पार्श्वयोरन्तर मध्यं तत्र प्रतिबद्धौ, जघनपार्श्वमध्ययोरिति श्चतस्र इत्यर्थः; सिरामर्माणि चतुरङ्गुलप्रमाणानि मातृकाः / पश्चाद्भागपार्श्वभागयो? मध्यौ वामदक्षिणौ तयोः; कथं | शिर इत्यादि सन्धिमर्मणी अर्धाङ्गुले वैकल्यकारिणी च / कर्णेस्थितावित्याह-तिर्यगूर्व चेति, उपर्युपरि पैशुकानां क्रमवृद्धः | त्यादि स्नायुमर्मणी किंचिनिम्नाकारे वैकल्यकारिणी च / घ्राणे- . सन्धेरपि तियेगूचेख; जघनादिति ल्यपि लुप्ते पञ्चमीयं, तेन | त्यादि घाणमार्गस्य द्वयोः पार्श्वयोरभ्यन्तरविवरसंबद्ध फणे, जघनपश्चाद्भागमाश्रित्य स्थितौ पार्श्वसन्धी, सिराममणि अर्धा- सिराममणी अर्धाङ्गुले वैकल्यकारिणी च / भ्रपुच्छेत्यादि कुले कालान्तरमृत्युप्रदे च / स्तनमूलादित्यादि सिराममणी | सिराममणी अर्धाङ्गले वैकल्यकारिणी च / भ्रुवोरुपरीत्यादि अर्धाङ्कले कालान्तरप्राणहरे। पृष्ठोपरीत्यादि पृष्ठवंशस्यायत- भ्रवोरुपरि निम्नयोरिति प्रदेशकथनं, सन्धिमर्मणी अर्धाडले .. खात् प्रदेशनियमार्थ पृष्ठोपरीत्युकं, त्रिकसंबद्धे इति ग्रीवाया वैकल्यकारिणी च / भ्रवोरित्यादि अस्थिमर्मणी अर्धाजुले। अंसदयस्य च यः संयोगः स त्रिकः, तत्र संबद्धे अंसफलके शवयोरित्यादि केशान्ते केशपर्यन्ते, स्नायुमर्मणी अर्धाङ्गुले अस्थिमर्मणी अर्धाजुले वैकल्यकारिणी च / बाहित्यादि / बाहु- विशल्यप्राणहरे च। भ्रवोर्मध्ये इत्यादि तत्रोत्क्षेपवदिति सशल्यः मूर्धा बाहुशिरः, ग्रीवा तु कन्धरा, तयोर्मध्ये असफलकभुजशि | खयं पतितशल्यो वा जीवत्युद्धृतशल्यो म्रियत इत्यर्थः, सिराखरयोर्बन्धनौ अंसौ, स्नायुमर्मणी अर्धाङ्गुले वैकल्यकारिणी | मर्म अर्धाडलं विशल्यन्नं च / पश्चेत्यादि पश्च सन्धयो ये शिर सि विभक्ताः शरीरसंख्याव्याकरणे ते सीमन्ता इत्यर्थः, इमानि अत ऊर्वमर्वजत्रगतानि व्याख्यास्यामः-तत्र | सन्धिमर्माणि चतुरङ्गलप्रमाणानि कालान्तरमाणहराणि च / कण्ठनाडीमभयतश्चतस्रो घमन्यो द्वे नीले द्वेच | घ्राणश्रोत्रेत्यादि घ्राणादीन्द्रियचतुष्कतर्पणीनां सिराणां सिराममन्ये व्यत्यासेन,तत्र मूकताखरवैकृतमरसग्राहिता खानां सन्निपातः संयोगस्थानं शृङ्गाट कानि, तानि चत्वारि घ्राणा. च, प्रीवायामुभयतश्चतस्रः सिरा मातृकाः, तत्र | दितर्पणसिराणां चतुर्भेदात् ; इमानि सिरामर्माणि चतुरकुलप्रसद्योमरणं, शिरोग्रीवयोः सन्धाने कृकाटिके, तत्र | माणानि / मस्तकेत्यादि मस्तकाभ्यन्तरोपरिष्ठाविति मस्तकस्याचलमूर्धता, कर्णपृष्ठतोऽधःसंश्रिते विधुरे, तत्र | भ्यन्तरोमित्यर्थः, सिरासन्ध्योः सन्निपातो रोमावर्तः, यहिबाधिर्यः घ्राणमार्गमुभयतः स्रोतोमार्गप्रतिबद्ध रस्य लक्षणमुपरिष्ठाद्रोमावर्तः; एतत् सन्धिमर्म अर्धाकुलप्रमाणं अभ्यन्तरतः फणे, तत्र गन्धाशानं भ्रपुच्छान्तयो- च // 27 // रघोऽक्ष्णोर्बाह्यतोऽपाङ्गी,तत्रामध्यं दृष्टपुपघातो वा; | भवन्ति चात्र श्लोकाःभ्रवोरुपरि निम्नयोरावर्ती नाम, तत्राप्यान्ध्यं दृष्टयु- ___ उर्व्यः शिरांसि विटपे च सकक्षपार्श्वे 1 वापः शोषो वा' इति पा०। २'निम्नौ कुकुन्दरौ' इति एकैकमङ्गुलमितं स्तनपूर्वमूलम् // पा० / 3 'पकाशयपिधायको' इति पाठश्चत् साधु। 4 'पार्श्वकानां' | १'भ्रवोरन्तोपरि' इति पा०।२ 'शुकाटकसंशश्चतुर्धा, तत्रापि' इति पा०। 5 'क्रमवृद्धत्वं' इति पा०। 6 'नाम व्यत्ययेन' इति पा० / 3 'सद्य एव' इति पा० / 4 'सद्यो मरणं' इति पा०। इति पा०1७'चतनवतस्रः' इति पा०। | ५०विवरद्वारसंबद्धे' इति पा० /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy