SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ अध्यायः 6] सुश्रुतसंहिता / 373 वक्षःकक्षयोर्मध्ये कक्षधर, तस्मिन् विद्धे त एवो- रोहितौ, तत्र लोहितपूर्णकोष्ठतया कासश्वासाभ्यां पद्रवाः; विशेषतस्तु मणिबन्धे कुण्ठता, कूर्पराख्ये च म्रियते; अंसकूटयोरधस्तात् पाश्र्वोपरिभागयोकुणिः, कक्षघरे पक्षाघातः / एवमेतानि चतुश्चत्वा- रपलापौ नाम, तत्र रक्तेन पूयभावं गतेन मरणं; रिंशच्छाखासु मर्माणि व्याख्यातानि // 24 // उभयत्रोरसो नाज्यो वातवहे अपस्तम्भौ नाम, तत्र अत ऊर्ध्व मित्यादि / तत्र पादाङ्गुष्ठेत्यादि स्नायुमर्मेदमर्धामुलं वातपूर्णकोष्ठतया कासश्वासाभ्यांच मरणम् एवकालान्तरप्राणहरं च / मध्यमाङ्गुलीमित्यादि मध्यमाङ्गुलिमनु- मेतान्युदरोरसोदिश मर्माणि व्याख्यातानि // 25 // लक्षीकृत्यं क्रमेण पादतलस्य मध्ये तलहृदयं, मांसमर्मेदमर्धाङ्गुलं कालान्तरप्राणहरं च / उपरिष्टादित्यत्र 'व्यङ्गुले' इति शेषः, __ अत इत्यादि / निरसनं प्रेरक, मांसमर्मेदं चतुरडलं उभयत इति ऊर्ध्वमधश्च, तत्र कुचे, 'विद्ध' इति शेषः: साय- सद्योघाति च / अल्पेत्यादि कट्यामित्युपलक्षणं. तेन नाभिमर्मेदं चतुरङ्गुलं वैकल्यकरं च / गुल्फेत्यादि इदमपि स्नायुमर्म | पृष्ठमुष्कगुदवङ्क्षणशेफांसि गृह्यन्ते तदुक्तं-"नाभिपृष्ठएकाङ्गुलं वैकल्यकरं च / पादेत्यादि / सन्धिमर्मेदं व्यङ्गुलप्रमाणं कटीमुष्कगुदवसणशेफसाम् / एकद्वारस्तनुखको मध्ये बस्तिवैकल्यकरं च / पाणिमित्यादि / मांसममदमर्धाङ्गलं पाणि रधोमुखः" (नि. अ. 3) इति / सद्योमरणमश्मरीव्रणाहते प्रति त्रयोदशाङ्गुले स्थितं कालान्तरप्राणहरं च; भोजस्तु भवतीति संबन्धः / तत्रापीति अश्मरी निमित्ते इत्यर्थः / व्यङ्गुलप्रमाणमाह, भोजदर्शनाद्यदासोऽपि मर्ममानसूत्रे उभयतो भिन्ने 'बस्तौ' इति शेषः / स्नायुमर्मेदं चतुरडलं "व्यङ्गुलमिन्द्रबस्तिमर्म" इति पठिखा व्याख्यायति / जङ्के. सद्योघाति च / पक्वेत्यादि सिरामर्मेदं चतुरङ्गुलं च / स्तनयोत्यादि सन्धिमर्मेदं व्यङ्गुलप्रमाणं वैकल्यकरं च / जानुन रित्यादि सिरामर्मेदं कमलमुकुलाकारमधोमुखं चतुरडलं च / इत्यादि जानुन ऊर्ध्व व्यङ्गुले उभयत ऊर्ध्वमधश्च, स्नायुमर्मेद स्तनयोरधस्तादित्यादि उभयतः स्तनयोरधस्ताद् व्यङ्गुलप्रदेशे मर्धाङ्गुलं वैकल्यकर च, गयी तु व्यङ्गुलमानमेतदाह-ऊरु- | स्तनमूले मर्मणी, उभयतोग्रहणात् पृथक् पृथक् स्तनस्याधः मध्ये इत्यादि / सिरामर्मेदमेकाकुलं वैकल्यकरं च / वङ्क्षणेत्यादि | स्तनमूलं मर्मेति गम्यते, अन्यथा स्तनयोरधस्तादित्युक्त स्नायुमर्मेदमेकाङ्गुलं वैकल्यकरं च / एवमित्यादि / एतेनैका मिलितयोरेव स्तनयोरधस्तादितीदृशेऽर्थे स्तनयुगमध्यस्याधस्तात् दशमर्मनिर्देशेन / विशेषत इत्यादि / मणिबन्धः पाणिमूलं, स्तनमूलाख्यं मर्मद्वयमित्यनिष्टं स्यात्, इमे सिरामर्मणी व्यङ्गुले कर्पूरः कफोणिः 'कुहणी' इति लोके। तस्मिन्नित्यादि / तस्मिन्निति | कालान्तरमाणहरे च / स्तनचूचुकयोरित्यादि स्तनयोश्वचुके मणिबन्धादौ। त एपेति गुल्फादिवधजाताः / विशेषतरित्व | स्तनचूचुके; पूर्ववाक्यात् 'यङ्गुले' इत्यनुवर्तते, तेन स्तनचूचुख्यादि / कुण्ठता करस्याकर्मण्यत्वम् / कुणिः सङ्कुचितबाहुमध्यः। कयोरूवं व्यङ्गुले स्तनरोहिते द्वे मर्मणी; तदुक्तं-“स्तनचूचु. एतेनेतरो बाहुर्व्याख्यातः। उपसंहारमाह-एवमित्यादि // 24 // कयोरूर्व सङ्कलात् स्तनरोहिते / अर्धाङ्गुलमिते मांसमर्मणी अत ऊर्ध्वमुदरोरसोर्मर्माण्य व्याख्यास्यामः परिकीर्तिते // रक्तपूरितकोष्ठस्य कालान्मरणकारिणी" इति; तत्र वातव!निरसनं स्थूलान्त्रप्रतिबद्धं गुदं नाम | वृद्धवाग्भटेन "स्वनचूचुकयोरूर्व घेङ्गुलमुभयतः स्तनरोमर्म, तत्र सद्योमरणं; अल्पमोसशोणितोऽभ्यन्तरतः हिते" (अ. सं. शा. अ.५) इत्युकं मौसमर्मणी सघोषातिनी। कल्यां मूत्राशयो बस्तिः, तत्रापि सद्योमरणमश्म अंसेत्यादि सिरामर्मणी अर्धाडले कालान्तरप्राणहरे च। रीवणाहते, तत्राप्युभयतो मिले न जीवति, एकतो उभयत्रोरस इति उरसो द्वयोः पायोरित्यर्थः, सिराममणी भिन्ने मूत्रनावी वणो भवति, स तु यत्नेनोपक्रान्तो | अधोकुलप्रमाणे कालान्तरप्राणहरे च // 25 // रोहति पक्कामाशययोर्मध्ये सिराप्रभवा नाभिः, अत ऊर्व पृष्ठमर्माणि व्याख्यास्यामः-तत्र पृष्ठतत्रापि सद्यो मरणं; स्तनयोर्मध्यमधिष्ठायोरस्या | वंशमुभयतः प्रतिश्रोणिकाण्डमस्थिनी कटीकत. माशयद्वारं सरवरजस्तमसामधिष्ठानं हृदयं, तत्रापि सद्य एव मरणं; स्तनयोरधस्ताद् व्यङ्गुलमुभयतः नियते; पार्श्वयोर्जघनबहिर्भागे पृष्ठवंशमुभयतो रुणे, तत्र शोणितक्षयात् पाण्डुर्विवर्णो ही रूपश्च स्तनमूले, तत्र कफपूर्णकोष्ठतया (कासश्वासाभ्यां) कुकुन्दरे, तत्र स्पर्शाज्ञानमधःकाये चेष्टोपघातश्च; म्रियते; स्तनचूचुकयोरूर्व द्यालमुभयतः स्तन श्रोणीकाण्डयोरुपर्याशयाच्छादनौ पान्तिरप्रति 1 'मर्मस्थानान्यनुन्याख्यास्यामः' इति पा०। 2 स्तनमूल- बद्धौ नितम्बो, तत्राध:कायशोषो दौर्बल्याच मरणंलक्षणे स्तनयोरूर्व' इति, स्तनरोहितलक्षणे च 'स्तनचूचुकयो | अधःपार्थान्तरप्रतिबद्धौ जघनपार्श्वमध्ययोस्तिर्यरथस्तात्' इति च रसयोगसागरस्योपोद्धाते (पृ. 158) संशो- चजनात पार्श्वसन्धीत लोहितातो. धितः पाठः। विशेषविवरणं तु तत्रैव द्रष्टव्यम् / 3 'कास ष्ठतया म्रियते; स्तनमूलाडजूभयतः पृष्ठवंशस्य श्वासाभ्यां' इति हस्तलिखितपुस्तके न पश्यते। 4 'दथङ्गुलमुभयतः' इति हस्तलिखितपुस्तके न पठ्यते। 5 'स्तनचुकयोर्मध्ये / 1 'यङ्गुले' इति पा०। 2 'द्यले उभयतः' इति पा० / स्तनरोहितौ' इति पा०। 3 अनुम्बास्थासामः' इति पा०। 4 'हीनदेहब' इति पा०।'
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy