________________ अध्यायः 6] सुश्रुतसंहिता / 371 तान्येव सुखपाठार्थ श्लोकैर्दर्शयन्नाह,-भवन्तीत्यादि / ग्निवायुगुणभूयिष्ठानि, विशेषतश्च तौ रुजाकरौ; चत्वारि शुशाटकानि, एकोऽधिपतिः; शङ्खौ द्वौ, कण्ठसिरा | पाञ्चभौतिकीच रुजामाहुरेके // 16 // अष्टा मातृकाः, गुद हृदय बस्तिनामी चत्यककम्, एवमका कस्मात् पुनरत्र समानेऽपि प्राणोपघाते सद्यःप्राणहरकालानविंशतिः सद्योघ्नानि / वक्षोमर्माणीति स्तनमूले द्वे, स्तनरोहिते न्तरप्राणहरादिविशेष इत्याह-तत्रेत्यादि / आमेयानीति द्वे, अपलापौ द्वौ, अपस्तम्भौ द्वौ, एवमष्टौ वक्षोमर्माणि; यद्यपि “सोममारुततेजांसि रजःसत्त्वतमांसि च। मर्मसु प्रायशः सीमन्ताः पञ्च, तलानि चखारि, क्षिप्राणि चत्वारि, इन्द्रबस्त- पुंसां भूतात्मा चावतिष्ठते" इत्युक्तं, तथाऽप्यानेयेषु मर्मखयश्चत्वारः, द्वे कटीकतरुणे, द्वौ पार्श्वसन्धी, द्वे बृहत्यौ, द्वौ धिकं तेजः. सौम्येषु सोम इत्यादि ज्ञेयम् / अमिगुणेष्वाशुक्षीणेनितम्बो, एवं त्रयस्त्रिंशत् कालान्तरप्राणहराणि / उत्क्षेपाविति | चिति अमेराशुकारिखादित्यर्थः / ताविति अग्निवायू विशेषेण उत्क्षेपो द्वी, एका स्थपनी, एवं त्रीणि विशल्यनानि / लोहिते-जाकरौः सामान्येन पुनः सोमोऽपि. कफवणे वेदनासंभवात् / त्यादि चत्वारि लोहिताक्षनामधेयानि, आणयश्चतस्रः, जानुनी | रुजायामेव द्वितीयमेकीयमतं दर्शयन्नाह-पाश्वभौतिकीमि. द्वे. चतस्र उर्व्यः, चत्वारः कूर्चाः, विटपादीनामावर्तान्तानां | त्यादि // 16 // त्रयोदशानां प्रत्येकं द्वौ धौ, इति चतुश्चत्वारिंशद्वैकल्यकरणानि / गुल्फावित्यादि द्वौ गुल्फो, द्वौ मणिबन्धी; द्वे द्वे कूर्चशिरांसि | केचिदाहुर्मासादीनां पञ्चानामपि समस्तानां चेति द्वे कूर्चशिरसी हस्तयोः, द्वे कूर्चशिरसी पादयोः, एवं विवृद्धानां समवायात् सद्यःप्राणहराणि, एकहीना. चत्वारि कूर्चशिरांसि, इत्यष्टौ रुजाकराणि / मेदेन यत् नामल्पानां वा कालान्तरमाणहराणि, द्विहीनाना विशल्यप्राणहराणि, त्रिहीनानां वैकरयकराणि, पश्चप्रकारलमुकं तद्यद्यपि वक्ष्यमाणेन 'मर्माणि शल्यविषया. एकस्मिन्नेव रुजाकराणीति / नैवं, यतोऽस्थिमर्मधमुदाहरन्ति' इत्यादिश्लोकप्रतिपादितेन प्राणहरवैकल्यकरेति द्वित्वेन बाध्यते , तथाऽपि न दोषो. भिषजामादरख्यापनार्थ | स्वप्यभिहतेषु शोणितागमनं भवति // 17 // लाद्विवस्येति // 8-14 // सद्यःप्राणहरादिविशेषस्य द्वितीयदर्शने व्यवस्थां दर्शयलाह केचिदित्यादि / यद्यपि गुदबस्तिनाभिहृदयेषु सद्यःप्राणहरमर्मखमर्माणि मांससिरानावस्थिसन्धिसन्निपाता, स्थीनि न व्यक्तानि तथाऽप्यव्यक्तानामस्मां शक्तिरूपेणावतेषु स्वभावत एव विशेषेण प्राणास्तिष्ठन्ति; तस्मा- स्थानात पश्चानां समवाय उत्पद्यत एव / एकहीनानामित्यत्र म्मर्मस्वभिहतास्तांस्तान् भावानापद्यन्ते // 15 // | हीनशब्दोऽत्यन्ताभावे वर्तते, न तु न्यूनत्वे / एकहीनानि पुनः इदानीं प्राणहरादिकं कर्म मर्मणां सयुक्तिकं दर्शयन्नाह- स्तनमूलापलापापस्तम्भसीमन्तकटीकतरुणपार्श्वसन्धिबृहतीनितमर्माणीत्यादि / सन्निपातः संश्लेषोऽत्यन्तमिश्रीभाव इति यावत् ।म्बानि मांसहीनानि, स्तनरोहिततलहृदयक्षिप्रेन्द्रबस्तयोऽस्थिसर्वेषां सर्वत्र मर्मणि संश्लेषेऽपि मांसमर्म-सिरामर्मादिव्यवहार हीनाः; द्विहीनानि पुनरुत्क्षेपौ मांससन्धिहीनी; त्रिहीनानि आधिक्यमाश्रित्य, पार्थिवादिव्यवहारवत् / खभावत इति पुनर्लोहिताक्षाणि मायुसन्ध्यस्थिहीनानि, स्थपनी मांससिराहेवन्तरनिरपेक्षतया / प्राणा अम्यादयः / तातानिति स्नायुहीना, जानुनी मांससिरानायुहीने, उर्दोऽस्थिमांसनायु'इन्द्रियार्थेष्वसंप्राप्तिर्मनोबुद्धिविपर्यय' इत्यादिकानत्रैवोकान् / हीनाः, विटपे मांससिरास्थिहीने, कूर्परौ मांससिरामायुहीनौ, अम्ये तु "भ्रमः प्रलापः पतनं प्रमोह" (सू.भ. 25) कुकुन्दरे मांसनायुसिराहीने, सपरे सिरास्विसन्धिहीने, इत्यादिकान् सूत्रस्थानोकानाहुः // 15 // विधुरे मांससिरासन्धिहीने, कृकाटिके मांससिरामायुहीने, अंसौ मांससिरासन्धिहीनौ, असफलके मांसनायुसन्धिहीने, नीले तत्र सद्यःप्राणहराण्याग्नेयानि, अग्निगुणेष्वाशु मन्ये फणे च मांससन्ध्यस्थिहीने, आवर्ती मांससिरानायुहीनौ, क्षीणेषु क्षपयन्ति; कालान्तरमाणहराणि सौम्या अपाङ्गौ मांसस्नायुसन्धिहीनौ / एकस्मिमिति मांसादिसंध्यन्तानेयानि, अग्निगुणेवाशु क्षीणेषु क्रमेण च सोम देकस्मिन्नवशिष्टे रुजाकराणि भवन्ति, गुल्फमणिबन्धास्तथा गुणेषु कालान्तरेण अपयन्ति; विशल्यप्राणहराणि कूर्चशिरांसि मांससिरानायवस्थिहीनानि / नैवमिति खदर्शने वायव्यानि, शल्यमुखावरुद्धो यावदन्तर्वायुस्तिष्ठति सर्वमर्मणां मांससिरानायवस्थिसन्धिसन्निपातलादेव द्विश्यादितावज्जीवति, उद्धृतमात्रे तु शल्ये मर्मस्थाना | हीनमसम्यगित्यर्थः / कुतः खदर्शने सर्वाणि सर्वत्र सन्तीश्रितो वायुनिष्कामति, तस्मात् सशल्यो जीव त्याह-यत इत्यादि / यतश्चास्थिविद्वेष्वपि शोणितदर्शनं स्युद्धृतशल्यो म्रियते (पाकोत्पतितशल्यो वा जी-1 पति), वैकल्यकराणि सौम्यानि, सोमो हि स्थिर 1 'विशेषेण' इति पा० / 2 'समवृद्धाना' इति पा० / ३'च' स्वाच्छैत्याच प्राणावलम्बनं करोति, रुजाकराण्य इति पा० / 4 'विशल्यनानि' इति पा० / 5 'यतश्चैवमतो' इति पा०। 6 'उत्पद्यत एवं स्थापना' इति पा०। ७'मांससन्धि१'अपस्तम्बो' इति पा०।१ भयं पाठो हस्तलिखितपुस्तकेषु सिराहीने' इति पा० / 8 'मांसादिसंघातात्' इति पा० / नोपकम्यते। | 9 'यतवैव इति पा०।