SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ 370 निबन्धसंग्रहाल्यव्याख्यासंवलिता [शारीरस्थान // र्माणि, विंशतिः सन्धिमर्माणि चेति / तदेतत् दीनां लक्षणमाचार्यः खयमेवाने करिष्यति, अतोऽत्रेमानि सप्तोत्तरं मर्मशतम् // 4 // न व्याख्यातानि / उदरेत्यादि गुदादिहृदयान्तमेकैकं गणयि. तव्यं, स्तनमूलादीनि दे दे, एवं द्वादश / पृष्ठेत्यादि कटीकइदानीं मांसादिमेदेन मर्मसंख्या निर्दिशन्नाह-तत्रेत्यादि / तरुणादीनि द्वे द्वे, एवं चतुर्दश / बाहित्यादि अत्रापि क्षिप्रादिएकादशेति चत्वारि तलहृदयानि, तावन्त्येवेन्द्रबस्तीनि, गुद कमेकैकं गणयितव्यम् // 6 // मेकं, द्वे स्तनरोहिते, एवमेकादश मांसमर्माणि / एकचत्वारिंशदिति चतस्रो धमन्यः, अष्टौ मातृकाः, चत्वारि शृङ्गाटकानि, तत्र तलहृदयेन्द्रबस्तिगुदस्तनरोहितानि मांसम. द्वै अपाङ्गे, एका स्थपनी, द्वे फणे, द्वे स्तनमूले, द्वावपस्तम्भौ, आणि, नीलधमनीमातृकाशृङ्गाटकापाङ्गस्थपनीफद्वावपलापो, एकं हृदयं, एका नाभिः, द्वी पार्श्वसन्धी, द्वे बृहत्यौ, णस्तनमूलापलापापस्तम्भहृदयनाभिपार्श्वसन्धिचत्वारि लोहिताक्षाणि, चतस्र उर्व्यः, एवमेकचत्वारिंशत् हतीलोहिताक्षोयंः सिरामर्माणि, आणी(णि)विटसिरामर्माणि / सप्तविंशतिरिति चतस्त्र आण्यैः, द्वौ विटपौ, द्वौ पकक्षधरकूर्चकूर्चशिरोबस्तिक्षिप्रांसविधुरोत्क्षेपाः कक्षधरी, चत्वारः कूर्चाः, चत्वारि कूर्चशिरांसि, एको बस्तिः, स्नायुमर्माणि, कटीकतरुणनितम्बांसफलकशहा. चत्वारि क्षिप्राणि, द्वावंसौ, द्वे विधुरे, द्वावुत्क्षेपो, एवं सप्तविं- स्त्वस्थिमर्माणि, जानुपरसीमन्ताधिपतिगुल्फशतिः स्नायुमर्माणि / अष्टाविति द्वे कटीकतरुणे, द्वौ नितम्बो, मणिबन्धकुकुम्दावर्तककाटिकाश्चति सन्धिमद्वे अंसफलके, द्वौ शङ्खौ, एवमष्टावस्थिमर्माणि / विंशतिरिति मर्माणि // 7 // दे जानुनी, द्वौ कूर्परी, पञ्च सीमन्ताः, एकोऽधिपतिः, द्वी कादश मांसमर्माणीत्यादिवाक्यैः प्रागुद्दिष्टानां मांसादिगुल्फौ, द्वौ मणिबन्धौ, द्वे कुकुन्दरे, द्वावावर्ती, द्वे फुकाटिके, मर्मणां नामान्याह-तत्रेत्यादि / एतेषां मांसादिमर्मणां संख्या एवं विंशतिः सन्धिमर्माणि / पुनः सप्तोत्तरं मर्मशतमिति वचन | प्रागत्रैवाध्याये व्याख्याता, तेनात्र न व्याख्यायते // 7 // मुपसंहारे प्रयुक्तमतो न पौनरुक्त्यम् // 4 // तेषामेकादशैकस्मिन् सनि भवन्ति, एतेनेतर तान्येतानि पञ्चविकल्पानि भवन्ति; तद्यथा-. सद्यःप्राणहराणि, कालान्तरमाणहराणि, विशल्यसक्थि बाहू च व्याख्यातौ, उदरोरसोर्टादश, चतु-: नानि, वैकल्यकराणि, रुजाकराणि चेति / तत्र दश पृष्ठे, प्रीवां प्रत्यूर्व सप्तत्रिंशत् // 5 // सद्यप्राणहराण्येकोनविंशतिः, कालान्तरमाणहमांसादिमर्मणां सप्तोत्तरशतसंख्याकानां प्रदेशविशेषज्ञापनार्थ राणित्रयस्त्रिंशत् ,त्रीणि विशल्यनानि, चतुश्चत्वासंख्यया विभज्य शाखाद्याश्रयं निर्दिशन्नाह तेषामित्यादि // 5 // रिंशद्वैकल्यकराणि, अष्टौ रुजाकराणीति // 8 // तत्र सक्थिमर्माणि क्षिप्रतलहृदयकूर्चकूर्चशिरो- | भवन्ति चात्रगुल्फेन्द्रबस्तिजान्वाण्युर्विलोहिताक्षाणि विटपं शुकाटकान्यधिपतिः शङ्खौ कण्ठसिरा गुदम् // चेति, एतेनेतरत्सक्थि व्याख्यातम् / उदरोरसोस्तु हृदयं बस्तिनाभ्यो(भी) च घ्नन्ति सद्यो हतानि तु 9 गुदबस्तिनाभिहृदयस्तनमूलस्तनरोहितापलापान्य- | वक्षोमर्माणि सीमन्ततलक्षिप्रेन्द्रबस्तयः॥ पस्तम्भौ चेति / पृष्ठमर्माणि तु कटीकतरुणकुकुन्द- कटीकतरुणे सन्धी पार्श्वजौ बृहती च या // 10 // रनितम्बपार्श्वसन्धिबृहत्यंसफलकान्यंसौ चेति / नितम्बाविति चैतानि कालान्तरहराणि तु // बाहुमर्माणि तु शिप्रतलहृदयकूर्चकूर्चशिरोमणि- उत्क्षेपौ स्थपनी चैव विशल्यनानि निर्दिशेत् // 11 // बन्धेन्द्रबस्तिर्पराण्युर्वीलोहिताक्षाणि कक्षधरं लोहिताक्षाणि जानूर्वीकूर्च विटपर्पसः॥ चेति। एतेनेतरो बाहुाख्यातः। जत्रुण ऊर्ध्वं च-कन्दरे कक्षधरे विधरे सकृकाटिके // 12 // तस्रोधमन्योऽष्टौ मातृका ये कृकाटिके द्वे विधुरे द्वे अंसांसफलकापाङ्गा नीले मन्ये फणौ तथा // फैणे द्वावपाङ्गौ द्वाघावर्ती द्वावुत्क्षेपौ हौ शङ्खावेका वैकल्यकरणान्याहुराव? द्वौ तथैव च // 13 // स्थपनी पञ्च सीमन्ताश्चत्वारि शुलाटकान्येकोऽधि गुल्फो द्वौ मणिबन्धौ द्वौ द्वे द्वे कूर्व शिरांसि च // पतिरिति // 6 // रुजाकराणि जानीयादष्टावेतानि बुद्धिमान् // शाखादिषु संख्यया विभकानां मर्मणां नामान्याह-तत्रे क्षिप्राणि विद्धमात्राणि नन्ति कालान्तरेण च // 14 // त्यादि / अत्र क्षिप्राधेकेक गणयितव्यम् , एवमेकादश / क्षिप्रा 1 इमे सिरामर्मणी, 'ग्रीवायां षोडशाव्यध्याः' इत्यत्र डल्हणेनैव 1' फणौ' इति पा०। २'दावपस्तम्बौ' इति पा० / / विधुरयोः षोडशसंख्यायामेव परिगणनं कृतं, स्नायुमर्मसु गणनं 3 'माणयः' इति पा० / 4 'स्तनरोहितापस्तम्भावपलापौ चेति' तु प्रतिसंस्कर्तृदोषदूषितं प्रतिभाति' (रसयोगसागर, उपोद्घात, इति पा०। ५०न्यपस्तम्बौ' इति पा०। 6 'दो फौ' | पृ० 156) / 2 'पञ्चविधानि' इति ता.। 3 'सबोहराणि' इति पा०। | इति पा० / 4 पार्श्वगौ' इति, 'पार्श्वयोः' इति च पा०।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy