SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ अध्यायः 6] सुश्रुतसंहिता। 369 ecome w sAAAAAMATKARive - शङ्खनाभ्याकृतिर्योनिरुयावर्ता सा प्रकीर्तिता॥ त्वक्पर्यन्तो देहश्चक्षुरिन्द्रियग्राह्यो न क्षेत्रज्ञ इत्याह-न तस्यास्तृतीये त्वावर्ते गर्भशय्या प्रतिष्ठिता // 43 // | शक्य इत्यादि / विभुरात्मा, स चक्षुषा द्रष्टुं न शक्यः, यतः यथा रोहितमत्स्यस्य मुखं भवति रूपतः॥ सूक्ष्मतमः / दृश्यते ज्ञानचक्षुभिरिति सद्गुरूपदेशजज्ञानान्येव तत्संस्थानां तथारूपांगर्भशय्यां विदुर्बुधाः॥४४॥ चक्षुषि तैदृश्यते; तपांसि चान्द्रायणादीनि तानि चढूंषि दृष्टयस्तैगर्भशय्यामनन्तरमावर्त प्रतिपादयितुमाह-शङ्खनाभ्या रपि च // 50 // कृतिरित्यादि / तत्संस्थानामिति अल्पमुखामन्तर्महासुषिरामि शरीरे चैव शास्त्रे च दृष्टार्थः स्याद्विशारदः॥ त्यर्थः // 43 // 44 // दृष्टश्रुताभ्यां संदेहमवापोह्याचरेत् क्रियाः॥५१॥ आभुग्नोऽभिमुखः शेते गर्भो गर्भाशये स्त्रियाः॥ इति सुश्रुतसंहितायां शारीरस्थाने शरीरसंख्यास योनि शिरसा याति स्वभावात् प्रसवं प्रति // 45 // __ व्याकरणशारीरं नाम पञ्चमोऽध्यायः॥५॥ __मूढगर्भोद्धरणार्थ तत्र गर्भस्थितिखरूपमाह-आभुग्न इत्या- | शास्त्रतः प्रत्यक्षतश्च दर्शनं सन्देहापोहकारणं, तदाहदि। आभुमः सङ्कुचिताः / खभावात् पूर्वकर्मापेक्षात् // 45 // शरीरे चैवेत्यादि / अवापोह्य निराकृत्येत्यर्थः // 51 // स्वपर्यन्तस्य देहस्य योऽयमविनिश्चयः॥ इति श्रीडल्ह()णविरचितायां निबन्धसंग्रहाख्यायां सुश्रुतशल्यशानादृते नै वर्ण्यतेऽङ्गेषु केषुचित् // 46 // व्याख्यायां शारीरस्थाने पञ्चमोऽध्यायः॥५॥ इदानीं शल्यतन्त्रस्योत्कर्ष दर्शयन्नाह-वपर्यन्तस्येत्यादि षष्ठोऽध्यायः। तस्मानिःसंशयं ज्ञानं हा शल्यस्य वाञ्छता॥ अथातः प्रत्येकमर्म निर्देशं शारीरं व्याख्यास्यामः॥१॥ शोधयित्वा मृतं सम्यग्द्रष्टव्योऽङ्गविनिश्चयः // 47 // यथोवाच भगवान् धन्वन्तरिः // 2 // प्रत्यक्षतो हि यदृष्टं शास्त्रदृष्टं च यद्भवेत् // शरीरसंख्याव्याकरणे हि मांससिरादिव्याकरणमभिहितं. समासतस्तदभयं भयो शानविवर्धनम् // 48 // मर्माणि च मांससिरादिसंश्रितानि. अतस्तदनन्तरं मर्मणां सर्वावयवपरिमाणं प्रत्यक्षलक्ष्यं संशयच्छेदनाय भवति, तस्मा-1 निर्देशो युज्यत इत्याह-अथात इत्यादि / प्रत्येकशन्दादप्रे तदुपायं दर्शयन्नाह-तस्मानिःसंशयमित्यादि // 47 // 48 // मांसादिशब्दो लुप्तो द्रष्टव्यः, तेन प्रत्येकं मांसादिमर्मणां निर्देशो तस्मात् समस्तगात्रमविषोपहतमदीर्घव्याधिपी. विवरणं यस्मिन् तं तथा // 1 // 2 // डितमवर्षशतिकं निःसृष्टान्त्रपुरीषं पुरुषमावहन्त्या- सप्तोत्तरं मर्मशतम् / तानि मर्माणि पश्चात्मकानि मापगायां निबद्धं पारस्थं मुञ्जवल्कलकुशशणादी-भवन्ति; तद्यथा-मांसमर्माणि, सिरामर्माणि. नामन्यतमेनावेष्टिताङ्गमप्रकाशे देशे कोथयेत्, स्नायुमर्माणि, अस्थिमर्माणि, सन्धिमर्माणि चेति / सम्यकप्रकुथितं चोद्धृत्य, ततो देहं सप्तरात्रादुशी न खलु मांससिरानावस्थिसन्धिव्यतिरेकेणारबालवेणुबल्वजकर्चानामन्यतमेन शनैः शनैरव-न्यानि मर्माणि भवन्ति, यस्मानोपलभ्यन्ते // 3 // घर्षयंस्त्वगादीन् सर्वानेव बाह्याभ्यन्तरानङ्गप्रत्यङ्ग- तेषां संख्यामाह-सप्तोत्तरमित्यादि / पश्चात्मकानि परविशेषान् यथोक्तान् लक्षयेश्चक्षुषा // 49 // प्रकाराणि / तान्येव पचप्रकाराण्याह-तद्यथेत्यादि / ननु, कथं पुनः शास्त्रदृष्टं प्रत्यक्षतो दृश्यते ? इत्याह-तस्मादि कथं मांसादीनि पञ्चैव मर्माणि नाधिकानीति दर्शयबाहत्यादि / समस्तगात्रमिति अङ्गहीने आगमोक्कावयवसंख्याधप्रत्य न खल्वित्यादि / ननु, स्रोतःप्रभृतीनामपि मारणात्मकलायात् / विषोपहते विषज्वालाविशीर्णखगादिः स्यात् / दीर्घव्या न्ममखमस्त्येव, तत् कथं मांसादिव्यतिरेकेणान्यानि मर्माणि नोपधिपीडिते हि खगादिमानासंभवः / मुजाद्यवेष्टने मत्स्यादि. लभ्यन्त इत्युक्तम् ? उच्यते-मारयन्तीति मर्माण्युच्यन्ते, भक्षितवादसंपूर्णावयवता / अपारस्थे जलरयेण भ्रश्यति / स्रोतसि च क्षतेऽपि नावश्यतया मरणं; यतो वक्ष्यतिप्रकाशे गृध्रादिभक्षणभयम् // 49 // "स्रोतोविद्धं तु प्रत्याख्यायोपचरेत्" (शा. अ. 1) इति / यद्येवं तर्हि रुक्करवैकल्यकरणाममारणात्मकखान्मर्मलं न स्यादिति न शक्यश्चक्षुषा द्रष्टुं देहे सूक्ष्मतमो विभुः॥ चेत् ? तन्न, रुक्करवैकल्यकरेष्वप्यग्नीषोमादिप्राणानां मध्ये दृश्यते ज्ञानचक्षुभिस्तपश्चक्षुभिरेव च // 50 // कस्यचित् प्राणस्य हानेः; अथवा स्रोतःप्रभृतीनि मांसादीन्यव्य१ 'गर्भशय्यानन्तरमकीर्तितां इति पा० / 2 'पूर्वकर्माक्षेपात्'तिरिच्य वर्तन्ते, यतो मांसादिष्वेव स्रोतःप्रभृतीनि सन्ति, इति पा० / 3 'नैव' इति पा०। 4 'शानमिच्छता शल्यजीबिना' | तस्मान्मांसादीनि पश्चैव मर्माणीति // 3 // इति पा०। 5 तावत्' इति पा० / 6 'समागतं द्वयं तत्तु तत्रैकादश मांसमर्माणि, एकचत्वारिंशत् सिरा. इति पा०। | मर्माणि, सप्तविंशतिः स्नायुमर्माणि, अष्टापस्थिमसु० सं०४७
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy