SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ अध्यायः 5] सुश्रुतसंहिता। 367 न शहयोश्चेत्यत्राप्युपरिष्टाद् द्वाविति संबन्धनीयम् / तदुक्तं- नव स्नायुशतानि / तासां शाखासु षट्शतानि, "ग्रीवाखष्टौ त्रयः कण्ठे कण्ठनाज्यां नवद्वयम् / वर्त्ममण्डल- द्वे शते त्रिंशच्च कोष्ठे, ग्रीवां प्रत्यूर्व सप्ततिः / गण्डाह्यकर्णशङ्खहनुद्वये // भ्रूशङ्खद्वितयस्योर्ध्व सप्तखेषु द्वयं एकैकस्यां तु पादाङ्गुल्यां पेण्निचितास्तास्त्रिंशत्, द्वयम् / कपाले पश्च मूर्यको नासाकाकलयोर्द्वयम् // द्वात्रिंशता | तावत्य एव तलकूर्चगुल्फेषु, तावत्य एव जङ्घायां, त्र्यशीतिः स्यादेवं दन्ताश्रितैः सह"-इति // 26 // दश जानुनि, चत्वारिंशदृरी, दश वलणे, शतमध्य त एते सन्धयोऽष्टविधा:-कोरोलुखलसामद्प्रर्धमेवमेकस्मिन् सक्नि भवन्ति। एतेनेतरसक्थि तरतुन्नसेवनीवायसतुण्डमण्डलशावर्ताः। तेषा- बहू च व्याख्यातो; षष्टिः कट्यां, पृष्ठेऽशीतिः, मङ्गुलिमणिबन्धगुल्फजानुकूपरेषु कोराः सन्धयः, | रेषको सन्या पार्श्वयोः षष्टिः, उरसि त्रिंशत् ; ट्त्रिंशद्रीवायां, कक्षावकणदशनेषलूखलाः, अंसपीठगुदभगनित- मूर्ध्नि चतुस्त्रिंशत् ; एवं नव स्नायुशतानि व्याख्याम्बेषु सामुद्गाः, ग्रीवापृष्ठवंशयोः प्रतराः, शिरःकतानि भवन्ति // 29 // टीकपालेषु तुन्नसेवन्यः, हन्वोरुभयतस्तु वायसतु- यथा शाखासु स्नायूनां षट्शतानि पूर्यन्ते तथाऽऽह-एकैण्डाः, कण्ठहृदयनेत्रक्लोमनाडीषु मण्डला, श्रोत्र- कस्यां खित्यादि / षण्निचिता इति षट्स्नायवो निबद्धा इत्यर्थः। शृङ्गाटकेषु शङ्कावर्ताः / तेषां नामभिरेवाकृतयः कोष्ठस्थाः कथ्यन्ते-षष्टिः कट्यामित्यादि / ग्रीवां प्रत्यूर्ध्वस्थाः प्रायेण व्याख्याताः॥२७॥ कथ्यन्ते-षट्त्रिंशदित्यादि / महानायोस्तु 'कण्डरा' इति त एते सन्धय इत्यादि / यद्यप्येषां नामभिरेवाकृतयो संज्ञा // 29 // व्याख्यातास्तथाऽपि केषांचित् सन्धीनां सुखावबोधनार्थमाकृ- भवन्ति चात्रतिर्लिख्यते / कोरो नाम गर्तस्तदाकृतयः कोराः, कोरः कलिका | तुर्विधा विद्यात्तास्तु सर्वा निबोध मे॥ तदाकृतय इत्यन्ये / उलूखलस्तण्डुलकण्डनोपयोगी, तदाकृतयः प्रतानवत्यो वृत्ताश्च पृथ्व्यश्च शषिरास्तथा॥३०॥ सन्धयोऽप्युलूखलाः। समुद्गः संपुटः, तदाकृतौ भवाः सामुद्गाः। प्रतानवत्यः शाखासु सर्वसन्धिषु चाप्यथ॥ प्रतरत्यनेनेति प्रतरो भेलकः, तदाकृतयः प्रतराः / मण्डलो वृत्तास्तु कण्डराः सर्वा विज्ञयाः कुशलैरिह॥३१॥ मण्डलाकृतिः / शेषाणां च नामभिरेवाकृतयो ज्ञेयाः // 27 // | आमपक्काशयान्तेषु बस्तौ च शुषिराः खलु // अस्ना तु सन्धया ह्यत कवला परिकातिताः // पाश्वोरसि तथा पृष्ठे पृथुलाश्च शिरस्यथ // 32 // पेशीस्नायुसिराणां तु सन्धिसङ्ख्या न विद्यते // 28 // नौर्यथा फलकास्तीर्णा बन्धनैर्बहुभिर्युता // . * अस्थिमात्राश्रिताः सन्धयोऽभिहिताः, नान्याश्रिताः सन्धय | भारक्षमा भवेदप्सु नृयुक्ता सुसमाहिता // 33 // इति दर्शयन्नाह-अस्मां खित्यादि // 28 // एवमेव शरीरेऽस्मिन् यावन्तः सन्धयः स्मृताः॥ 1 सप्तस्तत्र' इति, सन्धिसप्तद्वयं तथा' इति च पा० / 2 'तत्र | स्नायुभिर्बहुभिर्बद्धास्तेन भारसहा नराः॥३४॥ कोरा नाम सन्धयो बहुचेष्टाः, उत्तानकोरगर्मध्वस्थिप्रान्तेषु उत्सेध- न ह्यस्थीनि न वा पेश्यो न सिरा न च सन्धयः॥ वतामस्थिभागानां सन्धानरूपाः / उदूखला नाम सन्धयोऽपि | व्यापादितास्तथा हन्युर्यथाखायुःशरीरिणम् // 35 // बहुचेष्टाः, उदूखलवद्गमीरप्रायवस्थिभागेषु इतरास्थिमुण्डसन्धान- यः स्नायूः प्रविजानाति बाह्याश्चाभ्यन्तरास्तथा // . रूपाः / तेषु हि स्वोदूखलानाश्रित्य अमितो विवर्तन्ते तानि स गूढं शल्यमाहर्तुं देहाच्छक्नोति देहिनाम् // 36 // तान्यस्थीनि, यथा-कक्षावकणसन्धिषु / दशनोदूखलास्तु स्थिराः भवन्ति चात्रेत्यादि / वृत्ता वर्तुलाः / तासां च सर्वशरीरासन्धयः पृथगेव मन्तव्याः / सामुदा नाम समुद्भनिर्मापका इव वयवनिबन्धनं दर्शयन्नाह-नौरित्यादि / नृयुक्ता प्राणिसहिता, सन्धयोऽल्पचेष्टाः / ते च श्रोणिचक्रांसचक्रादिषु दृश्याः। प्रतरा | ससमाहिता सुघटिता / यथा नायुयोपादिता सती शरीरिणं नाम प्रतरणशीलैरिव ईषञ्चले: समतलांशाभ्यां परस्परसंहितैरस्थि- पुरुषं हन्ति न तथाऽस्थ्यादीनि हन्युः // 30-36 // खण्डैनिर्मिताः सन्धयः / तुन्नसेवन्यो नाम-परस्परापीडनैर्दन्तु पञ्च पेशीशतानि भवन्ति / तासां चत्वारि श. रधारादिभिनिर्मिताः कपालान्तरालाः सन्धयः / ते शिरःकपालेषु / दृश्याः, कटिकपालेषु च प्राग्यौवनात् / वायसतुण्डाख्यस्तु सन्धिः | | तानि शाखासु, कोष्ठे षट्षष्टिः, ग्रीवां प्रत्यूर्वं चतु. अधोहनुमुण्डयोः शखास्थिगताभ्यां नुसन्धिस्थालकाभ्यां सन्धाना | स्त्रिंशत् / एकैकस्यां तु पादाङ्गुल्यां तिमस्तिस्रस्ताः न्मुखन्यादानादिसम्पादकः, स तु कोरसन्धेरेव खल्लकोराख्यो मेदो | 1 ताडपत्रपुस्तके स्नायुशम्दो नपुंसकलिङ्गः पठितः, तदनुसारेण युग्मरूपः, तस्य कोरग्रहणेनैव ग्रहणमिति सूक्ष्मदृशः। मण्डल. च सर्वोऽपि पाठः। 2 'षट् षट्' इति पा०। 3 अस्याग्रे शङ्खावर्ताः पुनः क्रमात् श्वासपथकर्णशष्कुलीगतास्तरुणास्थिसन्धयः' 'महानायुषु कण्डरेति संज्ञा' इत्यधिकं पठ्यते ता-पुस्तके / (प्रत्यक्षशारीर प्र. भा. पू. 114-117.) / 3 अंसपीठगुद- 4 'भवेद्भारक्षमा अप्सु दृढसन्धिसमाश्रिता' इति ता.। 5 चत्वापादनितम्बेषु' इति पा० / 4 'हनोः' इति पा० / रिशत्' इति वा.
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy