SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ 366 निबन्धसंग्रहाख्यव्याख्यासंवलिता [शारीरस्थानं दन्ता द्वात्रिंशत्, नासायां त्रीणि, एक तालुनि, सन्धयस्तु द्विविधाश्चेष्टावन्तः, स्थिराश्च // 24 // गण्डकर्णशङ्खष्वेकैकं, षट् शिरसीति // 19 // शाखासु हन्वोः कट्यां च चेष्टावन्तस्तु सन्धयः॥ शेषास्तु सन्धयः सर्वे विशेया हि स्थिरा बुधैः // 25 // कथं शाखासु विंशत्यधिकं शतं पूर्यते तदाह-एकैकस्यां खित्यादि / तलकूर्चगुल्फेत्यादि तत्र पादतले पञ्च शलाकाः, ___अस्थ्याश्रितान् सन्धीनाह-सन्धयस्वित्यादि / चेष्टावन्ततत्प्रेबन्धनमेकमस्थि, द्वे द्वे कूर्चगुल्फयोरिति दश / विंशच्च- श्वलाः, स्थिरा अचलाः / कट्यां चेति चकारागीवायामपि तुष्केण सविंशमेकशतम् / यथा श्रोणिपार्श्वपृष्ठोरःसु सप्त- चलाः // 24 // 25 // दशोत्तरं शतं पूर्यते तथाऽऽह-श्रोण्यां पञ्चेत्यादि / श्रोण्यां | सङ्ख्यातस्तु दशोत्तरे द्वे शते / तेषां शाखावष्टपञ्चेति यदुक्तं तस्यैव विवरणमाह तेषामित्यादि / गुदभग- षष्टिः, एकोनषष्टिः कोष्ठे, ग्रीवां प्रत्यूर्व व्यशीतिः। नितम्बद्वये चत्वारि, एवं श्रोणिगतपञ्चकमारभ्य अक्षकाश्रितां एकैकस्यां पादाङ्गल्यां त्रयस्त्रयः, द्वावङ्गठे, ते चतुद्वयं यावत् सर्वैक्ये सप्तदशोत्तरं शतं पूर्यते / ग्रीवां प्रत्यूचं यथा | देश; जानुगुल्फवणेष्वेकैकः, एवं सप्तदशैकस्मिन् त्रिषष्टिस्तथाऽऽह-ग्रीवायामित्यादि / गण्डकर्णशङ्केष्वित्यत्र सक्श्चि भवन्ति। एतेनेतरसक्थि बाहु च व्याख्यातो; गण्डौ च कर्णौ च शटी चेति विग्रहे षडस्थीनि भवन्ति // 19 // त्रयः कटीकपालेष, चतुर्विशतिः पृष्ठवंशे, तावन्त एतानि पञ्चविधानि भवन्ति; तद्यथा-कपालरु- | एव पार्श्वयोः, उरस्यष्टौ; तावन्त एव ग्रीवायां, चकतरुणवलयनलकसंशानि। तेषां जानुनितम्बांस-त्रयः कण्ठे, नाडीषु हृदयक्लोमनिबद्धास्वष्टादश, गण्डतालुशङ्खशिरम्सु कपालानि, दशनास्तु रुच- दन्तपरिमाणा दन्तमूलेषु, एकः काकलके नासायों घ्राणकर्णग्रीवाक्षिकोषेषु तरुणानि, पार्श्व-च, द्वौ वर्ममण्डलयोनॆत्राश्रयी, गण्डकर्णशङ्केष्वेपृष्ठोरःसु वलयानि, शेषाणि नलकसंक्षानि // 20 // | कैकः, द्वौ हनुसन्धी, द्वावुपरिष्टाद्भुवोः शङ्खयोश्च, एतानीत्यादि / कपालानि कर्परसंज्ञानि / दशना दन्ता | पञ्च शिरस्कपालेषु, एको मूर्ध्नि // 26 // इत्यर्थः। तरुणानि तरुणसंज्ञानि / वलयानि वलयसंज्ञानि / शाखाखष्टषष्टेविवरणमाह-एकैकस्यामित्यादि / पादाङ्गुअस्मां स्थान विशेषेण धर्मविशेषान्नामविशेषः पनविधः / छेऽस्थित्रितयान्वितेऽपि सन्धिद्वयमेव स्यात् / हस्ताङ्गुष्ठेऽस्थिशेषाणि नलकसंज्ञानीति हस्तपादाङ्गुलितलकूर्चनलकादिषु / त्रितयसंयुक्तऽपि सन्धिद्वयमेव गणनीयं, तृतीयस्य हस्ताङ्गुतदुक्तं भोजे-"हस्तपादाङ्गुलितले कूर्चेषु मणिबन्धयोः / ठसन्धेर्मणिबन्धसन्धावेवान्तर्भावात् / इदानीं शाखासन्धीनबाहुजङ्घाद्वये चापि जानीयान्नलकानि तु-" इति / नाम- भिधाय कोष्ठसन्धीनूर्वभागसन्धींश्च दर्शयन्नाह-त्रय इत्यादि। विशेषकथनं रचनाविशेषज्ञापनार्थम् // 20 // तावन्त एव ग्रीवायामष्टा वित्यर्थः। त्रयः कण्ठे गलनलकास्थनि / भवन्ति चात्र नाडीषु कण्ठपार्श्वनाहीषु; हृदयक्लोमनिबद्धासु अन्नपानवहासु अभ्यन्तरगतैः सारैर्यथा तिष्ठन्ति भूरुहाः॥ मण्डेलास्थिसंज्ञाखष्टादश / काकलकं गलमणिः, घण्टिकेति अस्थिसारैस्तथा देहा नियन्ते देहिनां ध्रुवम् // 21 // लोके, तत्रैकः, नासायां चैकः द्वौ वर्ममण्डलयोखरुणास्थितस्माश्चिरविनष्टेषु त्वब्यांसेषु शरीरिणाम् // सन्धी / गण्डौ च कौँ च शो चेति विग्रहे षट् सन्धयः। अस्थीनि न विनश्यन्ति साराण्येतानि देहिनाम् // १'चेष्टावन्तः सन्धयो द्विविधाः-बहुचेष्टा अल्पचेष्टाश्चेति मांसान्यत्र निबद्धानि सिराभिः स्नायुभिस्तथा // कृत्वा / तत्र शाखामु अघोहनुकोट्योश्च बहुचेष्टाः, पृष्ठवंशादिष्वल्पअस्थीन्यालम्बनं कृत्वा न शीर्यन्ते पतन्ति वा // 23 // चेष्टाः, अन्यत्र पुनरचेष्टाः / अथात्र चेष्टावत्सु सन्धिष्वस्थिद्वयशरीरधारणविषयेऽस्मां प्राधान्यं दर्शयन्नाह-भवन्ति मस्थित्रयं वा सम्बध्यते सान्द्रमसृणशणगुच्छसमाकाराभिः प्रतानवचात्रेत्यादि / अत्रास्नि // 21-23 // तीभिः सायुरज्जुभिः स्नायुकोषैश्च / सन्धेयभागाश्च तत्रारमा | तरुणास्थिसमावृताः सुसंश्लिष्टाश्च श्रेष्मधरकलापुटव्यवधानेन सम्य१ प्रतिवन्धन' इति पा० / 2 'रुचकाः' इति पा०। ग्वर्तनाय / अचेष्टाः पुनः सन्धयः प्रतनुसायुजालसंहता दन्तुरषा३ 'घाणकण्ठकर्णाक्षिकूटेषु' इति ता.। 4 'पाणिपादपार्श्वपृष्ठो- रादिभिर्निरन्तरसंश्लिष्टाश्च, तेषु हि प्रयोजनाभावात् छेमघरकलाया दरोरःसु वलयानि' इति पाठस्तु न समीचीनः, टीकायामुक्तेन | अभावः / ' प्रत्यक्षशारीर, मा. प्र. पृ. 115-116. 2 केचिभोजवचनेन सह विरोधात् प्रत्यक्षविरोधाच्च / 'पादहस्तग्रीवापृष्ठेषु' वत्र 'नाडीषु फुप्फुसक्लोमनिवद्धासु' इति पठन्ति / 'त्रयः कण्ठे, वलयानि इति ता.। 5 कूर्चगलकादिषु' इति पा० / 6 'भङ्ग- त्रयः कण्ठनाड्यां, हृदयक्लोमनिबद्धासु नाडीष्वष्टादश' इति पा० / विशेषशापनार्थम्' इति पा०। ७'यथा हि सारो वृक्षस्य त्रयः कण्ठनाच्या, हृदयकोमफुप्फुसनाडीष्वष्टादश' इति ता.। तिष्ठत्यभ्यन्तराश्रितः / एवमस्थीनि जन्तूनां, शरीरं प्रियते तु तैः' | 3 'नासायां पञ्च, दो दावेव द्वयोर्नेत्रयोर्भवतः, द्वौ वनमण्डलजी इति वा. | नेत्राश्रयौ' इति पा० / 4 'नलकास्थिसंज्ञासु' इति पा०। /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy