________________ 364 निबन्धसंग्रहाख्यव्याख्यासंवलिता [शारीरस्थान प्रत्यशेषु किमिति न निर्दिष्टानीत्याह-स्रोतांसीत्यादि / वक्ष्य- | आशयानाह-आशयास्त्वित्यादि / आशयोऽधिष्ठानम् / माणानीति आश्रितेषु खगाद्यवयवेष्वित्यर्थः // 4 // पित्ताशयादधः पक्वाशयः, तस्यैकदेशे च विभक्तमलाधार तस्य पुनः संख्यान-त्वचः कला धातवो मला| उण्ड(न्दु)को विद्यते, अत उण्ड(न्दु)कात् पक्वाशयो भिन्न दोषा यकृत्प्लीहानी फुप्फुस उण्डेको हृदयमाशया | इत्यर्थः / आशयक्रमस्तु वाग्भटेनोको यथा-"रक्तस्यायः अन्त्राणि वृक्को स्रोतांसि कण्डरा जालानि कर्चा कमात् परे / कफामपित्तपक्कानां वायोमूत्रस्य च क्रमात् / गर्भारज्जवः सेवन्यः सङ्घाताः सीमन्ता अस्थीनि सन्धयः शयोऽष्टमः स्त्रीणां पित्तपक्काशयान्तरा-" (वा. शा.अ.३) नायवः पेश्यो मर्माणि सिरा धमन्यो योगवहानि इति // 8 // स्रोतांसि च॥५॥ सार्धत्रिव्यामान्यत्राणि पुंसां, स्त्रीणामर्धव्यामएतान्याप्रत्यजान्याश्रयभूतानि प्रतिपाद्येतेष्ववयवेषु ये समा- | हीनानि // 9 // श्रितास्त्वगाद्यवयवास्तेषां व्याकरणमाह-तस्य पुनरित्यादि / अन्त्राण्याह-सार्धेत्यादि / व्यामो बाह्वोः सकरयोस्खतयोतस्येति अङ्गप्रत्यशात्मकस्य शरीरस्य / संख्यानमिति संख्यायते तिर्यगन्तरम् // 9 // येन शरीरं तत् संख्यानम् / किं तदित्याह-बचः कला श्रवणनयनवदनघ्राणगुदमेद्राणि नव स्रोतांसि इत्यादि / खगादिकं योगवहस्रोतोऽन्तमेकोनत्रिंशत् / योगवहानीति धमन्या सह योगं वहन्ति यानि स्रोतांसि तानि योगवहानि | नराणां बहिर्मुखानि, एतान्येव स्त्रीणामपराणि च | त्रीणि द्वे स्तनयोरेधस्ताद्रक्तवहं च // 10 // धमनीव्याकरणोदितानि प्राणोदकानादिवाहीनीत्यर्थः // 5 // श्रवणेत्यादि / नन्वन्यान्यपि धमनीव्याकरणोदितानि स्रोतांसि त्वचः सप्त, कलाः सप्त, आशयाः सप्त, धातवः वक्तव्यानीत्याह-बहिर्मुखानीति / धमनीव्याकरणोदितानि सप्त, सप्त सिराशतानि, पञ्च पेशीशतानि, नव बन्तर्मुखानि / अधस्तादतवहं स्मरातपत्रस्याध आर्तववहं, स्नायुशतानि, त्रीण्यस्थिशतानि, द्वे दशोत्तरे संधिशते, सप्तोत्तरं मर्मशतं, चतुर्विशतिर्धमन्यः, त्रयो स्मरातपत्रं भगस्योपरितने भागे / उक्तं च-"विपुलपिप्पलदोषाः, त्रयो मलाः, नव स्रोतासि, (षोडशचम्बितं निगदितं मदनातपवारणम्-" इति // 10 // पत्रसमाकृतेरवयवस्य शिरस्तलमाश्रितम् / सकलकामसिरामुखकण्डराः, षोडश जालानि, षट् कूर्चाः, चतस्रो रजवः, सप्त सेवन्यः, चतुर्दश सङ्घाताः, चतुर्दश षोडश कण्डराः-तासां चतस्रः पादयोः, तावसीमन्ताः, द्वाविंशतिर्योगवहानि स्रोतांसि, द्विका- त्यो हस्तग्रीवापृष्ठेषुः तत्र हस्तपादगतानां कण्डन्यत्राणि)चेति समासः॥६॥ राणां नखा अग्रप्ररोहाः, ग्रीवाहृदयनिबन्धिनी. __ केचित् सुश्रुताध्यायिनः संक्षेपेण लगादीन् कतिचित्संख्य- नामधोभागगतानां मेद, श्रोणिपृष्ठनिबन्धिनीनामयोपेतान् पठन्ति / तन्मतमाह-वचः सप्तेत्यादि / समासः | धोभागगतानां बिम्ब, मू|रुवक्षोंऽसपिण्डादीनां संक्षेपः॥६॥ चें // 11 // विस्तारोऽत ऊर्ध्व-त्वचोऽभिहिताः कला षोडशेल्यादि / कण्डरा महानायुः / तावत्यो हस्तपीवापृष्ठेधातवो मला दोषा यकृत्प्लीहानी फुप्फुस उँण्डुको विति हस्तयोश्चतस्रः, प्रीवायां चतस्रः, पृष्ठे चतनः / हस्खादिहृदयं वृक्को च॥७॥ गतानां कण्डराणामप्रिमभागमाह-तत्रेत्यादि / जेज्झटस्तु संक्षेपेणाभिहितानां खगादीनां विस्तारमाह-विस्तारोऽत | "हस्तपादगतानां कण्डराणामस्थां च नखा अप्रप्ररोहा" इति इत्यादि / खचोऽभिहिता इति संख्यया नामभिश्च गर्भव्याक- | पठति / ग्रीवया सह हृदयनिबन्धिनीनां चतसूणां मेढं 'अप्ररणे, कलादयश्चाभिहिताः // 7 // प्ररोह' इति शेषः। श्रोण्या सह पृष्ठनिबन्धिनीनां पृष्ठनिश्चलबन्धं आशयास्तु-वाताशयः, पित्ताशयः, श्लेष्माशयो, | कुर्वतीनां पृष्ठजानां चतसृणामधोभागगतानां बिम्ब मण्डलमर्थारक्ताशय, आमाशयः, पक्वाशयो, मूत्राशयः, स्त्रीणां नितम्बस्य / मू?रुवक्षोऽसपिण्डादीनां चेति पूर्ववाक्यात् गर्भाशयोऽष्टम इति // 8 // 1 'रक्तस्याधः' इति पा०। २रपरमधस्ताद्रक्तवाहि' इति 1 'संख्येयानि' इति पा० / 2 'उन्दकः' इति पा० / पा० / 3 °संबन्धनीना' इति पा० / 4 'अधोमुखानां मेट्रू' इति 3 'योगवाहीनि' इति पा० / 4 'प्राणोदकान्नवाहीनि' इति पा०1 ता.। 5 नितम्बः' इति पा० / हाराणचन्द्रस्तु 'बिम्बः' इति 5 अयं पाठो हस्तलिखितपुस्तके नोपलभ्यते / हाराणचन्द्रपठित- पठित्वा 'बिम्बः सच्छिद्रं त्रिकास्थि उच्यते' इति ब्याख्यानयति / स्वादस्माभिः पठितः। 6 द्विकान्यप्राणीति सूक्ष्मस्थूलभेदेन / 6 'अक्षपिण्डादीनां' इति पा०। 7 'ऊस्वक्षोऽक्षपिण्डादिगताना 7 'उन्दकः' इति पा० / 8 'आशयास्तु वातपित्तश्लेष्मामपक्काग्नि- च मूर्धा' इति हाराणचन्द्रः पठति / 'भूधोरुवक्षोऽक्षपिण्डादीनां च' मूत्राणां सब इाते ता.। | इति पा०। 8 'अक्षपिण्डादीनां' इति पा०।