SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ अध्यायः 5] सुश्रुतसंहिता। 363 उच्छिष्टाहारता तैक्षण्यं साहसप्रियता तथा // 92 // गर्भव्याकरणानन्तरमुत्पन्नस्य गर्भस्य संजाताङ्गप्रत्यङ्गतया स्त्रीलोलपत्वं नैर्लज्यं पैशाचं कायलक्षणम् // | लब्धशरीरसंज्ञस्य शरीरावयवानां संख्या कर्तुं युज्यत इत्याहअसंविभागमलसं दुःखशीलमसूयकम् // 93 // | अथात इत्यादि / पञ्चमहाभूतशरीरिसमवायः शरीरमुक्तं, लोलुपं चाप्यदातारं प्रेतसत्त्वं विदुरम् // तस्यावयवशः संख्या, तस्या व्याकरणं विवरणं यत्र शारीरे षडेते राजसाः कायाः, तद्याख्यास्यामः; अथवा शरीरशब्दोऽयं समुदायवृत्तिरवय वेष्वपि वर्तते, तेषां संख्या; शेषं पूर्ववत् // 1 // 2 // रौद्रं भयानकम् / चण्डं तीव्रकोपम् / असूयक परगुणेषु मत्सरिणम् / एकाशिनमेकाक्येव चाश्नातीत्यर्थः / औदरिकं शुक्रशोणितं गर्भाशयस्थमात्मप्रकृतिविकारसंघस्मर; गयदासस्तु 'औदरिक' इत्यत्र 'औपधिक' इति मूञ्छितं 'गर्भ' इत्युच्यते / तं चेतनावस्थितं वायुपठिला, औपधिकं छापरमिति व्याख्याति / तीक्ष्णमित्यादि / विभजति, तेज एनं पचति, आपः क्लेदयन्ति, भीरं 'अक्रोधे सति' इत्यध्याहारः / तदुक्तं चरके-"कुद्धं पृथिवी संहन्ति, आकाशं विवर्धयति एवं विवशूरमक्रुद्धं भीरुम्" (च. शा. अ. 4) इति / चण्डं कोपनम् / धितः स यदा हस्तपादजिह्वाघ्राणकर्ण नितम्बादिप्रवृदेत्यादि / अजस्राहारः अनवरताहारशीलः / एकान्तेत्यादि / भिरङ्गैरुपेतस्तदा 'शरीरं' इति संक्षां लभते / तच्च एकान्तग्राहिता एकान्तग्रहणशीलता। असूया गुणेषु दोषा-षडङ्ग-शाखाश्चतस्रो, मध्यं पञ्चमं, षष्ठं शिर रोपणम् / भृशमात्रं सम इत्यर्थः / उच्छिष्टेत्यादि / तैक्ष्ण्यं | इति // 3 // कोपनलम् // 88-93 // -. तत्र शरीरावयवसंख्याविवरणं प्रतिपादयितुकामः शरीर· तामसांस्तु निबोध मे // 94 // शब्दव्यपदेश्यमेव तावत् क्रमेणाह-शुक्रशोणितमित्यादि / आत्मप्रकृतिविकारसंमूर्छितमिति आत्मा क्षेत्रज्ञः, प्रकृतयः दुर्मेधस्त्वं मन्दता च खप्ने मैथुननित्यता॥ प्रधानादयोऽष्टौ, विकाराः पञ्चभूतान्येकादशेन्द्रियाणि चेति निराकरिष्णुता चैव विज्ञेयाः पाशवा गुणाः॥९५॥ षोडश, तैः संमूच्छितं मिश्रीभूतं 'गर्भ' इति संज्ञां लभते; अनवस्थितता मौयं भीरुत्वं सलिलार्थिता // एतेन योगिनामुपयोगी पञ्चविंशतिको राशिरुतः / तमिदानी परस्पराभिमर्दश्च मत्स्यसत्त्वस्य लक्षणम् // 96 // भिषजामुपयोगिनं षड्धातुकं कृत्वा निर्दिशन्नाह-तमित्यादि / एकस्थानरतिनित्यमाहारे केवले रतः॥ चेतनया हेतुभूतया यावद्गर्भप्रसवकालमवस्थितं चेतनावस्थितम् , वानस्पत्यो नरःसत्त्वधर्मकामार्थवर्जितः॥९७॥ अन्यथा कुथितविश्वीर्ण स्यात् / तं वायुर्विभजति दोषधातुइत्येते त्रिविधाः कायाः प्रोक्ता वै तामसास्तथा // मलाङ्गप्रत्याविभागेन तेज एनं पचति रूपाद्रपान्तरेणावस्थानं मन्दता जिह्मता // 94-97 // प्रापयति; आपः क्लेदयन्ति विभागपरिणामकारिणोरनिलानलयोः कायानां प्रकृतीर्थात्वा त्वनुरूपां क्रियां चरेत् // 98 शोषणेऽप्यातां जनयन्ति; पृथिवी संहन्ति अद्भिः क्लिनमपि कठिनं मूर्तिमत् करोति; 'संहरति' इत्यन्ये पठन्ति तच, महाप्रकृतयस्त्वेता रजःसत्त्वतम कृताः॥ - प्रोका लक्षणतः सम्यग्मिषक ताश्च विभावयेत् | संपूर्वस्य हमो विनाशार्थखात्; आकाशं विवर्षयति अनिला नलविदारितस्रोतसामा मापनेनोचमपतिर्यविवर्धितमवकासइति सुश्रुतसंहितायां शारीरस्थाने गर्मव्या दानेन विवर्धयति / मन्यमिदं कम्यदिगुदपर्यन्तम् // 3 // करणं शारीरं नाम चतुर्थोऽध्यायः॥४॥ __ अतः परं प्रत्यङ्गानि वक्ष्यन्ते-मस्तकोदरपृष्ठना. प्रकृतिज्ञाने प्रयोजनमाह-कायानामित्यादि // 7 // 79 // | भिललाटनासाचिबुकबस्तिग्रीवा इत्येता एकैकार, इति श्रीडल्ह(हणविरचितायां निबन्धसंग्रहाख्यायां सुश्रुत | कर्णनेत्रभूशडांसगण्डकक्षस्तनवलणवृषणपार्श्वव्याख्यायां शारीरस्थाने चतुर्थोऽध्यायः // 4 // स्फिग्जानुकूर्परबाहूरुप्रभृतयो द्वे द्वे, विशतिरक लयः, स्रोतांसि वक्ष्यमाणानि, एष प्रत्यङ्गविभाग - पञ्चमोऽध्यायः। उक्तः // 4 // ___ अपरमप्यवयवविभाग संख्याश्रयं शरीरे निर्दिशबाहअथातः शरीरसंख्याव्याकरणं शारीरं व्याख्या अतः परमित्यादि / अंसो बाहुभिरः, गण्डो गलः, स्फिक स्यामः॥१॥ पादः, ऊरू 'जाडू' इति लोके / बाहूरुप्रमृतयो द्वे द्वे इत्यत्र यथोवाच भगवान् धन्वन्तरिः॥२॥ प्रभृतिग्रहणाचौष्ठसक्कणीकुकुन्दराणामैवरोधः / ननु स्रोतांति 1 'उत्सृष्टाचारता रोक्ष्यं' इति ता.। 2 'भृशमात्मस्तवः 1 'हस्तपादजिह्वाघ्राणकर्णादिभिः' इति पा० / घ्राणवदनअतिशयेनात्मस्तुतिः' इति पा०। 3 'विज्ञाय कायप्रकृतीरनुरूपा' | कर्णादिभिरुपेतः' इति ता. 2 'वक्ष्यन्ते' इति पा०।३.०कुकुइति पा० / |न्दरादीनामवरोधः' इति पा० /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy