SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ 362 निबन्धसंग्रहाख्यव्याख्यासंवलिता [शारीरस्थान केचिद्वातादिप्रकृतिषु-“वातिकाश्चाजगोमायुशशाखूष्ट्रशुनां तथा। प्रस्तार्यमाणा बहुधा संजायते इति वदन्ति / उक्तं चगृध्रकाकखरादीनामनूकैः कीर्तिता नराः" इति, तथा- “एकैकेन वदन्ति पञ्च दश तु द्वाभ्यां त्रिभिस्तावतीभूतैः पञ्च "भुजगोलूकगन्धर्वयक्षमार्जारवानरैः / व्याघ्रक्षनकुलानूकाः चतुर्भिरेव भिषजस्लेका समस्तैरपि / एकत्रिंशतमत्र भूमिसपैत्तिकास्तु नराः स्मृताः"-इति, तथा-"दृढशास्त्रमतिः लिलखाहाप्रियस्पर्शनाकाशैश्च प्रकृतीगुणैरपि पुनः प्राहुः स्य स्थिरमित्रधनः परिगण्य चिरात् प्रददाति बहु / परिनिश्चितवा- सप्ताऽपरा-" इति / गुणः सत्त्वरजस्तमोभिरेकशो द्विशः क्यवदः सततं गुरुमानकरश्च भवेत् स सदा-" इति, समस्तैश्च सप्त महाप्रकृतयो भवन्ति, “सप्त दोषतः, सप्त तथा-"ब्रह्मेन्द्ररुद्रवरुणैः सिंहाश्वगजगोषैः / तार्यहंसस- गुणतः" ( रसवैशेषिकसूत्र अ. 1 सू. 31) इति नागामानूकाः श्लेष्मप्रकृतयो नराः"-इत्येतान् चतुःसंख्याकान् / र्जुनाचार्योक्तवात् // 80 // श्लोकान् पठन्ति / ते तु श्लोका निबन्धकारैरपठितवान्न शौचमास्तिक्यमभ्यासो वेदेषु गुरुपूजनम् / पठनीयाः // 72-76 // प्रियातिथित्वमिज्या च ब्रह्मकायस्य लक्षणम // द्वयोर्वा तिसृणां वाऽपि प्रकृतीनां तु लक्षणैः॥ माहात्म्यं शौर्यमाशा च सततं शास्त्रवुद्धिता॥ ज्ञात्वा संसर्गजा वैद्यः प्रकृतीरभिनिर्दिशेत // 77 // भृत्यानां भरणं चापि माहेन्द्रं कायलक्षणम् // 82 // | शीतसेवा सहिष्णुत्वं पैङ्गल्यं हरिकेशता॥ संसर्गजाः प्रकृतीराह-द्वयोरित्यादि // 77 // | प्रियवादित्वमित्येतद्वारुणं कायलक्षणम् // 83 // प्रकोपो वाऽन्यथाभावो क्षयो वा नोपजायते // मध्यस्थता सहिष्णुत्वमर्थस्यागमसंचयौ // प्रकृतीनां स्वभावेन जायते तु गतायुषः // 78 // | महाप्रसवशक्तित्वं कौबेरं कायलक्षणम् // 84 // ते च प्राकृता भावा अन्यथा न भवन्तीति दर्शयन्नाह- गन्धमाल्यप्रियत्वं च नृत्यवादित्रकामिता॥ प्रकोप इत्यादि // 78 // विहारशीलता चैव गान्धर्व कायलक्षणम् // 5 // विषजातो यथा कीटो न विषेण विपद्यते // प्राप्तकारी दृढोत्थानो निर्भयः स्मृतिमाञ्छुचिः॥. तद्वत्प्रकृतयो मर्त्य शक्नुवन्ति न बाधितुम् // 79 // राग | रागमोहमदद्वेषैर्वर्जितो याम्यसत्त्ववान् // 86 // जपव्रतब्रह्मचर्यहोमाध्ययनसे विनम् // वातादिप्रकतीनां ये दोषास्ते कस्मान्न रुजन्तीत्याह-विषे-मानविज्ञानसंपन्नमृषिसत्त्वं नरं विदुः॥८७ // त्यादि / एतदारम्भकदोषमधिकृत्योक्तं, तस्यै च बाधकलं प्रागेव | | सप्तैते सात्त्विकाः काया व्याख्यातम् / शक्नुवन्ति न बाधितुमिति नत्रयमीषदर्थे, तेन किंचिद्बाधितुं शक्नुवन्ति नतु भृशम् / यथा हि विषकीटो सत्त्वादिगुणभेदेन चित्तप्रकृतीनिर्दिशन्नाह-शौचमित्यादि / विषखभावजनितदाहादिना किंचिदेव बाध्यते न तु भृशम् , एवं इज्या यागः / माहात्म्यमित्यादि / माहात्म्यं महाशयत्वम् / वातादिहेतुजः प्राणिकायो वातादिजेन स्फुटितकरचरणादिकेन शीतेत्यादि / पैङ्गल्यं पिलाक्षता / हरिकेशता कपिलकेशता / दोषेण तथा खेददौर्गन्ध्यादिना च किंचिदेव बाध्यते / अत मध्यस्थतेत्यादि / महाप्रसवशक्तिवं प्रजोत्पादनसामर्थ्यम् / एव-"वातलाद्याः सदाऽऽतुराः" (च. सू. अ. 7) इति गन्धेत्यादि / विहारशीलता भ्रमणशीलता / प्राप्तेत्यादि ।वातादिप्रकृतिषु नित्यातुरत्वमभिहितम् // 79 // प्राप्तकारी युक्तकारी / दृढोत्थानो दृढारम्भः / / ८१-८७॥प्रकृतिमिह नराणां भौतिकी केचिदाहुः राजसांस्तु निबोध मे॥ पवनदहनतोयैः कीर्तितास्तास्तु तिनः॥ ऐश्वर्यवन्तं रौद्रं च शूरं चण्डमसूयकम् // 88 // स्थिरविपुलशरीरः पार्थिवश्व क्षमावा एकाशिनं चौदरिकमासुरं सत्त्वंमीदृशम् // शुचिरथ चिरजीवी नाभसः खैर्महद्भिः // 8 // तीक्ष्णमायासिनंभीरुंचण्डं मायान्वितं तथा // 8 // विहाराचारचपलं सर्पसत्त्वं विदुरम् // एकीयमतमाह-प्रकृतिमित्यादि / पवनदहनतोयैः कीर्तिता प्रवृद्धकॉमसेवी चाप्यजसाहार एव च // 9 // इति वातपित्त छेष्मलक्षणैः कथिता इत्यर्थः / शेषे द्वे प्रकृती अमर्षणोऽनवस्थायी शाकुनं कायलक्षणम् // आह-स्थिरेत्यादि / खैमहद्भिरिति नासाकर्णादिच्छिदैविपुलै | एकान्तग्राहिता रौमसूया धर्मबाह्यता // 91 // :रित्यर्थः / अनेन श्लोकेन पृथिव्यप्तेजोवाय्वाकाशीयामपि प्रकृ भृशमात्रं तमश्चापि राक्षसं कायलक्षणम् // तिमाहः / अन्ये तु सा चैकशो द्विशत्रिशश्चतुर्भिर्वा भूतैः / १'प्रियोदकत्वं च तथा' इति ता.। 2 'धृतिमान्' इति ता.। - 1 'दृश्यते प्रकृतौ रूपं यदा दोषद्वयस्य तु / संसर्ग तं विजा-३ 'रागमोहभयद्वेषैर्वजितो यमसत्ववान्' पा० / 4 'तीक्ष्णमायानीयात् संसर्गनिविधश्च सः' इति ता.। 2 'अव्यावर्तिन इति' | सबहुलं क्रोधनं सबभीरुकम्' इति ता.। 5 'अबद्धकामसेवी' इति पा०। ३'प्रकृमिदेहस्वज्जातत्वान्न बाध्यते' इति ता.। इति पा०।६'रौक्ष्यमसूया' इति पा०। ७'भृशमात्मस्तवश्चापि' ४'वस्याबाधकरवं' इति पा० / / / इति पा..
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy