________________ अध्यायः 4] सुश्रुतसंहिता। 361 * घुत्कटा वातादयः प्राकृता वैकृताश्च; तत्र प्राकृताः सप्तविधायाः पित्तप्रकृतिस्तु स्वेदनो दुर्गन्धः पीतशिथिलाप्रकृतेर्हेतुभूताः शरीरैकजन्मानः, वैकृताश्च गर्भव्याघातकाः। गस्ताम्रनखनयनतालुजिह्वौष्ठपाणिपादतलो दुर्भगो गयी खन्यथैवाशा समादधाति; यथा-"ननु, खभावतः | वलीपलितखालित्यजुष्टो बहभगष्णद्वेषी क्षिप्रकोपशुद्धं बीजं कर्मणा वा समधातुं गर्भ निष्पादयति, अनिलादि- प्रसादो मध्यबलो मध्यायुश्च भवति // 68 // दोषदुष्टं तु गर्भजननाय न समर्थमिति शुक्रशोणितशुद्धावुक्तं, मेधावी निपुणमतिर्विगृह्य वक्ता तत् कथमुत्कटेन दोषेण प्रकृतिरिति ? उच्यते-न हि सर्वमेव तेजस्वी समितिषु दुर्निवारवीर्यः // बीजं दूषितं किं तर्हि बीजावयवो दूषितः, न चावयवगतदोषेण सुप्तः सन् कनकपलाशकर्णिकारान् गर्भप्रतिबन्धो जात्यन्धमूकादेर्गर्भस्य दर्शनात् , तस्माद्य एवांशो संपश्येदपि च हुताशविधुदुल्काः // 69 // बीजस्य दुष्टो भवति तत्कार्यस्यैव गर्भावयवस्य विकृतिरभावो न भयात् प्रणमेदनतेष्वमृदुः वा भवति; यथा-दृष्ट्यारम्भके बीजभागे दुष्टे जात्यन्धो गर्भो प्रणतेष्वपि सान्त्वनदानरुचिः॥ भवति न तु गर्भ एव न भवति, तथा दोषाख्ये बीजभागे दुष्टे भवतीह सदा व्यथितास्यगतिः तत्कार्यस्यैव गर्भशरीरभावस्यै समधातोरपेक्षया विकृतिः स्फुटि- / स भवेदिह पित्तकृतप्रकृतिः॥७॥ तकरचरणादिलक्षणा भवति न तु गर्भव्याघातः / तदुक्तं-(भजकोलकगन्धर्वयक्षमार्जारवानरैः। “शुद्ध खभावकर्मभ्यां वाताद्यैर्दुष्टमंशतः / दृष्टं बीजार्थकृद् बीजं | | व्याघ्रर्शनकुलानूकैः पैत्तिकास्तु नराः स्मृताः 71) तत्र प्रकृतिरुत्तरम्” इति // 63 // __ मेधावीत्यादि / विगृह्य वकेति परवाक्यमुच्छिथ वैदितुं तत्र वातप्रकृतिः प्रजागरूकः शीतद्वेषी दुर्भगः | शीलः / समितिषु संप्रामेषु / पलाशः किंशुकः / सान्वनम् स्तेनो मत्सर्यनार्यो गन्धर्वचित्तः स्फुटितकरचर- उपशमः / व्यथितास्यगतिः व्यथितमुखः, मुखपाकलात् ; णोऽल्परूक्षश्मश्रुनखकेशः काधी दन्तखादी च | धावनक्लेशासहखात् पीडावहगमनः // 68-71 // भवति // 64 // श्लेष्मप्रकृतिस्तु दूर्वेन्दीवरनिस्त्रिंशाारिष्टकशरअधृतिरदृढसौहृदः कृतघ्नः काण्डानामन्यतमवर्णः सुभगः प्रियदर्शनो मधुरकृशपरुषो धमनीततःप्रलापी॥ | प्रियः कृतज्ञो धृतिमान् सहिष्णुरलोलुपो बलवांद्रुतगतिरटनोऽनवस्थितात्मा | श्चिरग्राही दृढवैरश्च भवति // 72 // वियति च गच्छति संभ्रमेण सुप्तः॥६५॥ शुक्लाक्षः स्थिरकुटिलालिनीलकेशो अव्यवस्थितमतिश्चलदृष्टि लक्ष्मीषान् जलदमृदङ्गसिंहघोषः॥ मन्दरत्नधनसंचयमित्रः॥ सुप्तः सन् सकमलहंसचक्रवाकान् किंचिदेव विलपत्यनिबद्धं संपश्येदपि च जलाशयान् मनोमान् 73 मारुतप्रकृतिरेष मनुष्यः॥६६॥ रक्तान्तनेत्रः सुविभक्तगात्रः स्निग्धच्छविः सत्त्वगुणोपपत्रः॥ (वॉतिकाश्चाजगोमायुशशाखूष्ट्रशुनां तथा // क्लेशक्षमो मानविता गुरुणां गृध्रकाकखरादीनामनूकैः कीर्तिता नराः॥६७॥) शेयो बलासप्रकृतिर्मनुष्यः // 74 // दोषाणां हि वातस्य प्राधान्यमतस्तत्प्रकृतिलक्षणमाह- (दृढशास्त्रमतिः स्थिरमित्रधनः तत्रेत्यादि / प्रजागरूकः अतिशयेन जागरणशीलः / दुर्भगः परिगण्य चिरात् प्रददाति बहु // अमनोरमाकारः / स्वेनः चौरः / मत्सरी परगुणासहनशीलः / परिनिश्चितवाक्यपदः सततं अनार्यः असत्पुरुषः / गन्धर्वचित्तः गीतादिनिरतः। काशी गुरुमानकरश्च भवेत् स सदा // 75 // हिंसाशीलः / दन्तखादी सुप्तः सन् दन्तान् किटिकिटायते। अधृतिः | ब्रह्मरुद्रेन्द्रवरुणैः सिंहाश्वगजगोवृषैः॥ अधैर्ययुक्तः / द्रुतगतिरटनः शीघ्रगामी शीघ्रभाषी च भवती- | तार्क्ष्यहंससमानूकाः श्लेष्मप्रकृतयो नरः॥७६॥) त्यर्थः / अनवस्थितात्मा चञ्चलचित्तः / अव्यवस्थितमविरनव- दर्वेत्यादि / इन्दीवर नीलोत्पलम् / निस्त्रिंशः खः / अरिष्टः स्थितबुद्धिनिश्चयः / (अनूकैः शीलेः)॥ 64-67 // कृष्णवर्तुलफलो 'अरीठा' इति लोके प्रसिद्धः, स चाद्रः। धृतिमान् धैर्ययुकः / सुविभक्तगात्रः सुष्टु पृथग्भूतसकलावयवः / १'गर्मशरीरमागस' इति पा० / 2 'अतिरूक्षश्मश्रुनखकेशः' इति पा०। 3 'क्रोधी' इति पा०। 4 'वियदपि' इति पा० 1 'दुर्गन्धः शीतसहः' इति ता.। 2 अयं लोको हस्त५ 'मन्ददन्त इति ता०। 'मास्तप्रकृतिरस्थिरसत्वः' इति | लिखितपुस्तके न पश्यते / 3 वक्तुं' इति पा०। 4 इमो कोको पा..बोको हस्खलिखितपुखके न पनते। हस्तलिखितपुस्तके न पोते। सु.सं. 6