SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ निबन्धसंग्रहाल्यव्याख्यासंवलिता [शारीरस्थान निद्रायास्तमोभवाया मोहरूपाया अनुषङ्गात्तत्सदृशीं तन्द्रा- गर्भस्य वृद्धौ पूर्वोक्तं हेतुमनूध द्वितीयमपि हेतुं दर्शय. मप्याह-इन्द्रियेत्यादि / इन्द्रियार्थाः शब्दादयः, तेषामसंप्राप्ति- नाह-गर्भस्येत्यादि / रसनिमित्तति मातुरिति शेषः / तदुक्तं रग्रहणम् / निद्रार्तस्येव निद्रायुक्तस्येव / परं निदायां प्रबोधि- प्राक्-"मातुस्तु खलु रसवहायां नाज्यां गर्भनामिनाडी प्रति. तस्य क्लमाभावः, तन्द्रायां तु प्रबोधितोऽपि क्लाम्यति, अत | बद्धा"-इत्यादिना / मारुताध्माननिमित्ता चेति मारुतेन एवात्र क्लमग्रहणम् // 49 // आध्मानं स्रोतसां पूरणं मारुताध्मानं, तदेव निमित्तं यस्यां सा. पीत्वैकमनिलोच्छासमुद्वेष्टन विवृताननः॥ मारुताध्माननिमित्ता; वक्ष्यमाणेनानलानिलकृतेन गर्भस्रोतसामायं मुश्चति सनेत्रानं स जम्भ इति संशितः॥५०॥ | मानेनाभितो विशालभूतखाद्गर्भपरिवृद्धिः॥५७ // इदानीं तन्द्रालक्षणे प्रतिपादितानां जम्भणादीनां लक्षणमाह-पीत्वेत्यादि / अत्र जम्भाप्रसङ्गेन केचिच्छिक्कालक्षणं तस्यान्तरेण मामेस्तु ज्योतिःस्थानं ध्रुवं स्मृतम् // पठति यथा_प्राणोदानी समौ स्यातां मधि सोतापनि तदाघमति वातस्तु देहस्तेनास्य वर्धते // 58 // स्थितौ / नस्तः प्रवर्तते शब्दः क्षवधुं तं विनिर्दिशेत्" इति / ऊष्मणा सहितश्चापि दारयत्यस्थ मारुतः॥ तच्च टीकाकारैरपठितवान्न पठनीयम् // 50 // ऊर्व तिर्यगधस्ताश्च स्रोतांस्यपि यथा तथा॥५९॥ योऽनायासः श्रमो देहे प्रवृद्धः श्वासवर्जितः॥ तत्र स्रोतसामेवाध्मानसंप्राप्तिं दर्शयन्नाह-भवन्तीत्यादि / तस्य गर्भस्य, नामेरन्तरेण मध्ये, ज्योतिःस्थानमग्निस्थानं, ध्रुवं . क्लमः स इति विज्ञेय इन्द्रियार्थप्रवाधकः॥५१॥ निश्चितं स्मृतम् / तच वायुराधमति / तेन चाध्मातेन वहिना क्लममाह-य इत्यादि // 51 // समारुतेन स्रोतसामाध्मापनेऽस्य गर्भस्य देहो वर्धते / ज्योतिःसुखस्पर्शप्रसङ्गित्वं दुःखद्वेषणलोलता॥ स्थानाध्मानेन मध्यस्रोतोवृद्धौ कथं सर्वतो वृद्धिरित्याह-ऊष्मणेशक्तस्य चाप्यनुत्साहः कर्मखालस्यमुच्यते // 52 // त्यादि / यथातथाशब्दावत्रान्तर्भूतवीप्सार्थों ज्ञातव्यो, तेनोष्मणा क्लमानन्तरं कर्माप्रवृत्तिसाम्यादसूत्रितमप्यालस्यमाह- सहितोऽनिलो यथा यथोचं तिर्यगधस्ताच्च स्रोतांसि दारयति सुखेत्यादि // 52 // विवृतानि करोति तथा तथा देहो वर्धत इति पूर्ववाक्यात उक्लिश्यान्नं न निर्गच्छेत् प्रसेकष्टीवनेरितम् // संबन्धनीयम् // 58 // 59 // हृदयं पीड्यते चास्य तमुत्क्लेशं विनिर्दिशेत् // 53 // दृष्टिश्च रोमकूपाश्च न वर्धन्ते कदाचन // वके मधुरता तन्द्रा हृदयोद्वेष्टनं भ्रमः॥ ध्रुवाण्येतानि मानामिति धन्वन्तरेर्मतम् // 6 // न चान्नमभिकाङ्केत ग्लानिं तस्य विनिर्दिशेत् // 54 // ___ यथा शरीरं वर्धते तथा दृष्ट्यादयोऽपि कथं न वर्धन्ते ? - केचिदत्रोत्लेशग्लान्योर्लक्षणमाहुः-उक्लिश्येत्यादि / एत इत्याह-दृष्टिरित्यादि / यस्मादेतानि दृष्टिरोमकूपानि ध्रुवाणि दपि टीकाकारैरपठितखान पठनीयम् // 53 // 54 // निश्चलानि / मानां पुरुषाणाम् // 6 // आर्द्रचर्मावनद्धं वा यो गात्रं मन्यते नरः॥ शरीरे क्षीयमाणेऽपि वर्धते द्वाविमौ सदा // तथा गुरु शिरोऽत्यर्थ गौरवं तद्विनिर्दिशेत् // 55 // खभाव प्रकृति कृत्वा नखकशावात स्थितिः॥६॥ आर्द्रत्यादि / आईचावनद्धं वेत्यत्र वाशब्द इवार्थे तेनाई शरीरवृद्धावपि कस्यचिदवयवस्यावृद्धि प्रतिपाय शरीरक्षचर्मावनद्धमिवेत्यर्थः। तद्विनिर्देशेदिति तस्य' इति शेषः॥५५॥ | येऽपि कस्यचिदभिवृद्धि दर्शयन्नाह-शरीरे इत्यादि / खभावं प्रकृतिं कृला खभावं कारणं कृत्वेत्यर्थः // 61 // मूर्छा पित्ततमःप्राया, रजापित्तानिलामः॥ सप्त प्रकृतयो भवन्ति-दोषैः पृथक, द्विशः, तमोवातकफात्तन्द्रा, निद्रा श्लेष्मतमोभवा // 56 // | समस्तैश्च // 62 // मोहरूपाया निद्रायाः प्रसङ्गेन तन्द्रादिकं मोहरूपं निर्दिश्य प्रकृतिकृतप्रसङ्गेनान्यदपि प्राकृतं रूपं प्रतिपादयितुकामो मूर्छादिकमपि दर्शयन्नाह-मूछेत्यादि / भ्रमश्चक्रारूढस्येव यारिद्वधा प्रकृतिर्यद्धतुकी यच्चास्याः खलक्षणं तत् क्रमेणाहभ्रमणम् / लक्षणत उक्तायास्तन्द्राया हेतुतोऽपि निर्देशं कुर्व सप्तेत्यादि / पृथक् तिस्रः, द्विशस्तिस्रः, समस्तैश्चैका, इत्येवं नाह-तम इत्यादि / उक्ताऽपि निद्रा तमसा मनोदोषेण सप्त // 62 // मूर्छादिप्रसङ्गेन शरीरदोषेणापि पुनरभिहिता। गयी त क्लमालस्यादीनां लक्षणं न पठति, असूत्रितत्वेन हेतुना // 56 // शुक्रशोणितसंयोगे यो भवेहोष उत्कटः॥ प्रकृतिर्जायते तेन तस्या मे लक्षणं शृणु // 63 // गर्भस्य खलु रसनिमित्ता मारुताध्माननिमित्ता सप्तविधवं प्रतिपाद्य तस्या उत्पत्ती हेतुमाह-शुक्रेत्यादि / च परिवृद्धिर्भवति // 57 // यो भवेदोष उत्कट इति खभावस्थितो न प्रकुपितः / द्विविधा १'प्राणकोष्ठानिलेरितम्' इति पा०। 1 'कथंचन' इति पा०।२ 'निश्चितानि' इति पा०।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy