________________ अध्यायः 4] सुश्रुतसंहिता। 359 ननु, तादृग्विधस्यार्थस्यादृष्टाश्रुताननुभूतत्वात् कथं स्मृतित्वमि- | अरोगः सुमना ह्येवं बलवर्णान्वितो वृषः॥ त्याह-पूर्वदेहानुभूतांस्वित्यादि / एतच्चोपलक्षणम् , अतोऽ- नातिस्थूलकृशःश्रीमान् नरो जीवेत् समाः शतम्॥ नेनापि देहेनानुभूतान् / भूतात्मेति किंभूतैघटित आत्मा शरी- भवन्तीत्यादि / एवमुक्तेन प्रकारेण वर्तमानः / वृषः नीररलक्षणः? उत भूतैरुपलक्षित आत्मा भूतात्मा क्षेत्रज्ञः? | मणशक्तियुक्तः / श्रीमान् शरीरशोभायुक्तः // 39 // 40 // इत्याह-खपतः प्रभुरिति ।-खपतः खापयुक्तस्य शरीरस्य (निद्रा सात्म्यीकृता यैस्तु रात्रौ च यदि वा दिवा // ) प्रभुः खामी क्षेत्रज्ञ इत्यर्थः, तद्वशेन सर्वक्रियाप्रवृत्तेः / कथं दिवारानौचये नित्यं स्वप्नजागरणोचिताः। पुनरानिन्द्रियग्राह्यान् निद्राणेष्विन्द्रियेषु गृह्णातीत्याह-न तेषां स्वपतां दोषो जाग्रतां वाऽपि जायते // 41 // मनसेति / मनसः सर्वदैव संभवातू सदा खप्नदर्शनप्रसङ्ग | | ये पुनर्निद्रासात्म्यास्तेषामदोष एवं दिवाखाप इत्यत इत्याह-रजोयुक्तेनेति; रजःप्रेरितेनेत्यर्थः, रजसः प्रवर्तक आह-दिवेत्यादि // 41 // खात्; तमोयुक्तेन च मनसा न किमपि सुप्तः पश्यति, तमस निद्रानाशोऽनिलात् पित्तान्मनस्तापात् क्षयादपि // आवरणात्मकखात् // 36 // संभवत्यभिघाताच प्रत्यनीकैः प्रशाम्यति // 42 // करणानां तु वैकल्ये तमसाऽभिप्रवर्धिते // | निद्रानाशेऽभ्यङ्गयोगो मूर्ध्नि तैलनिषेवणम् // अस्वपन्नपि भूतात्मा प्रसुप्त इव चोच्यते // 37 // गात्रस्योद्वर्तनं चैव हितं संवाहनानि च // 43 // इन्द्रियग्रामस्य तमसा वैकल्ये आपादिते आत्मा निर्विका- शालिगोधूमपिष्टान्नमत्यैरेक्षवसंस्कृतैः॥ रोऽपि सुप्त इव भवतीति प्रतिपादयन्नाह-करणानामित्यादि / भोजनं मधुरं निग्धं क्षीरमांसरसादिभिः॥४४॥ अभिप्रवर्धित इति अभि सर्वतो बहिरन्तश्च प्रवर्धिते / तत्र रसैर्षिलेशयानां च विकिराणां तथैव च // बहिरिन्द्रियाणां विषयभूतेऽर्थे, अन्तर्मनोर्थेऽपि सुखदुः- द्राक्षासितेक्षुद्रव्याणामुपयोगो भवेनिशि // 45 // : खादी // 37 // शयनासनयानानि मनोज्ञानि मृदानि च // सर्वर्तुषु दिवास्वापः प्रतिषिद्धोऽन्यत्र ग्रीष्मात्, | निद्रानाशे तु कुर्वीत तथाऽन्यान्यपि बुद्धिमान् 46 प्रतिषिद्धेष्वपि तु बालवृद्धस्त्रीकर्शितक्षतक्षीणमद्य-| ___के पुनर्निद्रानाशहेतवस्तानाह-निद्रानाश इत्यादि / अनिनित्ययानवाहनाध्वकर्मपरिश्रान्तानामभक्तवतां मेलादिभ्यो निद्रानाशः संभवतीति संबन्धः; स निद्रानाशः दावेदकफरसरक्तक्षीणानामजीर्णिनां च मुहूर्त | प्रत्यनीकैरभ्यशादिभिः प्रशाम्यत्युपशमं याति / कानि पुनः दिवास्वपनमप्रतिषिद्धम् / रात्रावपि जागरितवतां | प्रत्यनीकानि? तान्याह-निद्रानाशेऽभ्यरेत्यादि / निद्रानाशेऽ. जागरितकालादर्घमिष्यते दिवास्वपनम् / विक भ्यङ्गयोगादिर्हितो भवेत् / संवाहनं मृदुमर्दनम् / ऐक्षवसंस्कृतिर्हि दिवाखनो नामः तत्र स्वपतामधर्मः सर्वः | तेरिति खण्डादिसंस्कृतैः / शयनादीनि च मनोज्ञानि निद्रानाशे दोषप्रकोपश्च, तत्प्रकोपाञ्च कासश्वासप्रतिश्याय- कुर्वीत / तथाऽन्यान्यपीति प्रावरणादीनि // 42-46 // शिरोगौरैवाङ्गमर्दारोचकज्वराग्निदौर्बल्यानि भव- निद्रातियोगे वमनं हित संशोधनानि च // स्ति; रात्रावपि जागरितवतां वातपित्तनिमित्तास्त लवनं रक्तमोक्षश्च मनोव्याकुलनानि च // 47 // एवोपद्वा भवन्ति // 38 // निद्रातियोगे प्रतीकारमाह-निद्रातियोगे इत्यादि / संशो. दिवाखप्तस्य प्रवृत्तिनिवृत्ती आह-सर्वेत्यादि / अन्यत्र धनादेव वमने लब्धे यदमनस्य पृथगुपादानं तद्विशेषेण निद्राग्रीष्मादिति ग्रीष्मं वजयित्वा / प्रतिषिद्धेष्वपीत्यादि प्रतिषि-नाशहेलर्थम् // 47 // द्धेष्वपि ऋतुषु / मुहूर्त घटिकाद्वयम् / रात्रावित्यादि / कस्मा-कफमेदोविषार्तानां रात्री जागरणं हितमा दर्धमेव खप्यानाधिकमिति दर्शयन्नाह-विकृतिरित्यादि / रात्रौ विहितः खपः केषांचिनिषिध्यत इत्याह-कफे. सर्वशब्देन रक्तमपि गृह्यते / यद्यपि दिवास्वप्नेऽधर्मस्तथाऽपि त्यादि ।शरीररक्षार्थ ग्रीष्मे दिवाखा. उक्तः / रात्रावित्यादि / त एव दिवाखप्नश्च तुटूशूलहिकाजीर्णातिसारिणाम् // 48 // कासश्वासादय एव // 38 // निषिद्धोऽपि दिवास्वप्नः केषांचित् प्रशस्यत इत्याह-दिवे. भवन्ति चात्र त्यादि / हित इत्यत्रापि संबन्धनीयम् // 48 // तस्मान जागृयाद्रात्रौ दिवास्वप्नं च वर्जयेत् // इन्द्रियार्थेष्वसंप्राप्तिर्गौरवं जृम्भणं क्लमः॥ ज्ञात्वा दोषकरावेतौ वुधः स्वप्नं मितं चरेत् // 39 // निद्रार्तस्येव यस्येहा तस्य तन्द्रां विनिर्दिशेत् // 49 // 1 'युक्तः' इति पा० / 2 'वैगुण्ये' इति पा०। 3 'स्वप- | 1 अयमश्लोकः केषुचित्पुस्तकेषु नोपलभ्यते। 2 'वमेन्निनमप्रतिषिद्धं' इति पा०।४ गौरवज्वराग्निदौर्बल्यानि' इति पा०। द्रातियोगे तु कुर्यात्' इति पा०। 3 संवित्ति" इति ता.। 5 'तनिमित्ताः ' इति ता.। 4 'बस्सैते' इति पा०।