SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ 358 निबन्धसंग्रहाख्यव्याख्यासंवलिता [शारीरस्थान तेखायो वाय, यदाश्रयदा निरोधात / पाप्मानं __ अन्त्रादिकोत्पत्तिं दर्शयन्नाह-असूज इत्यादि / आध्मा- संज्ञावहानि स्रोतांसि तमोभूयिष्ठः श्लेष्मा प्रतिनात् पच्यमानानां वायुनाऽग्नेः समिन्धनात् पच्यमानानामित्यर्थः। पद्यते तदा तामसी नाम निद्रासंभवत्यनवबोधिनी, गयी तु, 'हृदये पच्यमानानाम्' इति पाठं पठति / यथार्थमि- सा प्रलयकाले; तमोभूयिष्ठानामहःसु निशासु त्यादि / ऊष्मणा पित्तेन सह युक्तो वायुः नवैव स्रोतांसि दारयेत् च भवति, रजोभूयिष्ठानामनिमित्तं, सत्त्वकुर्यात् / कथं? यथार्थ; यथाप्रयोजनमित्यर्थः / अनुप्रविश्येत्यादि। भूयिष्ठानामर्धरात्रे; क्षीणश्लेष्मणामनिलबहुलाना वायुः पिशितं मांसमनुप्रविश्य पेशीविभजते, पेशी मांसंखण्डः। मनःशरीराभितापवतां च नैव, सा वैकारिकी मेदस इत्यादि / सिरानायुसमाप्नुयादिति सिराः स्नायूंश्च वायुः | भवति // 33 // कुर्यादित्यर्थः / आशय्येत्यादि / आशय्य अभ्यासयोगेन वायुः। ___अथ केयं निद्रा ? तामाह-निद्रामित्यादि / विष्णोरियं स्थितिं कृत्वेत्यर्थः // 26-30 // वैष्णवी मायैव / पाप्मानं कस्मादामनन्ति ? कृत्स्त्रशुभव्यापाररक्तमेदाप्रसादाहको; मांसास्कफमेदाप्रसादा- निरोधात् / यद्यपि तन्त्रान्तरीयैः सप्तविधा निद्रा पठिता दुषणों, शोणितकफप्रसादजं हृदयं, यदाश्रया हि तेथाऽपि त्रिविधैव-तामसी, स्वाभाविकी, वैकारिकी चेति धमन्यः प्राणवहार तेस्याधो वामतः प्लीहा फुप्फु- मेदेन; ताः क्रमेण दर्शयन्नाह-तत्र यदेत्यादि / यद्यपि सर्वासश्च, दक्षिणतो यकृत् क्लोमं च; तद्विशेषेण | सामपि निद्राणां तमो हेतुस्तथाऽपि प्रकृष्टतमस्त्वात् तामसीयं चेतनास्थानम्, अतस्तस्मिंस्तमसाऽऽवृते सर्वप्रा. निद्रा कथ्यते / खाभाविकीमाह-तम इत्यादि / अनिमित्तणिनः स्वपन्ति // 31 // मनियतकालं, चलखादजसः कदाचिदिवा कदाचिद्रात्रावित्यर्थः / भवति चात्र सत्त्वभूयिष्ठानामर्धरात्र इति तस्मिन् काले किञ्चिदल्पीभूतं पुण्डरीकेण सदृशं हृदयं स्यादधोमुखम् // .. सत्त्वमुत्कटं च तमो भवति, तस्मादर्धरात्रे सात्त्विकाः स्वपन्ति / वैकारिकीमाह-क्षीणेत्यादि / एवंभूतानां पुरुषाणां निद्रा नैव जाग्रतस्तद्विकसति स्वपतश्च निमीलति // 32 // भवति, यदि च भवति तदा वैकारिकी नाम निद्रा भवति / रकेत्यादि / प्रसादः सारः। वृक्को कुक्षिगोलको / मांसेत्यादि / ननु, यदा लङ्घनश्रमादिभिर्वायुर्वर्धते श्लेष्मा च क्षीयते तदा वृषणावण्डौ / शोणितेत्यादि / तस्य हृदयस्य अधो वामतः कथं निद्रोदेति ? उच्यते-मनसः क्लान्तवाद्भूतात्मनो विषयप्लीहा फुप्फुसश्च; दक्षिणतो यकृत् क्लोम चेति क्लोम तिलकम् / निवृत्ती प्राणिनः स्वपन्ति / तदक्तं चरके-"यदा तु मनसि तद् हृदयं विशेषेण चेतनास्थानं चैतन्यास्पदं, सामान्येन तु | क्लान्ते कर्मात्मानः क्लमान्विताः / विषयेभ्यो निवर्तन्ते तदा सकलशरीरमेव चेतनास्थानम् / तदुक्तं चरके-"वेदनाना- खपिति मानवः" (च. सू. अ. 21) इति // 33 // मधिष्ठानं मनो देहश्च सेन्द्रियः / केशलोमनखाप्रान्तमलद्वगुणैर्विना" (च. शा. अ. 1) इति / चेतनासहचरितं मनोऽपि भवतश्चात्रविशेषेण हृदयाधिष्ठानं मतम् / अतस्तस्मिन् हृदये तमसा हृदयं चेतनास्थानमुक्तं सुश्रुत ! देहिनाम् // तमोगुणेनोच्छितेन आवृते निरुद्ध सति, सर्वप्राणिनः खपन्ति / | तमोभिभूते तसिंस्तु निद्रा विशति देहिनम् // 34 // तस्याकारं दर्शयन्नाह-पुण्डरीकेणेत्यादि / हृदयं कमलमकला- निद्राहेतुस्तमः, सत्त्वं बोधने हेतुरुच्यते // कारमधोमुखम् // 31 // 32 // स्वभाव एव वा हेतुर्गरीयान् परिकीर्त्यते // 35 // इदानी गद्योक्तस्यार्थस्य सुखबोधनार्थ श्लोकावाह-भवनिद्रां तु वैष्णवीं पाप्मानमुपदिशन्ति, सा तश्चात्रेत्यादि / सत्त्वादीनां सदा सानिध्यात् परस्परविरोस्वभावत एव सर्वप्राणिनोऽभिस्प्रशति / तत्र यदा धिनोः वापबोधयोरनुपपत्तिं मन्यमान आह-खभाव एव 1 'मासखण्डम्' इति पा०। 2 'तस्य वामतः' इति पा०। वेत्यादि // 34 // 35 // . 3 यत्तु "हृदयस्याधो वामतः प्लीहा फुस्फुसश्व, दक्षिणतो यकृत् पूर्वदेहानुभूतांस्तु भूतात्मा स्वपतः प्रभुः॥ छोम च' इति सौश्रुतः पाठः, तत्र प्रमाद एव दरीदृश्यते, 'हृदय- रजोयुक्तेन मनसा गृह्णात्यो शुभाशुभान् // 36 // स्याथो वामतः प्लीहा, दक्षिणतो यकृत् , उभयतः श्लोम फुस्फुसौ ननु, बोधाभावः स्वापः, खापाभावो बोधः, तत् कथं खपतः च' इति तु साधीयान् पाठः, अन्यथा न केनापि कथमपि शक्यं | स्वप्नदर्शनं भवतीत्याह-पूर्वेत्यादि / ननु च, यः कश्चिदर्थावसमाधातुम्" (प्रत्यक्षशारीर, उपोद्धात, पृ० 68) / 3 कोम | बोधः स सर्वोऽपि बाह्यार्थावलम्बनो दृष्टः, न च खप्ने बाह्याश्वासनलिका-ट्रेकिया Trachea' इति गणनाथसेनः (प्रत्यक्ष थस्य सत्त्वं विद्यते, तत् कथं तत्रार्थावबोध इति ? उच्यतेशारीर, द्वितीयभाग, पृ० 178); 'गॉल ब्लॅडर Gall स्मृतिरेवेयं पूर्वानुभूतेऽर्थे, न चाननुभूतविषया परिस्फुरति / Bladder' इति रसयोगसागरस्योपोद्धाते (पृ० 960-102) व०पं० हरिप्रपन्नशी। विस्तरस्तु तत्रैव द्रष्टव्यः। 4 'चेतनासम- तत्रापि' इति पा०। 'तामसी नाम' इति पा०। विष्ठान' इति पा०। 5 'हृदयं मतं' इति 'हदयं गतं' इति च पा०।। 3 'सह सान्निध्यात्' इति, 'सहासान्निध्यात्' इति च पा०।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy