SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ अध्यायः सुश्रुतसंहिता। 357 - ~ ~~ -~ ~ - ~ * षष्टीत्यादि / पित्तमत्रान्तरग्निसंज्ञकम् / आमाशयात् प्रच्युतं | ततस्तदधःप्रतिहतमूर्वमागतमपरं चोपचीयमानकफाशयाथ्रष्ट, पक्वाशयोपस्थितं पक्वाशयगमनायोपस्थितं पित्त-मपरेत्यभिधीयते; शेषं चोर्वतरमागतं पयोधरास्थानं संप्राप्तं, धारयति 'पाकार्थ' इति शेषः / तथा च वभिप्रतिपद्यते, तस्मादर्भिण्यः पीनोन्नतपयोधरा संग्रहः-“षष्ठी पित्तधरा नाम पक्कामाशयमध्यस्था, सा भवन्ति // 24 // ह्यन्तरम्यधिष्ठानतयाऽऽमपक्वाशययोर्मध्ये चतुर्विधम बलेन / कस्माद्गृहीतगर्भाणां गर्भग्रहणकालादूर्ध्वमाप्रजननादात न विधार्य पित्ततेजसा शोषयन्ती पचति" (अ. सं. शा.अ. 5) / दृश्यते ? इत्याह-गृहीवेत्यादि / वान्यवरुध्यन्ते मुखान्यवरुइति // 18 // अशितं खादितं पीतं लीढं कोष्ठगतं नृणाम् // | ध्यन्ते / अपराममलीमित्याहुः स्त्रियः // 24 // तज्जीर्यति यथाकालं शोषितं पित्ततेजसा // 19 // गर्भस्य यकृत्प्लीहानी शोणितजी, शोणितफेनएतमेवार्थ श्लोकेन दर्शयन्नाह-अधितमित्यादि / अश प्रभवः फुप्फुसा, शोणितकिट्टप्रभव उण्डुकः // 25 // भोजने, खाद भक्षणे, धेट पा पाने, लिह आखादने। तदनम- गर्भस्येत्यादि / यकृत् कालखण्डं दक्षिणपार्श्वस्थं, प्लीहा अनेशितादिविशेषांकान्तमन्नं जीर्यति / यथाकालं कालानति- नैव नाना प्रसिद्धो वामपार्श्वस्थितः, यकृतप्लीहानावित्युपलक्षणं, क्रमेण तीक्ष्णमध्यमन्दामिषु मात्राद्रव्यगुरुलघूचितकालानति- तेन क्लोमापि शोणितजम् , तथा च वृद्धवाग्भट:-"रक्कादक्रमेण // 19 // निलयुक्तात् कालीयकम्" (अ. सं. शा. अ. 5) इति / सप्तमी शुक्रधरा, या सर्वप्राणिनां सर्वशरीर- | शोणितेत्यादि / फुप्फुसो हृदयनाडिकालमः खनामख्यातः / व्यापिनी // 20 // शोणितकिटेत्यादि / उण्डुकः पोट्टलकः // 25 // यथा पयसि सर्पिस्तु गूढश्चक्षी रसो यथा // असृजः श्लेष्मणश्चापि यःप्रसादः परो मतः॥ शरीरेषु तथा शुक्रं नृणां विद्याद्भिषग्वरः // 21 // तं पच्यमानं पित्तेन वायुश्चाप्यनुधावति // 26 // शुक्रस्य सर्वाङ्गव्याप्तिले उपमानं प्रमाणं दर्शयन्नाह-यथे. ततोऽस्यात्राणि जायन्ते गुदं बस्तिश्च देहिनः॥ त्यादि / पयोदृष्टान्तोऽल्पमैथुनखादहशुक्रे, इक्षुदृष्टान्तस्वतिपी उदरे पच्यमानानामाध्मानाद्रुक्मसारवत् // 27 // डनशुक्रक्षरणवान्मन्दशुक्रे पुंसि // 20 // 21 // कफशोणितमांसानां साराजिता प्रजायते // व्यङ्गाले दक्षिणे पार्श्वे बस्तिद्वारस्य चाप्यधः॥ यथार्थमूष्मणा युक्तो वायुः स्रोतांसि दारयेत् // 28 // . मूत्रस्रोतःपथाच्छुकं पुरुषस्य प्रवतेते // 22 // अनुप्रविश्य पिशितं पेशीविभजते तथा // तस्यैवेदानीं सर्वातव्यापिनोऽपि क्षरणमार्गमाह-घडले | मेदर्सः मेहमादाय सिरानायुत्वमामुयात् // 29 // इत्यादि / वृद्धवाग्भटेनोकम्-"सप्तमी शुक्रधरा घडले सिराणां तु मृदुः पाकः स्नायूनां च ततः खरः॥ - दक्षिणे पार्चे बस्तिद्वारस्य चाधो मूत्रमार्गमाश्रिता सकलशरी- आशय्याभ्यासयोगेन करोत्याशयसंभवम् // 30 // रव्यापिनी शुक्र प्रवर्तयति" (अ. सं. शा.अ. 5) इति 22 / 1 अमरी' इति पा०। 1 'उदानवायोराधारः फुप्फुसः कैदेहाधितं शुक्रं प्रसन्नमनसस्तथा // प्रोच्यते बुधैः' इति शार्ङ्गधरः। 3 'तत्रास मध्यमानस्य ध्मायस्त्रीषु व्यायच्छतश्चापि हर्षात्तत् संप्रवर्तते // 23 // मानस्य रुक्मवत् / जिला संजायते सौमी यया वेदयते रसान्' ननु, यथा पयसि संलीनं सपिरेवं शरीरसंलीनं शुक्रं कथं इति पा०। 4 वै० पं० हरिप्रपन्नशर्मणा तु अयं पाठोऽन्यथा पृथग्भूय मूत्रमार्गेण क्षरतीत्याह-कृत्लेत्यादि / प्रसनमनसः पठितो व्याख्यातश्च, 'मेदः स लेहमादाय सिराखायुत्वमप्यथ / क्रोधादिरहितचित्तस्य, तथा स्त्रीषु व्यायच्छतो व्यायाम कुर्वतो || | सिराणां तु सदुः पाक: मायूनां च ततः खरः॥ आशय्याभ्यासरतं कुर्वत इत्यर्थः // 23 // योगेन करोत्याशयसंभवम् / स वायुः कर्ता, अन्नरसाद स्नेहमादाय हीतगर्भाणामार्तववहानां स्रोतसांवान्यवरु- मेदो विमजते अर्थादुदरे मेदश्चिनोति; अथ एवं सिराखायुत्वं ध्यन्ते गर्भेण, तस्माद्वहीतगर्भाणामार्तवं न दृश्यते।। विभजते अर्थात् सिरात्वं सिरास्वरूपं, सायुत्वं स्नायुस्वरूपं च अशितादिविशेषाकान्तं' इति, 'अशितादिविशेषेणाक्रान्तं' इति | विमजते / ननु समवायिकारणस्यैकत्वेऽपि कथमेतद्वैचित्र्यं संजायत च पाठान्तरम् / 2 "यङ्गुले दक्षिणे पाधै बस्तिद्वारस्य चाप्यधः / इस्याह-सिराणां तु मृदुः पाक इत्यादि / -सिराणामशुद्धरक्तवाहिमूत्रस्रोत:पथाच्छुकं पुरुषस्य प्रवर्तते' इत्यत्र 'ब्यङ्गले दक्षिणे वामे' | नीनां, धमनीरसायनीनामप्युपलक्षणमेत; भत्र मृदुः पाको भवति इत्येव साधीयान् पाठः, अन्यथा प्रत्यक्षविरोधः स्वोक्तिविरोधश्च, | निरन्तररससंभृतत्वात् ; खायूनां च पेशीप्रान्तानां खरः पाको श्रूयते हि 'शुक्रवहे दे शुक्रप्रादुर्भावाय दे शुक्रविसर्गाय च' इति | भवति अल्परसगमनात् ।......स वायुः मांसपेशीषु भाशय्य मुश्रुते एव" (प्रत्यक्षशारीर, उपोद्धात, पृष्ठ 72) / 3 अयं | भासमन्तात् निवासं कृत्वा हृदयाघाशयाना संभवमुत्पत्ति करोति' कोकस्ताडपत्रपुस्तके न पठ्यते / ४व्यवायं' इति पा०। (रसयोगसागर उपोडात, पृ० 113-114) /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy